ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.
     [71]  Rājagahe  viharati veḷuvane ... Atha kho āyasmā sārīputto
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya    rājagahaṃ    piṇḍāya
pāvisi   .   atha   kho   āyasmato  sārīputtassa  etadahosi  atippago
kho   tāva   rājagahe   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ
paribbājakānaṃ   ārāmo   tenupasaṅkameyyanti   .   atha  kho  āyasmā
sārīputto   yena   aññatitthiyānaṃ   paribbājakānaṃ  ārāmo  tenupasaṅkami
@Footnote: 1 Ma. kusobbhe. Yu. kusabbhe. evamuparipi .   2 Yu. sāgaraṃ.

--------------------------------------------------------------------------------------------- page39.

Upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [72] Ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ te aññatitthiyā paribbājakā etadavocuṃ santāvuso sārīputta eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti . santi panāvuso sārīputta eke samaṇabrāhmaṇā kammavādā parakataṃ dukkhaṃ paññapenti . santāvuso sārīputta eke samaṇabrāhmaṇā kammavādā sayaṃkatañca parakatañca dukkhaṃ paññapenti . santi panāvuso sārīputta eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti . idha panāvuso sārīputta samaṇo gotamo kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva samaṇassa gotamassa assāma na ca samaṇaṃ gotamaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti. [73] Paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ bhagavatā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva bhagavato assa na ca bhagavantaṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya. {73.1} Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. yepi te

--------------------------------------------------------------------------------------------- page40.

.pe. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā. {73.2} Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti 1- netaṃ ṭhānaṃ vijjati . yepi te samaṇabrāhmaṇā kammavādā parakataṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati. Yepi te samaṇabrāhmaṇā kammavādā sayaṃkatañca parakatañca dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. [74] Assosi kho āyasmā ānando āyasmato sārīputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ imaṃ kathāsallāpaṃ . atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhīvādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando yāvatako āyasmato sārīputtassa tehi aññatitthiyehi paribbājakehi saddhiṃ ahosi kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. [75] Sādhu sādhu ānanda yathātaṃ sārīputto ca 2- sammā @Footnote: 1 Ma. Yu. paṭisaṃvedissantīti. evamuparipi . 2 Ma. Yu. casaddo natthi. @evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page41.

Byākaramāno byākareyya . paṭiccasamuppannaṃ kho ānanda dukkhaṃ vuttaṃ mayā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya . tatrānanda ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. Yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā. {75.1} Tatrānanda yepi te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . yepi te .pe. yepi te .pe. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati. [76] Ekamidāhaṃ ānanda samayaṃ idheva rājagahe viharāmi veḷuvane kalandakanivāpe . atha khvāhaṃ ānanda pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ 1- piṇḍāya pāvisiṃ . tassa mayhaṃ ānanda etadahosi atippago kho tāva rājagahe piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti. {76.1} Atha khvāhaṃ ānanda yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ upasaṅkamitvā tehi aññatitthiyehi @Footnote: 1 Yu. rājagahe.

--------------------------------------------------------------------------------------------- page42.

Paribbājakehi saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ . ekamantaṃ nisinnaṃ kho maṃ ānanda te aññatitthiyā paribbājakā etadavocuṃ santāvuso gotama eke samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti santi panāvuso gotama eke samaṇabrāhmaṇā kammavādā parakataṃ dukkhaṃ paññapenti santāvuso gotama eke samaṇabrāhmaṇā kammavādā sayaṃkatañca parakatañca dukkhaṃ paññapenti santi panāvuso gotama eke samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti . idha no āyasmā gotamo kiṃvādī kimakkhāyī kathaṃ byākaramānā ca mayaṃ vuttavādino ceva āyasmato gotamassa assāma na ca āyasmantaṃ gotamaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti. {76.2} Evaṃ vuttāhaṃ ānanda te aññatitthiye paribbājake etadavocaṃ paṭiccasamuppannaṃ kho āvuso dukkhaṃ vuttaṃ mayā kiṃ paṭicca phassaṃ paṭicca iti vadaṃ vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyya 1- . Tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti tadapi phassapaccayā . yepi te .pe. yepi te @Footnote: 1 Ma. Yu. itisaddo dissati.

--------------------------------------------------------------------------------------------- page43.

.pe. Yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti tadapi phassapaccayā . tatrāvuso ye te samaṇabrāhmaṇā kammavādā sayaṃkataṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjati . Yepi te .pe. yepi te .pe. yepi te samaṇabrāhmaṇā kammavādā asayaṃkāraṃ aparakāraṃ adhicca samuppannaṃ dukkhaṃ paññapenti te vata aññatra phassā paṭisaṃvedayantīti netaṃ ṭhānaṃ vijjatīti. [77] Acchariyaṃ bhante abbhūtaṃ bhante yatra hi nāma ekena padena sabbo attho vutto bhavissati siyā nu kho bhante esevattho vitthārena vuccamāno gambhīro ceva assa gambhīrāvabhāso cāti. Tenahānanda taññevettha paṭibhātūti. [78] Sace maṃ bhante evaṃ puccheyyuṃ jarāmaraṇaṃ āvuso ānanda kiṃnidānaṃ kiṃsamudayaṃ kiṃjātikaṃ kiṃpabhavanti . evaṃ puṭṭho 1- ahaṃ bhante evaṃ byākareyyaṃ jarāmaraṇaṃ kho āvuso jātinidānaṃ jātisamudayaṃ jātijātikaṃ jātippabhavanti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ. {78.1} Sace maṃ bhante evaṃ puccheyyuṃ jāti panāvuso ānanda kiṃnidānā kiṃsamudayā kiṃjātikā kiṃpabhavāti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ jāti kho āvuso bhavanidānā bhavasamudayā bhavajātikā bhavappabhavāti . evaṃ puṭṭho ahaṃ bhante evaṃ @Footnote: 1 Ma. puṭṭhohaṃ. Yu. puṭṭhāhambhante. evamuparipi.

--------------------------------------------------------------------------------------------- page44.

Byākareyyaṃ. {78.2} Sace maṃ bhante evaṃ puccheyyuṃ bhavo panāvuso ānanda kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ bhavo kho āvuso upādānanidāno upādānasamudayo upādānajātiko upādānappabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ. {78.3} Sace maṃ bhante evaṃ puccheyyuṃ upādānaṃ panāvuso .pe. Taṇhā panāvuso .pe. vedanā panāvuso .pe. sace maṃ bhante evaṃ puccheyyuṃ phasso panāvuso ānanda kiṃnidāno kiṃsamudayo kiṃjātiko kiṃpabhavoti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ phasso kho āvuso saḷāyatananidāno saḷāyatanasamudayo saḷāyatanajātiko saḷāyatanappabhavo 1- channaṃ tveva āvuso phassāyatanānaṃ asesavirāganirodhā phassanirodho phassanirodhā vedanānirodho vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti . evametassa kevalassa dukkhakkhandhassa nirodho hotīti . Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 38-44. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=71&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=16&item=71&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=16&item=71&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=16&item=71&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=16&i=71              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1423              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1423              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :