ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page72.

[112] Sāvatthī . tatra kho. Pañcime bhikkhave upādānakkhandhā. Katame pañca . seyyathīdaṃ . rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho . Yāvakīvañcāhaṃ bhikkhave ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ na abbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ . yato ca khvāhaṃ bhikkhave ime pañcupādānakkhandhe catuparivaṭṭaṃ yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake .pe. sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ. {112.1} Kathaṃ 2- catuparivaṭṭaṃ . rūpaṃ abbhaññāsiṃ rūpasamudayaṃ abbhaññāsiṃ rūpanirodhaṃ abbhaññāsiṃ rūpanirodhagāminīpaṭipadaṃ abbhaññāsiṃ vedanaṃ abbhaññāsiṃ . saññaṃ . saṅkhāre . viññāṇaṃ abbhaññāsiṃ viññāṇasamudayaṃ abbhaññāsiṃ viññāṇanirodhaṃ abbhaññāsiṃ viññāṇanirodhagāminīpaṭipadaṃ abbhaññāsiṃ. [113] Katamañca bhikkhave rūpaṃ . cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāyarūpaṃ . idaṃ vuccati bhikkhave rūpaṃ . Āhārasamudayā rūpasamudayo āhāranirodhā rūpanirodho ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminīpaṭipadā . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ye hi keci bhikkhave samaṇā vā @Footnote: 1 Ma. Yu. abhisambuddhoti . 2 Ma. kathañca.

--------------------------------------------------------------------------------------------- page73.

Brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminīpaṭipadaṃ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti . ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ abhiññāya evaṃ rūpanirodhaṃ abhiññāya evaṃ rūpanirodhagāminīpaṭipadaṃ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā ye suvimuttā te kebalino 1- ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya. [114] Katamā ca bhikkhave vedanā. Cha yime bhikkhave vedanākāyā cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā . ayaṃ vuccati bhikkhave vedanā. Phassasamudayā vedanāsamudayo phassanirodhā vedanānirodho ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminīpaṭipadā . seyyathīdaṃ . sammādiṭṭhi .pe. Sammāsamādhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminīpaṭipadaṃ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti . ye ca kho @Footnote: 1 Po. Ma. Yu. kevalino.

--------------------------------------------------------------------------------------------- page74.

Keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ vedanaṃ abhiññāya evaṃ vedanāsamudayaṃ abhiññāya evaṃ vedanānirodhaṃ abhiññāya evaṃ vedanānirodhagāminīpaṭipadaṃ abhiññāya .pe. vaṭṭaṃ tesaṃ natthi paññāpanāya. [115] Katamā ca bhikkhave saññā . Cha yime bhikkhave saññākāyā rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā . ayaṃ vuccati bhikkhave saññā . phassasamudayā saññāsamudayo phassanirodhā saññānirodho ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminīpaṭipadā . seyyathīdaṃ . sammādiṭṭhi .pe. sammāsamādhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ saññaṃ abhiññāya .pe. Vaṭṭaṃ tesaṃ natthi paññāpanāya. [116] Katame ca bhikkhave saṅkhārā. Cha yime bhikkhave cetanākāyā rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā . ime vuccanti bhikkhave saṅkhārā . phassasamudayā saṅkhārasamudayo phassanirodhā saṅkhāranirodho ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminīpaṭipadā . Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi. {116.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya evaṃ saṅkhārasamudayaṃ abhiññāya evaṃ saṅkhāranirodhaṃ abhiññāya evaṃ

--------------------------------------------------------------------------------------------- page75.

Saṅkhāranirodhagāminīpaṭipadaṃ abhiññāya saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti. {116.2} Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ saṅkhāre abhiññāya evaṃ saṅkhārasamudayaṃ abhiññāya evaṃ saṅkhāranirodhaṃ abhiññāya evaṃ saṅkhāranirodhagāminīpaṭipadaṃ abhiññāya saṅkhārānaṃ nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā ye suvimuttā te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya. [117] Katamañca bhikkhave viññāṇaṃ . Cha yime bhikkhave viññāṇakāyā cakkhuviññāṇaṃ sotaviññāṇaṃ ghānaviññāṇaṃ jivhāviññāṇaṃ kāyaviññāṇaṃ manoviññāṇaṃ . idaṃ vuccati bhikkhave viññāṇaṃ . Nāmarūpasamudayā viññāṇasamudayo nāmarūpanirodhā viññāṇanirodho ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminīpaṭipadā . Seyyathīdaṃ. Sammādiṭṭhi .pe. Sammāsamādhi. {117.1} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇanirodhagāminīpaṭipadaṃ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā te supaṭipannā ye supaṭipannā te imasmiṃ dhammavinaye gādhanti. {117.2} Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ viññāṇaṃ abhiññāya evaṃ viññāṇasamudayaṃ

--------------------------------------------------------------------------------------------- page76.

Abhiññāya evaṃ viññāṇanirodhaṃ abhiññāya evaṃ viññāṇa- nirodhagāminīpaṭipadaṃ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā ye suvimuttā te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāyāti.


             The Pali Tipitaka in Roman Character Volume 17 page 72-76. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=112&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=112&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=112&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=112&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6685              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6685              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :