ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [119]   Katamañca   bhikkhave   rūpaṃ   .   cattāro   ca  mahābhūtā
catunnañca   mahābhūtānaṃ   upādāyarūpaṃ   .  idaṃ  vuccati  bhikkhave  rūpaṃ .
Āhārasamudayā    rūpasamudayo    āhāranirodhā    rūpanirodho    ayameva
Ariyo   aṭṭhaṅgiko   maggo   rūpanirodhagāminīpaṭipadā   .   seyyathīdaṃ .
Sammādiṭṭhi .pe. Sammāsamādhi.
     {119.1}  Yaṃ  rūpaṃ  paṭicca  uppajjati  sukhaṃ  somanassaṃ  ayaṃ  rūpassa
assādo  yaṃ  rūpaṃ  aniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ  ayaṃ  rūpassa ādīnavo yo
rūpasmiṃ  chandarāgavinayo  chandarāgappahānaṃ  idaṃ  rūpassa  nissaraṇaṃ  .  ye hi
keci  bhikkhave  samaṇā vā brāhmaṇā vā evaṃ rūpaṃ abhiññāya evaṃ rūpasamudayaṃ
abhiññāya    evaṃ    rūpanirodhaṃ   abhiññāya   evaṃ   rūpanirodhagāminīpaṭipadaṃ
abhiññāya   evaṃ   rūpassa   assādaṃ   abhiññāya   evaṃ  rūpassa  ādīnavaṃ
abhiññāya    evaṃ    rūpassa    nissaraṇaṃ   abhiññāya   rūpassa   nibbidāya
virāgāya    nirodhāya   paṭipannā   te   supaṭipannā   ye   supaṭipannā
te imasmiṃ dhammavinaye gādhanti.
     {119.2} Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṃ rūpaṃ
abhiññāya   evaṃ   rūpasamudayaṃ  abhiññāya  evaṃ  rūpanirodhaṃ  abhiññāya  evaṃ
rūpanirodhagāminīpaṭipadaṃ   abhiññāya   evaṃ  rūpassa  assādaṃ  abhiññāya  evaṃ
rūpassa   ādīnavaṃ   abhiññāya   evaṃ   rūpassa  nissaraṇaṃ  abhiññāya  rūpassa
nibbidā  virāgā  nirodhā  anupādā  vimuttā  te suvimuttā ye suvimuttā
te kebalino ye kebalino vaṭṭaṃ tesaṃ natthi paññāpanāya.



             The Pali Tipitaka in Roman Character Volume 17 page 76-77. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=119&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=119&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=119&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=119&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=119              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6698              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6698              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :