ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [198]   Ekaṃ   samayaṃ   āyasmā   sārīputto   sāvatthiyaṃ  viharati
@Footnote: 1 Ma. ramaṇīyanti .  2 Ma. ahamāmisadhammānuggahena mamovādena mamānusāsaniyāti.
Jetavane   anāthapiṇḍikassārāme   .  tena  kho  pana  samayena  yamakassa
nāma   bhikkhuno   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti   tathāhaṃ
bhagavatā   dhammaṃ  desitaṃ  ājānāmi  yathā  1-  khīṇāsavo  bhikkhu  kāyassa
bhedā ucchijjati vinassati na hoti parammaraṇāti.
     {198.1}  Assosuṃ  kho  sambahulā  bhikkhū yamakassa kira nāma bhikkhuno
evarūpaṃ   pāpakaṃ  diṭṭhigataṃ  uppannaṃ  hoti  tathāhaṃ  bhagavatā  dhammaṃ  desitaṃ
ājānāmi  yathā  khīṇāsavo  bhikkhu kāyassa bhedā ucchijjati vinassati na hoti
parammaraṇāti  .  atha  kho  te  bhikkhū  yenāyasmā  yamako  tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā    yamakena    saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho  te  bhikkhū  āyasmantaṃ  yamakaṃ  etadavocuṃ  saccaṃ  kira te 2- āvuso
yamaka   evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   tathāhaṃ   bhagavatā   dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati   na   hoti   parammaraṇāti   .  evaṃ  khvāhaṃ  āvuso  bhagavatā
dhammaṃ   desitaṃ   ājānāmi   yathā   khīṇāsavo   bhikkhu   kāyassa  bhedā
ucchijjati vinassati na hoti parammaraṇāti.
     {198.2}  Mā  āvuso  yamaka  evaṃ  avaca mā bhagavantaṃ abbhācikkhi
na  hi  sādhu  bhagavato  abbhakkhānaṃ na hi bhagavā evaṃ vadeyya khīṇāsavo bhikkhu
kāyassa  bhedā  ucchijjati  vinassati  na  hoti  parammaraṇāti . Evaṃpi kho
@Footnote: 1 Po. yathāpi .  2 votipi pāṭho.
Āyasmā   yamako  tehi  bhikkhūhi  vuccamāno  tatheva  taṃ  pāpakaṃ  diṭṭhigataṃ
thāmasā   parāmāsā   abhinivissaṃ   1-   voharati  tathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati na hoti parammaraṇāti.
     {198.3}  Yato  kho  te bhikkhū nāsakkhiṃsu āyasmantaṃ yamakaṃ etasmā
pāpakā  diṭṭhigatā  vivecetuṃ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā
sārīputto  tenupasaṅkamiṃsu  upasaṅkamitvā  āyasmantaṃ  sārīputtaṃ  etadavocuṃ
yamakassa   nāma   āvuso   sārīputta  bhikkhuno  evarūpaṃ  pāpakaṃ  diṭṭhigataṃ
uppannaṃ  tathāhaṃ  bhagavatā  dhammaṃ  desitaṃ  ājānāmi  yathā  khīṇāsavo bhikkhu
kāyassa   bhedā  ucchijjati  vinassati  na  hoti  parammaraṇāti  sādhāyasmā
sārīputto   yena  yamako  bhikkhu  tenupasaṅkamatu  anukampaṃ  upādāyāti .
Adhivāsesi kho āyasmā sārīputto tuṇhībhāvena.
     [199]   Atha  kho  āyasmā  sārīputto  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito   yenāyasmā   yamako   tenupasaṅkami   upasaṅkamitvā  āyasmatā
yamakena   saddhiṃ   sammodi   .pe.   ekamantaṃ   nisinno  kho  āyasmā
sārīputto   āyasmantaṃ   yamakaṃ   etadavoca   saccaṃ   kira  te  āvuso
yamaka   evarūpaṃ  pāpakaṃ  diṭṭhigataṃ  uppannaṃ  [2]-  tathāhaṃ  bhagavatā  dhammaṃ
desitaṃ   ājānāmi   yathā   khīṇāsavo  bhikkhu  kāyassa  bhedā  ucchijjati
vinassati   na   hoti   parammaraṇāti   .  evaṃ  khvāhaṃ  āvuso  bhagavatā
@Footnote: 1 Sī. parāmassa abhinivissa .  2 Po. hoti.
Dhammaṃ   desitaṃ   ājānāmi   yathā   khīṇāsavo   bhikkhu   kāyassa  bhedā
ucchijjati    vinassati   na   hoti   parammaraṇāti   .   taṃ   kiṃ   maññasi
āvuso  yamaka  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  āvuso .pe.
Vedanā   .   saññā   .   saṅkhārā   .  viññāṇaṃ  niccaṃ  vā  aniccaṃ
vāti   .  aniccaṃ  āvuso  .  tasmā  tiha  .pe.  evaṃ  passaṃ  .pe.
Nāparaṃ itthattāyāti pajānāti.
     [200]  Taṃ  kiṃ  maññasi  āvuso  yamaka rūpaṃ tathāgatoti samanupassasīti.
No   hetaṃ  āvuso  .  vedanaṃ  tathāgatoti  samanupassasīti  .  no  hetaṃ
āvuso  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ  tathāgatoti  samanupassasīti.
No hetaṃ āvuso.
     [201]   Taṃ   kiṃ   maññasi   āvuso   yamaka   rūpasmiṃ   tathāgatoti
samanupassasīti   .   no   hetaṃ   āvuso  .  aññatra  rūpā  tathāgatoti
samanupassasīti   .   no   hetaṃ   āvuso  .  vedanāya  .pe.  aññatra
vedanāya   .pe.   saññāya   .   aññatra  saññāya  .  saṅkhāresu .
Aññatra    saṅkhārehi   .   viññāṇasmiṃ   tathāgatoti   samanupassasīti  .
No   hetaṃ  āvuso  .  aññatra  viññāṇā  tathāgatoti  samanupassasīti .
No hetaṃ āvuso.
     [202]   Taṃ  kiṃ  maññasi  āvuso  yamaka  rūpaṃ  1-  .  vedanā .
Saññā    .   saṅkhārā   .   viññāṇaṃ   tathāgatoti   samanupassasīti  .
No hetaṃ āvuso.
@Footnote: 1 Ma. rūpaṃ. vedanaṃ. saññaṃ. saṅkhāre. Yu. rūpā.
     [203]   Taṃ  kiṃ  maññasi  āvuso  yamaka  ayaṃ  so  arūpī  avedano
asaññī    asaṅkhāro   aviññāṇo   tathāgatoti   samanupassasīti   .   no
hetaṃ  āvuso  .  ettha  ca  te  āvuso  yamaka diṭṭheva dhamme saccato
tathato    1-    tathāgato    anupalabbhiyamāno    kallaṃ   nu   te   taṃ
veyyākaraṇaṃ    tathāhaṃ    bhagavatā    dhammaṃ   desitaṃ   ājānāmi   yathā
khīṇāsavo    bhikkhu   kāyassa   bhedā   ucchijjati   vinassati   na   hoti
parammaraṇāti   .   ahu   kho   me   taṃ   āvuso   sārīputta   pubbe
aviddasuno    2-   pāpakaṃ   diṭṭhigataṃ   idañca   pana   me   āyasmato
sārīputtassa    dhammadesanaṃ   sutvā   tañceva   pāpakaṃ   diṭṭhigataṃ   pahīnaṃ
dhammo ca me abhisamitoti.
     [204]  Sace  taṃ  āvuso  yamaka  evaṃ  puccheyyuṃ  yo so āvuso
yamaka    bhikkhu   arahaṃ   khīṇāsavo   so   kāyassa   bhedā   parammaraṇā
kiṃ  hotīti  evaṃ  puṭṭho  tvaṃ  āvuso  yamaka  kinti  byākareyyāsīti .
Sace   maṃ   āvuso   evaṃ   puccheyyuṃ  yo  so  āvuso  yamaka  bhikkhu
arahaṃ    khīṇāsavo    so   kāyassa   bhedā   parammaraṇā   kiṃ   hotīti
evaṃ    puṭṭho    3-    ahamāvuso   evaṃ   byākareyyaṃ   rūpaṃ   kho
āvuso   aniccaṃ   yadaniccaṃ  taṃ  dukkhaṃ  yaṃ  dukkhaṃ  taṃ  niruddhaṃ  tadatthaṃ  4-
gataṃ   .   vedanā   .   saññā   .   saṅkhārā   .  viññāṇaṃ  aniccaṃ
yadaniccaṃ   taṃ   dukkhaṃ   yaṃ   dukkhaṃ   taṃ   niruddhaṃ   tadatthaṃ   gatanti  evaṃ
@Footnote: 1 Ma. Yu. thetato   2 Po. avindasuno .  3 Ma. puṭṭhāhaṃ āvuso .  4 Yu.
@tamatthagataṃ.
Puṭṭho ahaṃ āvuso evaṃ byākareyyanti.
     [205]   Sādhu  sādhu  āvuso  yamaka  tenahāvuso  yamaka  upamante
karissāmi    etasseva    atthassa   bhiyyoso   mattāya   ñāṇāya  .
Seyyathāpi   āvuso   yamaka   gahapati   vā   gahapatiputto   vā  aḍḍho
mahaddhano   mahābhogo   so   ca   ārakkhasampanno   tassa  koci  deva
puriso    uppajjeyya    anatthakāmo    ahitakāmo    ayogakkhemakāmo
jīvitā   voropetukāmo   tassa   evamassa   ayaṃ   kho   gahapati   vā
gahapatiputto     vā    aḍḍho    mahaddhano    mahābhogo    so    ca
ārakkhasampanno   na   hāyaṃ   1-   sukaro   pasayha  jīvitā  voropetuṃ
yannūnāhaṃ   anupakhajja   jīvitā   voropeyyanti  .  so  taṃ  gahapatiṃ  vā
gahapatiputtaṃ   vā   upasaṅkamitvā   evaṃ   vadeyya   upaṭṭhaheyyantaṃ  2-
bhanteti  .  tamenaṃ  so  gahapati  vā  gahapatiputto  vā upaṭṭhāpeyya so
upaṭṭhaheyya    pubbuṭṭhāyī    pacchānipātī    kiṃkārapaṭisāvī    manāpacārī
piyavādī   tassa   so   gahapati   vā   gahapatiputto   vā  mittatopi  naṃ
daheyya  3-  suhajjatopi  naṃ  daheyya  tasmiñca  vissāsaṃ  āpajjeyya .
Yadā   kho   āvuso  tassa  purisassa  evamassa  saṃvissaṭṭho  kho  myāyaṃ
gahapati   vā   gahapatiputto   vāti   atha  naṃ  rahogataṃ  viditvā  tiṇhena
satthena jīvitā voropeyya.
     {205.1}   Taṃ   kiṃ   maññasi  āvuso  yamaka  yadāpi  so  puriso
amuṃ    gahapatiṃ    vā    gahapatiputtaṃ    vā    upasaṅkamitvā   evamāha
upaṭṭhaheyyaṃ     taṃ    bhanteti    tadāpi    so    vadhakova    vadhakañca
@Footnote: 1 Ma. Yu. nāyaṃ .  2 Po. upaṭṭhaheyyanti .  3 Po. dadeyya. Ma. saddhaheyyaṃ.
Pana   santaṃ   na  aññāsi  vadhako  meti  .  yadāpi  so  upaṭṭhāti  1-
pubbuṭṭhāyī     pacchānipātī     kiṃkārapaṭisāvī     manāpacārī    piyavādī
tadāpi  so  vadhakova  vadhakañca  pana  santaṃ  na  aññāsi  vadhako  meti .
Yadāpi   naṃ   rahogataṃ   viditvā   tiṇhena   satthena  jīvitā  voropeti
tadāpi  so  vadhakova  vadhakañca  pana  santaṃ  na  aññāsi  vadhako  meti .
Evamāvusoti.
     [206]   Evameva   kho   āvuso   assutavā  puthujjano  ariyānaṃ
adassāvī    ariyadhammassa   akovido   ariyadhamme   avinīto   sappurisānaṃ
adassāvī    sappurisadhammassa    akovido   sappurisadhamme   avinīto   rūpaṃ
attato    samanupassati    rūpavantaṃ   vā   attānaṃ   attani   vā   rūpaṃ
rūpasmiṃ   vā   attānaṃ  .  vedanaṃ  .  saññaṃ  .  saṅkhāre  .  viññāṇaṃ
attato samanupassati .pe. Viññāṇasmiṃ vā attānaṃ.
     {206.1}  So  aniccaṃ  rūpaṃ  aniccaṃ  rūpanti  yathābhūtaṃ  nappajānāti
aniccaṃ   vedanaṃ   aniccā  vedanāti  yathābhūtaṃ  nappajānāti  aniccaṃ  saññaṃ
aniccā   saññāti   yathābhūtaṃ   nappajānāti   anicce  saṅkhāre  aniccā
saṅkhārāti     yathābhūtaṃ     nappajānāti    aniccaṃ    viññāṇaṃ    aniccaṃ
viññāṇanti yathābhūtaṃ nappajānāti.
     {206.2}   Dukkhaṃ  rūpaṃ  dukkhaṃ  rūpanti  yathābhūtaṃ  nappajānāti  dukkhaṃ
vedanaṃ   .  dukkhaṃ  saññaṃ  .  dukkhe  saṅkhāre  .  dukkhaṃ  viññāṇaṃ  dukkhaṃ
viññāṇanti yathābhūtaṃ nappajānāti.
     {206.3}  Anattaṃ  rūpaṃ  anattaṃ  2-  rūpanti  yathābhūtaṃ  nappajānāti
@Footnote: 1 Yu. upaṭṭhahati .   2 Po. Ma. Yu. sabbattha anattāti dissati.
Anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ  .  anatte  saṅkhāre  .  anattaṃ
viññāṇaṃ anattaṃ viññāṇanti yathābhūtaṃ nappajānāti.
     {206.4}   Saṅkhataṃ   rūpaṃ   saṅkhataṃ   rūpanti  yathābhūtaṃ  nappajānāti
saṅkhataṃ  vedanaṃ  .  saṅkhataṃ  saññaṃ  .  saṅkhate  saṅkhāre. Saṅkhataṃ viññāṇaṃ
saṅkhataṃ   viññāṇanti   yathābhūtaṃ  nappajānāti  .  vadhakaṃ  rūpaṃ  vadhakaṃ  rūpanti
yathābhūtaṃ  nappajānāti  vadhakaṃ  vedanaṃ  .  vadhakaṃ  saññaṃ. Vadhake saṅkhāre.
Vadhakaṃ   viññāṇaṃ   vadhakaṃ   viññāṇanti  yathābhūtaṃ  nappajānāti  .  so  rūpaṃ
upeti  upādiyati  adhiṭṭhāti  attā  meti  vedanaṃ . Saññaṃ. Saṅkhāre.
Viññāṇaṃ   upeti   upādiyati   adhiṭṭhāti   attā   meti   .   tassime
pañcupādānakkhandhā    upetā    1-    upādinnā   dīgharattaṃ   ahitāya
dukkhāya saṃvattanti.
     [207]   Sutavā   ca  kho  āvuso  ariyasāvako  ariyānaṃ  dassāvī
ariyadhammassa    kovido    ariyadhamme   suvinīto   .pe.   sappurisadhamme
suvinīto   na   rūpaṃ  attato  samanupassati  na  rūpavantaṃ  vā  2-  attānaṃ
na  attani  vā  rūpaṃ  na  rūpasmiṃ  vā  attānaṃ  na  vedanaṃ . Na saññaṃ.
Na   saṅkhāre   .   na   viññāṇaṃ  attato  samanupassati  na  viññāṇavantaṃ
vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ.
     {207.1}    So    aniccaṃ    rūpaṃ    aniccaṃ   rūpanti   yathābhūtaṃ
pajānāti    aniccaṃ    vedanaṃ    .    aniccaṃ    saññaṃ    .   anicce
@Footnote: 1 uppannātipi upentātipi pāṭho .  2 Po. Ma. Yu. vāsaddo na paññāyati.
Saṅkhāre    .    aniccaṃ    viññāṇaṃ    aniccaṃ    viññāṇanti   yathābhūtaṃ
pajānāti   .   dukkhaṃ   rūpaṃ   dukkhaṃ   rūpanti   yathābhūtaṃ  pajānāti  dukkhaṃ
vedanaṃ   .   dukkhaṃ   saññaṃ   .   dukkhe   saṅkhāre  .  dukkhaṃ  viññāṇaṃ
dukkhaṃ    viññāṇanti    yathābhūtaṃ   pajānāti   .   anattaṃ   rūpaṃ   anattaṃ
rūpanti   yathābhūtaṃ   pajānāti   anattaṃ   vedanaṃ   .   anattaṃ   saññaṃ .
Anatte    saṅkhāre    .    anattaṃ    viññāṇaṃ    anattaṃ   viññāṇanti
yathābhūtaṃ pajānāti.
     {207.2}   Saṅkhataṃ   rūpaṃ   saṅkhataṃ   rūpanti   yathābhūtaṃ   pajānāti
saṅkhataṃ   vedanaṃ   .   saṅkhataṃ   saññaṃ  .  saṅkhate  saṅkhāre  .  saṅkhataṃ
viññāṇaṃ    saṅkhataṃ   viññāṇanti   yathābhūtaṃ   pajānāti   .   vadhakaṃ   rūpaṃ
vadhakaṃ   rūpanti   yathābhūtaṃ   pajānāti   vadhakaṃ  vedanaṃ  .  vadhakaṃ  saññaṃ .
Vadhake    saṅkhāre    vadhakā   saṅkhārāti   yathābhūtaṃ   pajānāti   vadhakaṃ
viññāṇaṃ   vadhakaṃ   viññāṇanti   yathābhūtaṃ   pajānāti   .   so   rūpaṃ  na
upeti   na   upādiyati   na   adhiṭṭhāti   1-  attā  meti  vedanaṃ .
Saññaṃ   .   saṅkhāre   .   viññāṇaṃ   na   upeti   na   upādiyati  na
adhiṭṭhāti   attā  meti  .  tassime  pañcupādānakkhandhā  anupetā  2-
anupādinnā   dīgharattaṃ   hitāya   sukhāya  saṃvattantīti  .  evañhetaṃ  3-
āvuso   sārīputta   hoti  yesaṃ  āyasmantānaṃ  tādisā  sabrahmacārino
anukampakā    atthakāmā   ovādakā   anusāsakā   idañca   pana   me
@Footnote: 1 Ma. Yu. nādhiṭṭhāti .  2 anuppannāti vā anuppentāti vā pāṭho.
@3 Sī. evaṃ hi te. Ma. evametaṃ.
Āyasmato    sārīputtassa   dhammadesanaṃ   sutvā   anupādāya   āsavehi
cittaṃ vimuttanti. [1]-



             The Pali Tipitaka in Roman Character Volume 17 page 132-141. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=198&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=198&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=198&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=198&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7477              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7477              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :