ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [208]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane kūṭāgāra-
sālāyaṃ   .   tena   kho  pana  samayena  āyasmā  anurādho  bhagavato
avidūre   araññakuṭikāyaṃ   viharati   .   atha  kho  sambahulā  aññatitthiyā
paribbājakā    yenāyasmā    anurādho    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmatā   anurādhena   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te
aññatitthiyā   paribbājakā   āyasmantaṃ   anurādhaṃ   etadavocuṃ  yo  so
āvuso   anurādha   tathāgato   uttamapuriso   paramapuriso  paramapattipatto
taṃ   tathāgato   imesu   catūsu   ṭhānesu  paññāpayamāno  paññapeti  2-
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  vā  neva
hoti na na hoti tathāgato parammaraṇāti vāti 3-.
     {208.1}   Evaṃ   vutte  āyasmā  anurādho  te  aññatitthiye
paribbājake   etadavoca   yo   so   āvuso   tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   aññatra   imehi   catūhi
ṭhānehi   paññāpayamāno   paññapeti   hoti  tathāgato  parammaraṇāti  vā
na  hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti
vā  neva  hoti  na  na  hoti  tathāgato parammaraṇāti vāti. Evaṃ vutte
@Footnote: 1 Yu. idamavoca āyasmā sārīputto. attamano āyasmā yamako āyasmato
@sārīputtassa bhāsitaṃ abhinandītīti dissati .   2 Po. Ma. Yu. paññāpeti
@3 Po. Yu. vā.
Te   aññatitthiyā   paribbājakā   āyasmantaṃ   anurādhaṃ  etadavocuṃ  so
cāyaṃ   bhikkhu   navo   bhavissati   acirapabbajito  thero  vā  pana  bālo
abyattoti   .  atha  kho  aññatitthiyā  paribbājakā  āyasmantaṃ  anurādhaṃ
navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu.



             The Pali Tipitaka in Roman Character Volume 17 page 141-142. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=208&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=208&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=208&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=208&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=208              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7537              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7537              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :