ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [234]  Ettakenapi  mayaṃ  āyasmato  channassa  attamanā  abhiraddhā
taṃ  1-  āyasmā  channo  āviakāsisi  2-  khīlaṃ  pabhindi 3- odahāvuso
@Footnote: 1 Ma. api nāma taṃ .  2 Ma. Yu. āviakāsi .  3 Ma. bhinadi.
Channa   sotaṃ   bhabbosi   dhammaṃ   viññātunti   .   atha  kho  āyasmato
channassa    tāvatakeneva    uḷāraṃ   pītipā   mojjaṃ   uppajji   bhabbo
kirasmi dhammaṃ viññātunti.
     {234.1}  Sammukhā  metaṃ  āvuso channa bhagavato sutaṃ sammukhā [1]-
paṭiggahitaṃ   kaccānagottaṃ   bhikkhuṃ   ovadantassa  dvayanissito  khvāyaṃ  2-
kaccāna   loko  yebhuyyena  atthitañceva  natthitañca  .  lokasamudayaṃ  kho
kaccāna   yathābhūtaṃ  sammappaññāya  passato  yā  loke  natthitā  sā  na
hoti  .  lokanirodhaṃ  kho  kaccāna  yathābhūtaṃ  sammappaññāya  passato  yā
loke   atthitā   sā   na   hoti   .   upāyupādānābhinivesavinibandho
khvāyaṃ   kaccāna   loko   yebhuyyena   tassa   upāyupādānaṃ   cetaso
adhiṭṭhānābhinivesānusayaṃ   na   upeti  na  upādiyati  na  adhiṭṭhāti  attā
meti   dukkhameva   uppajjamānaṃ   uppajjati   dukkhaṃ  nirujjhamānaṃ  nirujjhatīti
na   kaṅkhati   na  vicikicchati  aparappaccayā  ñāṇamevassa  ettha  hoti .
Ettāvatā  kho  kaccāna  sammādiṭṭhi  hoti  .  sabbamatthīti  kho kaccāna
ayameko  anto  sabbaṃ  natthīti  ayaṃ  dutiyo  anto. Ete te kaccāna
ubho  ante  anupagamma  majjhena  tathāgato  dhammaṃ  deseti avijjāpaccayā
saṅkhārā  saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa
samudayo  hoti  .  avijjāya   tveva  asesavirāganirodhā  saṅkhāranirodho
.pe.  evametassa  kevalassa  dukkhakkhandhassa  nirodho  hotīti. Evametaṃ
āvuso   ānanda   hoti   yesaṃ  āyasmantānaṃ  tādisā  sabrahmacārayo
@Footnote: 1 Yu. casaddo dissati .  2 Ma. khavāhaṃ.
Anukampakā     atthakāmā    ovādakā    anusāsakā    idañca    pana
me āyasmato ānandassa dhammadesanaṃ sutvā dhammo abhisamitoti 1-.



             The Pali Tipitaka in Roman Character Volume 17 page 164-166. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=234&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=234&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=234&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=234&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=234              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7643              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7643              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :