ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [509]   Sāvatthī   .   addasā  kho  āyasmā  ānando  .pe.
Āyasmantaṃ   sārīputtaṃ   etadavoca   vippasannāni   kho   te   āvuso
sārīputta      indriyāni      parisuddho     mukhavaṇṇo     pariyodāto
katamenāyasmā sārīputto ajja vihārena vihāsīti.
     {509.1}   Idhāhaṃ   āvuso   vitakkavicārānaṃ   vūpasamā  ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ  jhānaṃ  upasampajja  viharāmi  .  tassa  mayhaṃ  āvuso  na evaṃ hoti
ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ  dutiyaṃ  jhānaṃ  samāpannoti  vā
ahaṃ  dutiyā  1-  jhānā vuṭṭhitoti vāti. Tathā hi panāyasmato sārīputtassa
dīgharattaṃ    ahaṅkāramamaṅkāramānānusayā   susamūhatā   tasmā   āyasmato
sārīputtassa   na  evaṃ  hoti  ahaṃ  dutiyaṃ  jhānaṃ  samāpajjāmīti  vā  ahaṃ
dutiyaṃ jhānaṃ samāpannoti vā ahaṃ dutiyā jhānā vuṭṭhitoti vāti.



             The Pali Tipitaka in Roman Character Volume 17 page 292. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=509&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=509&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=509&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=509&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=509              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :