ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.
     [88]  Rūpassa  tveva  bhikkhave  aniccataṃ  viditvā  vipariṇāmaṃ  virāgaṃ
nirodhaṃ   pubbe   ceva   rūpaṃ   etarahi   ca   sabbaṃ  rūpaṃ  aniccaṃ  dukkhaṃ
vipariṇāmadhammanti    evametaṃ    yathābhūtaṃ   sammappaññāya   passato   ye
sokaparidevadukkhadomanassupāyāsā   te   pahiyyanti   tesaṃ   pahānā   na
paritassati  aparitassaṃ  sukhaṃ  viharati  sukhavihārī  bhikkhu tadaṅganibbutoti vuccati.
Vedanāya   tveva   bhikkhave  aniccataṃ  viditvā  vipariṇāmaṃ  virāgaṃ  nirodhaṃ
pubbe   ceva   vedanā   etarahi  ca  sabbā  vedanā  aniccā  dukkhā
vipariṇāmadhammāti    evametaṃ    yathābhūtaṃ   sammappaññāya   passato   ye
sokaparidevadukkhadomanassupāyāsā   te   pahiyyanti   tesaṃ   pahānā   na
paritassati   aparitassaṃ   sukhaṃ   viharati   sukhavihārī   bhikkhu   tadaṅganibbutoti
vuccati   .   saññāya  .  saṅkhārānaṃ  tveva  bhikkhave  aniccataṃ  viditvā
vipariṇāmaṃ  virāgaṃ  nirodhaṃ  pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā
aniccā   dukkhā   vipariṇāmadhammāti   evametaṃ   yathābhūtaṃ   sammappaññāya
passato     ye    sokaparidevadukkhadomanassupāyāsā    te    pahiyyanti
tesaṃ   pahānā   na   paritassati  aparitassaṃ  sukhaṃ  viharati  sukhavihārī  bhikkhu
tadaṅganibbutoti    vuccati   .   viññāṇassa   tveva   bhikkhave   aniccataṃ
viditvā   vipariṇāmaṃ   virāgaṃ  nirodhaṃ  pubbe  ceva  viññāṇaṃ  etarahi  ca
sabbaṃ   viññāṇaṃ   aniccaṃ   dukkhaṃ   vipariṇāmadhammanti   evametaṃ   yathābhūtaṃ
Sammappaññāya    passato    ye   sokaparidevadukkhadomanassupāyāsā   te
pahiyyanti    tesaṃ   pahānā   na   paritassati   aparitassaṃ   sukhaṃ   viharati
sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 54-55. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=88&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=17&item=88&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=17&item=88&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=17&item=88&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=17&i=88              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6483              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6483              Contents of The Tipitaka Volume 17 http://84000.org/tipitaka/read/?index_17

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :