ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [112]  Atha  kho  āyasmā  puṇṇo yena bhagavā tenupasaṅkami .pe.
Ekamantaṃ    nisinno    kho   āyasmā   puṇṇo   bhagavantaṃ   etadavoca
sādhu   me   bhante   bhagavā  saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato
dhammaṃ    sutvā    eko   vūpakaṭṭho   appamatto   ātāpī   pahitatto
vihareyyanti   .   santi   kho   puṇṇa   cakkhuviññeyyā   rūpā   iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
abhinandati    abhivadati    ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato
abhivadato    ajjhosāya    tiṭṭhato    uppajjati    nandi    nandisamudayā
dukkhasamudayo   puṇṇāti  vadāmi  .pe.  santi  kho  puṇṇa  jivhāviññeyyā
rasā      .pe.      santi      kho      puṇṇa      manoviññeyyā
dhammā    iṭṭhā   kantā   manāpā   piyarūpā   kāmūpasañhitā   rajaniyā
@Footnote: 1 Sī. pabbaviciraṃ. Yu. pubbavijjhanaṃ .   2 Ma. Yu. itisaddo natthi. 3 Ma. Yu.
@tañca.

--------------------------------------------------------------------------------------------- page76.

Tañca bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi nandisamudayā dukkhasamudayo puṇṇāti vadāmi. [113] Santi [1]- kho puṇṇa cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandi nandinirodhā dukkhanirodho puṇṇāti vadāmi .pe. santi ca kho puṇṇa manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato nirujjhati nandi nandinirodhā dukkhanirodho puṇṇāti vadāmi . iminā tvaṃ puṇṇa ārakā so imasmā dhammavinayāti. [114] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca etthāhaṃ bhante anassāsaṃ ahaṃ hi bhante channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmīti . taṃ kiṃ maññasi bhikkhu . cakkhuṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . sādhu bhikkhu ettha ca te bhikkhu cakkhuṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati @Footnote: 1 Yu. ca.

--------------------------------------------------------------------------------------------- page77.

Evante etaṃ paṭhamaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya .pe. jivhaṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante . sādhu bhikkhu tattha te bhikkhu jivhā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya sudiṭṭhaṃ bhavissati evaṃ te etaṃ catutthaṃ phassāyatanaṃ pahīnaṃ bhavissati āyatiṃ apunabbhavāya .pe. manaṃ netaṃ mama nesohamasmi na meso attāti samanupassasīti . evaṃ bhante .pe. sādhu puṇṇa mayā saṅkhittena ovādena ovadito katamasmiṃ janapade viharissasīti . atthi bhante sunāparanto nāma janapado tatthāhaṃ viharissāmīti. [115] Caṇḍā kho puṇṇa sunāparantakā manussā pharusā kho puṇṇa sunāparantakā manussā sace taṃ 1- puṇṇa sunāparantakā manussā akkosissanti paribhāsissanti tatra te puṇṇa kinti bhavissatīti . sace maṃ bhante sunāparantakā manussā akkosissanti paribhāsissanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ 2- nayime pāṇinā pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti . sace pana te puṇṇa sunāparantakā manussā pāṇinā pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti . sace me 3- bhante sunāparantakā manussā pāṇinā @Footnote: 1 Yu. tvaṃ . 2 Ma. me. sabbattha īdisameva . 3 Ma. Yu. maṃ.

--------------------------------------------------------------------------------------------- page78.

Pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime leṇḍunā 1- pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. {115.1} Sace pana te puṇṇa sunāparantakā manussā leṇḍunā pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti. Sace me bhante sunāparantakā manussā leṇḍunā pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime daṇḍena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti . sace pana te puṇṇa sunāparantakā manussā daṇḍena pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti . sace me bhante sunāparantakā manussā daṇḍena pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ nayime satthena pahāraṃ dentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. {115.2} Sace pana te puṇṇa sunāparantakā manussā satthena pahāraṃ dassanti tatra pana te puṇṇa kinti bhavissatīti . Sace me bhante sunāparantakā manussā satthena pahāraṃ dassanti tatra me evaṃ bhavissati bhaddakā vatime sunāparantakā manussā subhaddakā vatime sunāparantakā manussā yaṃ maṃ @Footnote: 1 Ma. Yu. leḍḍunā. evamuparipi.

--------------------------------------------------------------------------------------------- page79.

Nayime tiṇhena satthena jīvitā voropentīti evamettha bhagavā bhavissati evamettha sugata bhavissatīti. [116] Sace pana te 1- puṇṇa sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tatra pana te puṇṇa kinti bhavissatīti . sace me 2- bhante sunāparantakā manussā tiṇhena satthena jīvitā voropessanti tatra me evaṃ bhavissati santi kho tassa bhagavato sāvakā kāyena ca jīvitena ca aṭṭiyamānā harāyamānā jigucchamānā satthahārakaṃ pariyesanti taṃ me idaṃ pariyiṭṭhaññeva satthahārakaṃ laddhanti evamettha bhagavā bhavissati evamettha sugata bhavissatīti . sādhu sādhu puṇṇa sikkhissasi 3- tvaṃ puṇṇa iminā damūpasamena samannāgato sunāparantasmiṃ janapade vatthuṃ yassadāni tvaṃ puṇṇa kālaṃ maññasīti. [117] Atha kho āyasmā puṇṇo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sunāparanto janapado tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena sunāparanto janapado tadavasari . tatra sudaṃ āyasmā puṇṇo sunāparantasmiṃ janapade viharati . atha kho āyasmā puṇṇo teneva antaravassena pañcamattāni upāsakasatāni paṭidesesi 4- [5]- teneva antaravassena tisso @Footnote: 1 Yu. tavaṃ . 2 Yu. maṃ . 3 Ma. sakkhissasi kho. Yu. sakkhasi kho. @4 Sī. Yu. paṭipādesi. Ma. paṭivedesi . 5 Ma. tenevantaravassena pañcamattāni @upāsikāsatāni paṭivedesi.

--------------------------------------------------------------------------------------------- page80.

Vijjā sacchākāsi teneva antaravassena parinibbāyi . atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yo so bhante puṇṇo nāma kulaputto bhagavatā saṅkhittena ovādena ovadito so kālakato tassa kā gati ko abhisamparāyoti . paṇḍito bhikkhave puṇṇo kulaputto ahosi 1- saccavādī 2- dhammassānudhammaṃ na ca dhammādhikaraṇaṃ vihesesi parinibbuto bhikkhave puṇṇo kulaputtoti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 75-80. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=112&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=112&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=112&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=112&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=112              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=476              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=476              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :