ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [15]   Cakkhussāhaṃ  bhikkhave  assādapariyesanaṃ  acariṃ  yo  cakkhussa
assādo     tadajjhagamaṃ     yāvatā    cakkhussa    assādo    paññāya
me   eso   sudiṭṭho   cakkhussāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ
yo    cakkhussa    ādīnavo   tadajjhagamaṃ   yāvatā   cakkhussa   ādīnavo
paññāya  me  eso  1-  sudiṭṭho  cakkhussāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ     yaṃ    cakkhussa    nissaraṇaṃ    tadajjhagamaṃ    yāvatā    cakkhussa
@Footnote: 1 Ma. Yu. so. evamuparipi.
Nissaraṇaṃ   paññāya   me  etaṃ  1-  sudiṭṭhaṃ  .  sotassāhaṃ  bhikkhave .
Ghānassāhaṃ   bhikkhave   .   jivhāyāhaṃ   bhikkhave  assādapariyesanaṃ  acariṃ
yo    jivhāya    assādo   tadajjhagamaṃ   yāvatā   jivhāya   assādo
paññāya   me   eso   sudiṭṭho   jivhāyāhaṃ  bhikkhave  ādīnavapariyesanaṃ
acariṃ   yo   jivhāya   ādīnavo  tadajjhagamaṃ  yāvatā  jivhāya  ādīnavo
paññāya   me   eso   sudiṭṭho   jivhāyāhaṃ  bhikkhave  nissaraṇapariyesanaṃ
acariṃ     yaṃ    jivhāya    nissaraṇaṃ    tadajjhagamaṃ    yāvatā    jivhāya
nissaraṇaṃ   paññāya   me   etaṃ   sudiṭṭhaṃ   .pe.   manassāhaṃ   bhikkhave
assādapariyesanaṃ   acariṃ   yo   manassa   assādo   tadajjhagamaṃ   yāvatā
manassa   assādo   paññāya   me   eso  sudiṭṭho  manassāhaṃ  bhikkhave
ādīnavapariyesanaṃ   acariṃ   yo   manassa   ādīnavo   tadajjhagamaṃ   yāvatā
manassa   ādīnavo   paññāya   me   eso  sudiṭṭho  manassāhaṃ  bhikkhave
nissaraṇapariyesanaṃ    acariṃ    yaṃ   manassa   nissaraṇaṃ   tadajjhagamaṃ   yāvatā
manassa nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ.
     {15.1}   Yāvakīvañcāhaṃ   bhikkhave   imesaṃ   channaṃ   ajjhattikānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca   nissaraṇato   yathābhūtaṃ   nābbhaññāsiṃ   .pe.  abbhaññāsiṃ .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 10-11. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=15&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=15&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=15&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=15&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=15              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :