ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [17]   No  cedaṃ  bhikkhave  cakkhussa  assādo  abhavissa  na  yidaṃ
sattā   cakkhusmiṃ   sārajjeyyuṃ  yasmā  ca  kho  bhikkhave  atthi  cakkhussa
@Footnote: 1 Ma. paccaññāsiṃ.

--------------------------------------------------------------------------------------------- page13.

Assādo tasmā sattā cakkhusmiṃ sārajjanti no cedaṃ bhikkhave cakkhussa ādīnavo abhavissa na yidaṃ sattā cakkhusmiṃ nibbindeyyuṃ yasmā ca kho bhikkhave atthi cakkhussa ādīnavo tasmā sattā cakkhusmiṃ nibbindanti no cedaṃ bhikkhave cakkhussa nissaraṇaṃ abhavissa na yidaṃ sattā cakkhusmā nissareyyuṃ yasmā ca kho bhikkhave atthi cakkhussa nissaraṇaṃ tasmā sattā cakkhusmā nissaranti . no cedaṃ bhikkhave sotassa assādo abhavissa . no cedaṃ bhikkhave ghānassa assādo abhavissa . no cedaṃ bhikkhave jivhāya assādo abhavissa na yidaṃ sattā jivhāya sārajjeyyuṃ yasmā ca kho bhikkhave atthi jivhāya assādo tasmā sattā jivhāya sārajjanti no cedaṃ bhikkhave jivhāya ādīnavo abhavissa na yidaṃ sattā jivhāya nibbindeyyuṃ yasmā ca kho bhikkhave atthi jivhāya ādīnavo tasmā sattā jivhāya nibbindanti no cedaṃ bhikkhave jivhāya nissaraṇaṃ abhavissa na yidaṃ sattā jivhāya nissareyyuṃ yasmā ca kho bhikkhave atthi jivhāya nissaraṇaṃ tasmā sattā jivhāya nissaranti. {17.1} No cedaṃ bhikkhave kāyassa assādo abhavissa . No cedaṃ bhikkhave manassa assādo abhavissa na yidaṃ sattā manasmiṃ sārajjeyyuṃ yasmā ca kho bhikkhave atthi manassa assādo tasmā sattā manasmiṃ sārajjanti no cedaṃ bhikkhave manassa ādīnavo abhavissa na yidaṃ sattā manasmiṃ

--------------------------------------------------------------------------------------------- page14.

Nibbindeyyuṃ yasmā ca kho bhikkhave atthi manassa ādīnavo tasmā sattā manasmiṃ nibbindanti no cedaṃ bhikkhave manassa nissaraṇaṃ abhavissa na yidaṃ sattā manasmā nissareyyuṃ yasmā ca kho bhikkhave atthi manassa nissaraṇaṃ tasmā sattā manasmā nissaranti. {17.2} Yāvakīvañca bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsuṃ 1- . neva tāva bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena 2- cetasā vihariṃsu . yato ca kho bhikkhave sattā imesaṃ channaṃ ajjhattikānaṃ āyatanānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsuṃ 3- . atha 4- bhikkhave sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vipariyādikatena cetasā viharantīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 12-14. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=17&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=17&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=17&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=17&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=17              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=68              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=68              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :