ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [299]  Ekaṃ  samayaṃ  āyasmā  ca  ānando  āyasmā  ca kāmabhū
kosambiyaṃ   viharanti   ghositārāme   .   atha   kho  āyasmā   kāmabhū
sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito  yenāyasmā  ānando  tenupasaṅkami
@Footnote: 1 Yu. jānāti.
Upasaṅkamitvā    āyasmatā    ānandena   saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno
kho   āyasmā   kāmabhū   āyasmantaṃ   ānandaṃ  etadavoca  kiṃ  nu  kho
āvuso   ānanda   cakkhu   rūpānaṃ   saññojanaṃ  rūpā  cakkhussa  saññojanaṃ
.pe.   jivhā   rasānaṃ   saññojanaṃ   rasā   jivhāya  saññojanaṃ  .pe.
Mano dhammānaṃ saññojanaṃ dhammā manassa saññojananti.
     {299.1}  Na  kho āvuso kāmabhu 1- cakkhu rūpānaṃ saññojanaṃ na rūpā
cakkhussa   saññojanaṃ   yañca   tattha  tadubhayaṃ  paṭicca  uppajjati  chandarāgo
taṃ  tattha  saññojanaṃ  .pe.  na  jivhā  rasānaṃ  saññojanaṃ na rasā jivhāya
saññojanaṃ  .pe.  na  mano  dhammānaṃ  saññojanaṃ  na dhammā manassa saññojanaṃ
yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.
     {299.2}  Seyyathāpi  āvuso  kāḷo  ca  balibaddo  odāto ca
balibaddo  ekena  dāmena  vā  yottena  vā  saṃyuttā assu yo nu kho
evaṃ   vadeyya   kāḷo   balibaddo   odātassa   balibaddassa  saññojanaṃ
odāto    balibaddo    kāḷassa   2-   balibaddassa   saññojananti  .
Sammā  nu  kho so vadamāno vadeyyāti. No hetaṃ āvuso na kho āvuso
kāḷo   balibaddo   odātassa   balibaddassa   saññojanaṃ   napi  odāto
balibaddo   kāḷassa   balibaddassa  saññojanaṃ  yena  ca  kho  te  ekena
dāmena  vā  yottena  vā  saṃyuttā taṃ tattha saññojananti 3-. Evameva
@Footnote: 1 Ma. Yu. kāmabhū .  2 Yu. odātassa .   3 Ma. Yu. itisaddo natthi.
Kho  āvuso  na  cakkhu  rūpānaṃ  saññojanaṃ na rūpā cakkhussa saññojanaṃ .pe.
Na  jivhā  .pe.  na  mano  .pe.  yañca  tattha  tadubhayaṃ paṭicca uppajjati
chandarāgo taṃ tattha saññojananti.



             The Pali Tipitaka in Roman Character Volume 18 page 206-208. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=299&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=299&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=299&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=299&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=299              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :