ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.
     [34]  Sabbamaññitasamugghātasappāyaṃ  vo  bhikkhave  paṭipadaṃ  desissāmi
taṃ   suṇātha   .   katamā   ca  sā  bhikkhave  sabbamaññitasamugghātasappāyā
paṭipadā     .     idha     bhikkhave    bhikkhu    cakkhuṃ    na    maññati
cakkhusmiṃ    na    maññati    cakkhuto    na   maññati   cakkhuṃ   meti   na
maññati   .   rūpe   na   maññati   .   cakkhuviññāṇaṃ   na   maññati  .
Cakkhusamphassaṃ   na   maññati   .   yampidaṃ   cakkhusamphassapaccayā   uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā  tampi  na  maññati
tasmiṃpi   na   maññati   tatopi   na  maññati  taṃ  meti  na  maññati  .  yaṃ
hi    bhikkhave    maññati    yasmiṃ   maññati   yato   maññati   yaṃ   meti
maññati     tato    taṃ    hoti    aññathā    aññathābhāvī    bhavasatto
loko    bhavameva    abhinandati   .pe.   jivhaṃ   na   maññati   jivhāya
na   maññati   jivhāto   na   maññati   jivhā   meti   na   maññati .
Rase    jivhāviññāṇaṃ   1-   jivhāsamphassaṃ   na   maññati   .   yampidaṃ
jivhāsamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ   vā   dukkhaṃ   vā
@Footnote: 1 Ma. Yu. rase na maññati jivhāviññāṇaṃ na maññati.

--------------------------------------------------------------------------------------------- page29.

Adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati. {34.1} Yaṃ hi bhikkhave maññati yasmiṃ maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati .pe. manaṃ na maññati manasmiṃ na maññati manato na maññati mano meti na maññati dhamme manoviññāṇaṃ manosamphassaṃ na maññati . yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati . Yaṃ hi bhikkhave maññati yasmiṃpi maññati yato maññati yaṃ meti maññati tato taṃ hoti aññathā aññathābhāvī bhavasatto loko bhavameva abhinandati . yāvatā bhikkhave khandhadhātuāyatanaṃ tampi na maññati tasmiṃpi na maññati tatopi na maññati taṃ meti na maññati . so evaṃ amaññamāno na kiñci loke upādiyati anupādiyaṃ na paritassati aparitassaṃ paccattaññeva parinibbāyati khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ kho sā bhikkhave sabbamaññitasamugghātasappāyā paṭipadāti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 28-29. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=34&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=34&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=34&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=34&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=34              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=257              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=257              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :