ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page359.

[558] Ekaṃ samayaṃ āyasmā kāmabhū macchikāsaṇḍe viharati ambāṭakavane . atha kho citto gahapati yenāyasmā kāmabhū tenupasaṅkami upasaṅkamitvā āyasmantaṃ kāmabhuṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho cittaṃ gahapatiṃ āyasmā kāmabhū etadavoca vuttamidaṃ gahapati nelaṅgo setapacchādo ekāro vattatī ratho anīghaṃ passa āyantaṃ chinnasotaṃ abandhananti. [559] Imassa nu kho gahapati saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti . kiṃ nu kho etaṃ bhante bhagavatā bhāsitanti . evaṃ gahapatīti . tenahi bhante muhuttaṃ āgamehi yāvassa atthaṃ pekkhāmīti . atha kho citto gahapati muhuttaṃ tuṇhī hutvā āyasmantaṃ kāmabhuṃ etadavoca nelaṅganti kho bhante sīlānametaṃ adhivacanaṃ . setapacchādoti kho bhante vimuttiyā etaṃ adhivacanaṃ . ekāroti kho bhante satiyā etaṃ adhivacanaṃ . vattatīti kho bhante abhikkamapaṭikkamassetaṃ adhivacanaṃ . rathoti kho bhante imassetaṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassa . Rāgo kho bhante nīgho doso nīgho moho nīgho te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā khīṇāsavo bhikkhu anīghoti vuccati .

--------------------------------------------------------------------------------------------- page360.

Āyantanti kho bhante arahato etaṃ adhivacanaṃ . sototi kho bhante taṇhāyetaṃ adhivacanaṃ sā khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā khīṇāsavo bhikkhu chinnasototi vuccati . rāgo kho 1- bhante bandhanaṃ doso bandhanaṃ moho bandhanaṃ te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā khīṇāsavo bhikkhu abandhanoti vuccati . Iti kho bhante yantaṃ bhagavatā vuttaṃ nelaṅgo setapacchādo ekāro vattatī ratho anīghaṃ passa āyantaṃ chinnasotaṃ abandhananti. Imassa khohaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti . lābhā te gahapati suladdhaṃ te gahapati yassa te gambhīre buddhavacane paññācakkhu kamatīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 359-360. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=558&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=18&item=558&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=18&item=558&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=18&item=558&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=558              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3370              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3370              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :