ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1242]  Catunnaṃ  kho  bhikkhave  iddhipādānaṃ bhāvitattā bahulīkatattā

--------------------------------------------------------------------------------------------- page371.

Moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo . Katamesaṃ catunnaṃ . idha bhikkhave moggallāno bhikkhu chandasamādhi- padhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me chando na ca atilīno bhavissati na ca atipaggahito bhavissati na ca ajjhattaṃ saṅkhitto bhavissati na ca bahiddhā vikkhitto bhavissati pacchāpure saññī ca viharati yathā pure tathā pacchā yathā pacchā tathā pure yathā adho tathā uddhaṃ yathā uddhaṃ tathā adho yathā divā tathā rattiṃ yathā rattiṃ tathā divā iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . viriyasamādhi cittasamādhi vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti iti me vīmaṃsā na ca atilīnā bhavissati na ca atipaggahitā bhavissati na ca ajjhattaṃ saṅkhittā bhavissati na ca bahiddhā vikkhittā bhavissati .pe. iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti . imesaṃ kho bhikkhave catunnaṃ iddhipādānaṃ bhāvitattā bahulīkatattā moggallāno bhikkhu evaṃmahiddhiko evaṃmahānubhāvo.


             The Pali Tipitaka in Roman Character Volume 19 page 370-371. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1242&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1242&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1242&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1242&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1242              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=7427              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=7427              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :