ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.
     [1504]   Atha   kho   bhagavā   seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva   jetavane   antarahito   devesu   tāvatiṃsesu  pāturahosi .

--------------------------------------------------------------------------------------------- page461.

Atha kho sambahulā tāvatiṃsakāyikā devatāyo yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho tā devatāyo bhagavā etadavoca [1505] Sādhu kho āvuso buddhe aveccappasādena samannāgamanaṃ hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . buddhe aveccappasādena samannāgamanahetu kho āvuso evamidhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyanā . sādhu kho āvuso dhamme saṅghe . ariyakantehi sīlehi samannāgamanaṃ hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . Ariyakantehi sīlehi samannāgamanahetu kho āvuso evamidhekacce sattā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti. [1506] Sādhu kho mārisa buddhe aveccappasādena samannāgamanaṃ hoti itipi so bhagavā .pe. satthā devamanussānaṃ buddho bhagavāti . buddhe aveccappasādena samannāgamanahetu kho mārisa evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyanā . Sādhu kho mārisa dhamme saṅghe . ariyakantehi sīlehi samannāgamanaṃ hoti akkhaṇḍehi .pe. samādhisaṃvattanikehi . ariyakantehi sīlehi samannāgamanahetu kho mārisa evamayaṃ pajā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti. Rājakārāmavaggo dutiyo.

--------------------------------------------------------------------------------------------- page462.

Tassuddānaṃ sahassabrāhmaṇā ānando duggati apare duve mittenāmaccā dve vuttā tayo ca devacārikāti. -----------


             The Pali Tipitaka in Roman Character Volume 19 page 460-462. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1504&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=1504&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=1504&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=1504&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=1504              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :