ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 19 : PALI ROMAN Sutta Pitaka Vol 11 : Sutta. Saṃ. Ma.

page48.

Gaṅgāpeyyālo 1- navamo [183] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [184] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [185] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe. [186] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe. [187] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā evameva kho bhikkhave .pe. @Footnote: 1 Ma. gaṅgāpeyyālavagga.

--------------------------------------------------------------------------------------------- page49.

[188] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe. [189] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yā kācimā 1- mahānadiyo . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [190] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [191] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [192] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento @Footnote: 1 Yu. kāci. evamuparipi.

--------------------------------------------------------------------------------------------- page50.

Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [193] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu .pe. [194] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu .pe. [195] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [196] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [197] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yā kācimā mahānadiyo . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ

--------------------------------------------------------------------------------------------- page51.

Maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [198] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ .pe. sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . Evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. Gaṅgāpeyyālavāraṃ saṅkhepena likhitaṃ peyyāle vitthāretabbaṃ. Tassuddānaṃ cha pācīnato ninnā cha ninnā [1]- samuddato dve 2- dhammā dasā honti vaggo 3- tena pavuccatīti. Gaṅgāpeyyālī pācīnaninnavācanamaggī vivekanissitadvādasakī paṭhamakī. --------------- [199] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. @Footnote: 1 Ma. Yu. ca. 2 Ma. Yu. ete dve cha dvādasa honti. 3 Yu. peyyālī tena @vuccatīti.

--------------------------------------------------------------------------------------------- page52.

[200] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [201] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu .pe. [202] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu .pe. [203] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [204] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [205] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yā kācimā mahānadiyo . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā

--------------------------------------------------------------------------------------------- page53.

Tā pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu .pe. [206] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [207] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [208] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [209] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu .pe.

--------------------------------------------------------------------------------------------- page54.

[210] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [211] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [212] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yā kācimā mahānadiyo . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [213] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ .pe. sammāsamādhiṃ bhāveti rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti . rāgavinayadvādasakī dutiyakī samuddaninnanti. [214] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu

--------------------------------------------------------------------------------------------- page55.

Ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [215] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ .pe. sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [216] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [217] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu .pe. [218] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [219] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [220] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo. Seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā

--------------------------------------------------------------------------------------------- page56.

Pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu .pe. [221] Sāvatthīnidānaṃ . seyyathāpi bhikkhave gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [222] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ .pe. sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [223] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe. [224] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe. [225] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe. [226] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī samuddaninnā

--------------------------------------------------------------------------------------------- page57.

Samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe. [227] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo. Seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [228] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ .pe. sammāsamādhiṃ bhāveti amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti . amatogadhaṃ dvādasakī tatiyakī. [229] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [230] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo

--------------------------------------------------------------------------------------------- page58.

Nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ .pe. sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [231] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave yamunā nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe. [232] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave aciravatī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe. [233] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe. [234] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī pācīnaninnā pācīnapoṇā pācīnapabbhārā. Evameva kho bhikkhave .pe. [235] Sāvatthīnidānaṃ. Seyyathāpi bhikkhave yā kācimā mahānadiyo. Seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā pācīnaninnā pācīnapoṇā pācīnapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [236] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo

--------------------------------------------------------------------------------------------- page59.

Nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ .pe. sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [237] Sāvatthīnidānaṃ . Seyyathāpi bhikkhave gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [238] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ .pe. sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. [239] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yamunā nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu .pe.

--------------------------------------------------------------------------------------------- page60.

[240] Sāvatthīnidānaṃ . seyyathāpi bhikkhave aciravatī nadī samuddaninnā samuddapoṇā samuddapabbhārā . evameva kho bhikkhave bhikkhu .pe. [241] Sāvatthīnidānaṃ . seyyathāpi bhikkhave sarabhū nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu .pe. [242] Sāvatthīnidānaṃ . seyyathāpi bhikkhave mahī nadī samuddaninnā samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave .pe. [243] Sāvatthīnidānaṃ . seyyathāpi bhikkhave yā kācimā mahānadiyo . seyyathīdaṃ . gaṅgā yamunā aciravatī sarabhū mahī sabbā tā samuddaninnā samuddapoṇā samuddapabbhārā . Evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. [244] Kathañca bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāro . idha bhikkhave bhikkhu sammādiṭṭhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ .pe. sammāsamādhiṃ bhāveti nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ . evaṃ kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento ariyaṃ aṭṭhaṅgikaṃ maggaṃ bahulīkaronto nibbānaninno hoti nibbānapoṇo nibbānapabbhāroti. Gaṅgāpeyyālī.

--------------------------------------------------------------------------------------------- page61.

Tassuddānaṃ cha pācīnato ninnā cha ninnā ca samuddato ete dve cha dvādasa honti vaggo tena pavuccatīti nibbānaninnaṃ 1- dvādasakī catutthakī chadvānavakī. ---------------- @Footnote: 1 Yu. nibbānaninno ... chaṭṭhānavakī.


             The Pali Tipitaka in Roman Character Volume 19 page 48-61. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=183&items=62&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=183&items=62&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=183&items=62&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=19&item=183&items=62&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=19&i=183              Contents of The Tipitaka Volume 19 http://84000.org/tipitaka/read/?index_19

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :