[726] Ekam samayam bhagava nalandayam viharati pavarikambavane.
Atha kho ayasma sariputto yena bhagava tenupasankami upasankamitva
bhagavantam abhivadetva ekamantam nisidi . ekamantam nisinno
kho ayasma sariputto bhagavantam etadavoca evam pasannaham 1-
bhante bhagavati na cahu na ca bhavissati na cetarahi vijjati anno
samano va brahmano va bhagavata bhiyyobhinnataro yadidam
sambodhiyanti . ulara kho tyayam sariputta asabhivaca bhasita
ekamso gahito sihanado nadito evam pasannaham bhante bhagavati
na cahu na ca bhavissati na cetarahi vijjati anno samano va
brahmano va bhagavata bhiyyobhinnataro yadidam sambodhiyanti.
[727] Kinnu te sariputta ye te ahesum atitamaddhanam arahanto
sammasambuddha sabbe te bhagavanto cetasa ceto paricca vidita
evamsila te bhagavanto ahesum iti va evamdhamma te bhagavanto
ahesum iti va evampanna te bhagavanto ahesum iti va
evamviharino te bhagavanto ahesum iti va evamvimutta te
bhagavanto ahesum iti vati. No hetam bhante.
[728] Kim pana te sariputta ye te bhavissanti anagatamaddhanam
arahanto sammasambuddha sabbe te bhagavanto cetasa ceto
paricca vidita evamsila te bhagavanto bhavissanti iti va evamdhamma
te bhagavanto bhavissanti iti va evampanna te bhagavanto
bhavissanti iti va evamviharino te bhagavanto bhavissanti
@Footnote: 1 Ma. pasanno aham. Yu. pasannoham. evamupari.
Iti va evamvimutta te bhagavanto bhavissanti iti vati . no
hetam bhante.
[729] Kim pana tyaham sariputta etarahi araham sammasambuddho
cetasa ceto paricca vidito evamsilo bhagava iti va evamdhammo
bhagava iti va evampanno bhagava iti va evamvihari bhagava iti
va evamvimutto bhagava iti vati. No hetam bhante.
[730] Ettha ca te sariputta atitanagatapaccuppannesu
arahantesu sammasambuddhesu cetopariyayananam 1- natthi . atha
kincarahi tyaham sariputta ulara asabhivaca bhasita ekamso
gahito sihanado nadito evam pasannaham bhante bhagavati na cahu na
ca bhavissati na cetarahi vijjati anno samano va brahmano
va bhagavata bhiyyobhinnataro yadidam sambodhiyanti . na kho me
tam 2- bhante atitanagatapaccuppannesu arahantesu sammasambuddhesu
cetopariyayananam atthi api ca dhammanvayo vidito.
[731] Seyyathapi bhante ranno paccantimam nagaram dalhaddhalam 3-
dalhapakaratoranam ekadvaram tatrassa dovariko pandito
byatto medhavi annatanam nivareta natanam paveseta . so
tassa nagarassa samanta anupariyayapatham anukkamamano na passeyya
@Footnote: 1 Ma. cetopariyannanam. evamupari. 2 Ma. ayam patho natthi. 3 Si. Yu.
@dalhuddalam. Ma. dalhuddhapam.
Pakarasandhim va pakaravivaram va antamaso vilaranissakkanamattampi 1-.
Tassa evamassa ye kho keci olarika pana imam nagaram
pavisanti va nikkhamanti va sabbe te iminava dvarena pavisanti
va nikkhamanti vati . evameva kho me bhante dhammanvayo vidito
yepi te bhante ahesum atitamaddhanam arahanto sammasambuddha
sabbe te bhagavanto panca nivarane pahaya cetaso upakkilese
pannaya dubbalikarane catusu satipatthanesu supatitthitacitta satta
bojjhange yathabhutam bhavetva anuttaram sammasambodhim abhisambujjhimsu.
{731.1} Yepi te bhante bhavissanti anagatamaddhanam arahanto
sammasambuddha sabbe te bhagavanto panca nivarane pahaya cetaso
upakkilese pannaya dubbalikarane catusu satipatthanesu supatitthitacitta
satta bojjhange yathabhutam bhavetva anuttaram sammasambodhim
abhisambujjhissanti . bhagavapi bhante etarahi araham sammasambuddho
panca nivarane pahaya cetaso upakkilese pannaya dubbalikarane
catusu satipatthanesu supatitthitacitto satta bojjhange yathabhutam
bhavetva anuttaram sammasambodhim abhisambuddhoti.
[732] Sadhu sadhu sariputta tasma tiha tvam sariputta imam
dhammapariyayam abhikkhanam bhaseyyasi bhikkhunam bhikkhuninam upasakanam
upasikanam . yesampi hi sariputta moghapurisanam bhavissati tathagate
@Footnote: 1 Si. Ma. vilaranikkamanamattampi. Yu. bilaranissakkanamattampi.
Kankha va vimati va tesampimam dhammapariyayam sutva ya tathagate
kankha va vimati va sa pahiyissatiti.
The Pali Tipitaka in Roman Character Volume 19 page 211-215.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=726&items=7&modeTY=2&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=19&item=726&items=7&modeTY=2
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=19&item=726&items=7&modeTY=2&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=19&item=726&items=7&modeTY=2&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=19&i=726
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=6119
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=6119
Contents of The Tipitaka Volume 19
http://84000.org/tipitaka/read/?index_19
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com