ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page7.

Dutiyasikkhāpadaṃ [10] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti . Tāni cīvarāni ciraṃ 1- nikkhittāni kaṇṇakitāni honti . tāni cīvarāni 2- bhikkhū otāpenti . addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca kassimāni āvuso cīvarāni kaṇṇakitānīti . athakho te bhikkhū āyasmato ānandassa etamatthaṃ ārocesuṃ . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantīti. Athakho āyasmā ānando [3]- bhagavato etamatthaṃ ārocesi . athakho bhagavā te bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ @Footnote: 1 Po. cīvaravaṃse . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Ma. te bhikkhū @anekapariyāyena vigarahitvā. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page8.

Pakkamissanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {10.1} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya nissaggiyaṃ pācittiyanti. {10.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [11] Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti . ñātakā tassa bhikkhuno santike dūtaṃ pāhesuṃ āgacchatu bhaddanto mayaṃ upaṭṭhahissāmāti . bhikkhūpi evamāhaṃsu gaccha āvuso ñātakā taṃ upaṭṭhahissantīti . so evamāha bhagavatā āvuso sikkhāpadaṃ paññattaṃ na ticīvarena vippavasitabbanti ahañcamhi gilāno na sakkomi ticīvaramādāya pakkamituṃ nāhaṃ gamissāmīti . Bhagavato etamatthaṃ ārocesuṃ. {11.1} Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammatiṃ 1- dātuṃ . evañca pana bhikkhave dātabbā. Tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo ahaṃ bhante gilāno na sakkomi ticīvaramādāya pakkamituṃ sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammatiṃ yācāmīti . dutiyampi yācitabbā tatiyampi yācitabbā . byatatena bhikkhunā paṭibalena @Footnote: 1 Ma. Yu. sammutiṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page9.

Saṅgho ñāpetabbo {11.2} suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaramādāya pakkamituṃ . so saṅghaṃ ticīvarena avippavāsa- sammatiṃ yācati . yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammatiṃ dadeyya. Esā ñatti. {11.3} Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaramādāya pakkamituṃ . so saṅghaṃ ticīvarena avippavāsa- sammatiṃ yācati . saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsa- sammatiṃ deti . yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammatiyā dānaṃ so tuṇhassa yassa nakkhamati so bhāseyya. {11.4} Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsa- sammati. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. {11.5} Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {11.6} niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammatiyā nissaggiyaṃ pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 7-9. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=10&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=10&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=10&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=10&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=10              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=3672              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=3672              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :