ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page141.

Aṭṭhamasikkhāpadaṃ [161] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro mahāmatto pavāsaṃ gacchanto bhikkhūnaṃ santike dūtaṃ pāhesi āgacchantu bhaddantā vassāvāsikaṃ dassāmīti . bhikkhū vassaṃ vutthānaṃ bhagavatā vassāvāsikaṃ anuññātanti kukkuccāyantā nāgamaṃsu . athakho so mahāmatto ujjhāyati khīyati vipāceti kathaṃ hi nāma bhaddantā mayā pahite dūte nāgacchissanti ahaṃ hi senāya gacchāmi dujjānaṃ jīvitaṃ dujjānaṃ maraṇanti . assosuṃ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave accekacīvaraṃ paṭiggahetvā nikkhipitunti. {161.1} Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ accekacīvaraṃ paṭiggahetvā nikkhipitunti . te accekacīvaraṃ 1- paṭiggahetvā cīvarakālasamayaṃ atikkāmenti . tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti . addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni ṭhitāni 2- disvāna 3- bhikkhū @Footnote: 1 Ma. Yu. accekacīvarāni . 2 Ma. Yu. tiṭuṭhante . 3 Ma. Yu. disvā.

--------------------------------------------------------------------------------------------- page142.

Āmantesi 1- kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantīti . amhākaṃ āvuso accekacīvarānīti . kīvaciraṃ panāvuso imāni cīvarāni nikkhittānīti . athakho te bhikkhū āyasmato ānandassa yathānikkhittaṃ ārocesuṃ . āyasmā ānando ujjhāyati khīyati vipāceti kathaṃ hi nāma bhikkhū accekacīvarāni paṭiggahetvā cīvarakālasamayaṃ atikkāmessantīti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . saccaṃ kira bhikkhave bhikkhū accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmentīti. Saccaṃ bhagavāti. {161.2} Vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmessanti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {161.3} dasāhānāgataṃ kattikatemāsipuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā yāvacīvarakālasamayaṃ nikkhipitabbaṃ tato ce uttariṃ nikkhipeyya nissaggiyaṃ pācittiyanti. [162] Dasāhānāgatanti dasāhānāgatāya pavāraṇāya . Kattikatemāsipuṇṇamanti pavāraṇā kattikā vuccati . accekacīvaraṃ nāma senāya vā gantukāmo hoti pavāsaṃ vā gantukāmo hoti @Footnote: 1 Ma. Yu. sabbattha etadavocāti dissati.

--------------------------------------------------------------------------------------------- page143.

Gilāno vā hoti gabbhinī vā hoti assaddhassa vā saddhā uppannā hoti appasannassa vā pasādo uppanno hoti . so ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya āgacchantu bhaddantā vassāvāsikaṃ dassāmīti . Etaṃ accekacīvaraṃ nāma . accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ paṭiggahetvā yāvacīvarakālasamayaṃ nikkhipitabbanti saññāṇaṃ katvā nikkhipitabbaṃ idaṃ accekacīvaranti . cīvarakālasamayo nāma anatthate kaṭhine vassānassa pacchimo māso atthate kaṭhine pañca māsā . Tato ce uttariṃ nikkhipeyyāti anatthate kaṭhine vassānassa pacchimaṃ divasaṃ atikkāmeti nissaggiyaṃ hoti 1- . Atthate kaṭhine kaṭhinuddhāradivasaṃ atikkāmeti nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā . evañca pana bhikkhave nissajjitabbaṃ .pe. Idaṃ me bhante accekacīvaraṃ cīvarakālasamayaṃ atikkāmitaṃ nissaggiyaṃ imāhaṃ saṅghassa nissajjāmīti .pe. dadeyyāti .pe. dadeyyunti .pe. Āyasmato dammīti. [163] Accekacīvare accekacīvarasaññī cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . accekacīvare vematiko cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . accekacīvare anaccekacīvarasaññī cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . anadhiṭṭhite @Footnote: 1 Ma. Yu. sabbattha nissaggiyaṃ pācittiyanti dissati.

--------------------------------------------------------------------------------------------- page144.

Adhiṭṭhitasaññī ... avikappite vikappitasaññī ... avissajjite vissajjitasaññī ... anaṭṭhe naṭṭhasaññī ... avinaṭṭhe vinaṭṭhasaññī ... Adaḍḍhe daḍḍhasaññī .. avilutte viluttasaññī cīvarakālasamayaṃ atikkāmeti nissaggiyaṃ pācittiyaṃ . nissaggiyaṃ cīvaraṃ anissajjitvā paribhuñjati āpatti dukkaṭassa . anaccekacīvare accekacīvarasaññī āpatti dukkaṭassa . anaccekacīvare vematiko āpatti dukkaṭassa . Anaccekacīvare anaccekacīvarasaññī anāpatti. [164] Anāpatti antosamayaṃ 1- adhiṭṭheti vikappeti vissajjeti nassati vinassati dayhati acchinditvā gaṇhāti 2- vissāsaṃ gaṇhāti 3- ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. antosamaye . 2-3 Ma. Yu. gaṇhanti.


             The Pali Tipitaka in Roman Character Volume 2 page 141-144. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=161&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=161&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=161&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=161&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=161              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5787              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5787              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :