ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [165]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  bhikkhū  vutthavassā
āraññakesu   senāsanesu  viharanti  .  kattikacorakā  bhikkhū  laddhalābhāti
paripātenti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  athakho bhagavā etasmiṃ
nidāne   etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū   āmantesi
anujānāmi    bhikkhave    āraññakesu   senāsanesu   viharantena   tiṇṇaṃ
cīvarānaṃ   aññataraṃ   cīvaraṃ   antaraghare   nikkhipitunti  .  tena  kho  pana
samayena    bhikkhū    bhagavatā    anuññātaṃ    āraññakesu    senāsanesu
viharantena tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitunti.
     {165.1}   Te   1-  tiṇṇaṃ  cīvarānaṃ  aññataraṃ  cīvaraṃ  antaraghare
nikkhipitvā   atirekachārattaṃ   vippavasanti   .   tāni  cīvarāni  nassantipi
vinassantipi    dayhantipi    undurehipi   khajjanti   .   bhikkhū   duccolā
honti  lūkhacīvarā  .  bhikkhū  evamāhaṃsu  kissa  tumhe  āvuso  duccolā
lūkhacīvarāti   .   athakho   te   bhikkhū  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Ye    te    bhikkhū    appicchā    .pe.   te   ujjhāyanti   khīyanti
vipācenti   kathaṃ   hi   nāma   bhikkhū   tiṇṇaṃ   cīvarānaṃ   aññataraṃ  cīvaraṃ
antaraghare     nikkhipitvā     atirekachārattaṃ     vippavasissantīti    .
Athakho   te   bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  saccaṃ  kira
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhikkhave   bhikkhū   tiṇṇaṃ   cīvarānaṃ  aññataraṃ  cīvaraṃ  antaraghare  nikkhipitvā
atirekachārattaṃ   vippavasantīti   .   saccaṃ   bhagavāti   .  vigarahi  buddho
bhagavā  kathaṃ  hi  nāma  te  bhikkhave  moghapurisā  tiṇṇaṃ  cīvarānaṃ  aññataraṃ
cīvaraṃ    antaraghare   nikkhipitvā   atirekachārattaṃ   vippavasissanti   netaṃ
bhikkhave   appasannānaṃ   vā   pasādāya   pasannānaṃ   vā  bhiyyobhāvāya
.pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {165.2}  upavassaṃ  kho  pana  kattikapuṇṇamaṃ  .  yāni kho pana tāni
āraññakāni    senāsanāni   sāsaṅkasammatāni   sappaṭibhayāni   tathārūpesu
bhikkhu   senāsanesu   viharanto   ākaṅkhamāno   tiṇṇaṃ  cīvarānaṃ  aññataraṃ
cīvaraṃ  antaraghare  nikkhipeyya  .  siyā  ca tassa bhikkhuno kocideva paccayo
tena   cīvarena   vippavāsāya  chārattaparamantena  bhikkhunā  tena  cīvarena
vippavasitabbaṃ   .  tato  ce  uttariṃ  vippavaseyya  aññatra  bhikkhusammatiyā
nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 145-146. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=165&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=165&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=165&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=165&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=165              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5829              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5829              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :