ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page294.

Aṭṭhamasikkhāpadaṃ [456] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ 1- abhirūhanti . manussā ujjhāyanti khīyanti vipācenti yatheva mayaṃ sappajāpatikā ekanāvāya 2- kīḷāma evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya ekanāvāya 3- kīḷantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ 4- abhirūhissantīti. {456.1} Athakho ge bhikkhū bhagavato etamatthaṃ ārocesuṃ . Athakho bhagavā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ abhirūhathāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ abhirūhissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {456.2} yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekanāvaṃ abhirūheyya 5- uddhagāminiṃ 6-@Footnote: 1-4 Ma. Yu. ekaṃ nāvaṃ. evamīdisesu padesu . 2-3 Ma. Yu. nāvāya. @5 Ma. abhiruheyya. evamuparipi . 6 uddhaṅgāminintipi pāṭho.

--------------------------------------------------------------------------------------------- page295.

Adhogāminiṃ vā pācittiyanti. {456.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [457] Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge nadī uttaritabbā 1- hoti . athakho tā bhikkhuniyo te bhikkhū etadavocuṃ mayaṃpi ayyehi saddhiṃ uttarissāmāti . na bhagini kappati bhikkhuniyā saddhiṃ saṃvidhāya ekanāvaṃ abhirūhituṃ tumhe vā paṭhamaṃ uttaratha mayaṃ vā uttarissāmāti . ayyā bhante aggapurisā ayyā va paṭhamaṃ uttarantūti . athakho tāsaṃ bhikkhunīnaṃ pacchā uttarantīnaṃ corā acchindiṃsu ceva dūsesuñca. {457.1} Athakho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ etamatthaṃ ārocesuṃ . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ . Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tiriyantaraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekanāvaṃ abhirūhituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {457.2} yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekanāvaṃ abhirūheyya uddhagāminiṃ vā adhogāminiṃ vā aññatra tiriyantaraṇāya 2- pācittiyanti. [458] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . bhikkhunī nāma ubhatosaṅghe @Footnote: 1 Ma. taritabbā . 2 Ma. tiriyaṃ taraṇāya. evamīdisesu padesu.

--------------------------------------------------------------------------------------------- page296.

Upasampannā . saddhinti ekato . saṃvidhāyāti abhirūhāma bhagini abhirūhāma ayya abhirūhāma ayya abhirūhāma bhagini ajja vā hiyyo vā pare vā abhirūhāmāti saṃvidahati āpatti dukkaṭassa . Bhikkhuniyā abhirūḷhe bhikkhu abhirūhati āpatti pācittiyassa . Bhikkhusmiṃ abhirūḷhe bhikkhunī abhirūhati āpatti pācittiyassa . Ubhato vā abhirūhati āpatti pācittiyassa . uddhagāmininti ujjavanikāya . adhogāmininti ojavanikāya . aññatra tiriyantaraṇāyāti ṭhapetvā tiriyantaraṇaṃ . kukkuṭasampāte gāme gāmantare gāmantare āpatti pācittiyassa . agāmake araññe aḍḍhayojane aḍḍhayojane āpatti pācittiyassa. [459] Saṃvidahite saṃvidahitasaññī ekanāvaṃ abhirūhati uddhagāminiṃ vā adhogāminiṃ vā aññatra tiriyantaraṇāya āpatti pācittiyassa . Saṃvidahite vematiko ekanāvaṃ abhirūhati uddhagāminiṃ vā adhogāminiṃ vā aññatra tiriyantaraṇāya āpatti pācittiyassa . saṃvidahite asaṃvidahitasaññī ekanāvaṃ abhirūhati uddhagāminiṃ vā adhogāminiṃ vā aññatra tiriyantaraṇāya āpatti pācittiyassa . bhikkhu saṃvidahati bhikkhunī na saṃvidahati āpatti dukkaṭassa . asaṃvidahite saṃvidahitasaññī āpatti dukkaṭassa . asaṃvidahite vematiko āpatti dukkaṭassa . Asaṃvidahite asaṃvidahitasaññī anāpatti. [460] Anāpatti tiriyantaraṇāya asaṃvidahitvā abhirūhanti

--------------------------------------------------------------------------------------------- page297.

Bhikkhunī saṃvidahati bhikkhu na saṃvidahati visaṅketena abhirūhanti āpadāsu ummattakassa ādikammikassāti. Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 294-297. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=456&items=5&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=456&items=5&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=456&items=5&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=456&items=5&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=456              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8011              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8011              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :