ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [539]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando   sakyaputto   sahāyakassa   gharaṃ   gantvā   tassa   pajāpatiyā
saddhiṃ  raho  paṭicchanne  āsane  nisajjaṃ  kappesi  .  athakho  so puriso
ujjhāyati   khīyati   vipāceti   kathaṃ   hi   nāma  ayyo  upanando  mayhaṃ
pajāpatiyā   saddhiṃ   raho   paṭicchanne  āsane  nisajjaṃ  kappessatīti .
Assosuṃ    kho    bhikkhū    tassa    purisassa   ujjhāyantassa   khīyantassa
vipācentassa   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   āyasmā  upanando  sakyaputto
mātugāmena   saddhiṃ   raho   paṭicchanne   āsane   nisajjaṃ  kappessatīti
.pe.   saccaṃ   kira  tvaṃ  upananda  mātugāmena  saddhiṃ  raho  paṭicchanne
āsane  nisajjaṃ  kappesīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma   tvaṃ   moghapurisa  mātugāmena  saddhiṃ  raho  paṭicchanne
āsane    nisajjaṃ    kappessasi   netaṃ   moghapurisa   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {539.1}   yo  pana  bhikkhu  mātugāmena  saddhiṃ  raho  paṭicchanne
āsane nisajjaṃ kappeyya pācittiyanti.

--------------------------------------------------------------------------------------------- page357.

[540] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . mātugāmo nāma manussitthī na yakkhī na petī na tiracchānagatā antamaso tadahujātāpi dārikā pageva mahantatarī 1- . saddhinti ekato . raho nāma cakkhussa raho sotassa raho . cakkhussa raho nāma na sakkā hoti akkhīni 2- vā nikhaniyamāne 3- bhamukaṃ vā ukkhipiyamāne 4- sīsaṃ vā ukkhipiyamāne passituṃ . Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ. Paṭicchannaṃ nāma āsanaṃ kuḍḍena 5- vā kavāṭena vā kilañjena vā pāṇipākārena vā rukkhena vā thambhena vā koṭṭhaḷiyā 6- vā yena kenaci paṭicchannaṃ hoti . nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā āpatti pācittiyassa . bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā āpatti pācittiyassa. Ubho vā nisinnā honti ubho vā nipannā āpatti pācittiyassa. [541] Mātugāme mātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa . mātugāme vematiko raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa . Mātugāme amātugāmasaññī raho paṭicchanne āsane nisajjaṃ kappeti āpatti pācittiyassa . yakkhiyā vā petiyā vā paṇḍakena @Footnote: 1 Ma. mahattarī. Yu. mahatarī . 2 Ma. Yu. akkhiṃ. evamuparipi . 3 Ma. Yu. @nikhaṇīyamāne . 4 Ma. Yu. ukjipīyamāne. evamuparipi . 5 Ma. kuṭṭena. @evamuparipi . 6 Ma. kotthaḷikāya.

--------------------------------------------------------------------------------------------- page358.

Vā tiracchānagatamanussaviggahitthiyā 1- vā saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeti āpatti dukkaṭassa . amātugāme mātugāmasaññī āpatti dukkaṭassa . amātugāme vematiko āpatti dukkaṭassa. Amātugāme amātugāmasaññī anāpatti. [542] Anāpatti yo koci viññū puriso dutiyo hoti tiṭṭhati na nisīdati arahopekkho aññāvihito 2- nisīdati ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. --------- @Footnote: 1 Ma. Yu. tiracchānagatāya vā manussaviggahitthiyā vā . 2 Ma. Yu. aññavihito. @evamuparipi.

--------------------------------------------------------------------------------------------- page359.

Pañcamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 356-359. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=539&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=539&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=539&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=539&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=539              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9426              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9426              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :