ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page406.

Navamasikkhāpadaṃ [623] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āyasmā upanando sakyaputto bhātuno saddhivihārikassa bhikkhuno sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ 1- paribhuñjati . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi ayaṃ āvuso āyasmā upanando sakyaputto mayhaṃ sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjatīti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā upanando sakyaputto bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjissatīti .pe. saccaṃ kira tvaṃ upananda bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa bhikkhussa sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {623.1} yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā apaccuddhārakaṃ paribhuñjeyya pācittiyanti. @Footnote: 1 Ma. Yu. apaccuddhāraṇaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page407.

[624] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti. Bhikkhussāti aññassa bhikkhussa. {624.1} Bhikkhunī nāma ubhatosaṅghe upasampannā . sikkhamānā nāma dve vassāni chasu dhammesu sikkhitasikkhā . sāmaṇero nāma dasasikkhāpadiko . sāmaṇerī nāma dasasikkhāpadikā . sāmanti sayaṃ vikappetvā . cīvaraṃ nāma channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanupagaṃ pacchimaṃ . vikappanaṃ nāma dve vikappanā sammukhāvikappanā ca parammukhāvikappanā ca . sammukhāvikappanā nāma imaṃ cīvaraṃ tuyhaṃ vikappemi itthannāmassa vāti . parammukhāvikappanā nāma imaṃ cīvaraṃ vikappanatthāya tuyhaṃ dammīti . tena vattabbo ko te mitto vā sandiṭṭho vāti . itthannāmo ca itthannāmo cāti . Tena vattabbo ahaṃ tesaṃ dammi tesaṃ santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ vā karohīti . apaccuddhārakaṃ nāma tassa vā adinnaṃ tassa vā avissāsento 1- paribhuñjati āpatti pācittiyassa. [625] Apaccuddhārake apaccuddhārakasaññī paribhuñjati āpatti pācittiyassa . apaccuddhārake vematiko paribhuñjati āpatti pācittiyassa . apaccuddhārake paccuddhārakasaññī paribhuñjati āpatti pācittiyassa . adhiṭṭheti vā vissajjeti vā āpatti dukkaṭassa . paccuddhārake apaccuddhārakasaññī āpatti @Footnote: 1 Ma. avissasanto.

--------------------------------------------------------------------------------------------- page408.

Dukkaṭassa . paccuddhārake vematiko āpatti dukkaṭassa . Paccuddhārake paccuddhārakasaññī anāpatti. [626] Anāpatti so vā deti tassa vā vissāsento 1- paribhuñjati ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. ------- @Footnote: 1 Ma. vissasanto.


             The Pali Tipitaka in Roman Character Volume 2 page 406-408. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=623&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=623&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=623&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=623&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=623              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9631              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9631              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :