ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [744]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  vikāle  gāmaṃ  pavisitvā  sabhāyaṃ  nisīditvā  anekavihitaṃ tiracchānakathaṃ
kathenti   seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ  senākathaṃ  bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ   yānakathaṃ  gāmakathaṃ  nigamakathaṃ  nagarakathaṃ  janapadakathaṃ  itthīkathaṃ  [1]-
surākathaṃ   visikhākathaṃ   kumbhaṭṭhānakathaṃ  pubbapetakathaṃ  nānattakathaṃ  lokakkhāyikaṃ
samuddakkhāyikaṃ    itibhavābhavakathaṃ    iti   vā   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  vikāle  gāmaṃ
pavisitvā    sabhāyaṃ    nisīditvā   anekavihitaṃ   tiracchānakathaṃ   kathessanti
seyyathīdaṃ    rājakathaṃ    corakathaṃ    mahāmattakathaṃ    senākathaṃ     bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sanayakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ
surākathaṃ     visikhākathaṃ     kumbhaṭṭhānakathaṃ     pubbapetakathaṃ     nānattakathaṃ
lokakkhāyikaṃ    samuddakkhāyikaṃ    itibhavābhavakathaṃ    iti   vā   seyyathāpi
gihī kāmabhoginoti.
     {744.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
@Footnote: 1 Ma. Yu. purisakathaṃ. evamīdisesu ṭhānesu.

--------------------------------------------------------------------------------------------- page494.

Vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessati seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vāti .pe. saccaṃ kira tumhe bhikkhave vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathetha seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vāti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā vikāle gāmaṃ pavisitvā sabhāyaṃ nisīditvā anekavihitaṃ tiracchānakathaṃ kathessatha seyyathīdaṃ rājakathaṃ .pe. itibhavābhavakathaṃ iti vā netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {744.2} yo pana bhikkhu vikāle gāmaṃ paviseyya pācittiyanti. {744.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [745] Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu sāvatthiṃ gacchantā sāyaṃ aññataraṃ gāmaṃ upagacchiṃsu . Manussā te bhikkhū passitvā etadavocuṃ pavisatha bhanteti . Athakho te bhikkhū bhagavatā paṭikkhittaṃ vikāle gāmaṃ pavisitunti kukkuccāyantā na pavisiṃsu . corā te bhikkhū acchindiṃsu. Athakho te bhikkhū sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesuṃ . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave

--------------------------------------------------------------------------------------------- page495.

Āpucchā vikāle gāmaṃ pavisituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {745.1} yo pana bhikkhu anāpucchā vikāle gāmaṃ paviseyya pācittiyanti. {745.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [746] Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiṃ gacchanto sāyaṃ aññataraṃ gāmaṃ upagacchi . Manussā taṃ bhikkhuṃ passitvā etadavocuṃ pavisatha bhanteti . athakho so bhikkhu bhagavatā paṭikkhittaṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi . corā taṃ bhikkhuṃ acchindiṃsu . athakho so bhikkhu sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave santaṃ bhikkhuṃ āpucchā vikāle gāmaṃ pavisituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {746.1} yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya pācittiyanti. {746.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [747] Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti . aññataro bhikkhu aggiṃ āharissāmīti gāmaṃ gacchati . Athakho so bhikkhu bhagavatā paṭikkhittaṃ santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisitunti kukkuccāyanto na pāvisi . bhagavato etamatthaṃ

--------------------------------------------------------------------------------------------- page496.

Ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ pavisituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {747.1} yo pana bhikkhu santaṃ bhikkhuṃ anāpucchā vikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā pācittiyanti. [748] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . santo nāma bhikkhu sakkā hoti āpucchā pavisituṃ . asanto nāma bhikkhu na sakkā hoti āpucchā pavisituṃ . Vikālo nāma majjhantike vītivatte yāva aruṇuggamanā . gāmaṃ paviseyyāti parikkhittassa gāmassa parikkhepaṃ atikkamantassa āpatti pācittiyassa . aparikkhittassa gāmassa upacāraṃ okkamantassa āpatti pācittiyassa . aññatra tathārūpā accāyikā karaṇīyāti ṭhapetvā tathārūpaṃ accāyikaṃ karaṇīyaṃ. [749] Vikāle vikālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa . vikāle vematiko santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa . Vikāle kālasaññī santaṃ bhikkhuṃ anāpucchā gāmaṃ pavisati aññatra tathārūpā accāyikā karaṇīyā āpatti pācittiyassa . kāle

--------------------------------------------------------------------------------------------- page497.

Vikālasaññī āpatti dukkaṭassa . kāle vematiko āpatti dukkaṭassa. Kāle kālasaññī anāpatti. [750] Anāpatti tathārūpe accāyike karaṇīye santaṃ bhikkhuṃ āpucchā pavisati asantaṃ bhikkhuṃ anāpucchā pavisati antarārāmaṃ 1- gacchati bhikkhunūpassayaṃ gacchati titthiyaseyyaṃ gacchati paṭikkamanaṃ gacchati gāmena maggo hoti āpadāsu ummattakassa ādikammikassāti. Tatiyasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Yu. antarāgāmaṃ.

--------------------------------------------------------------------------------------------- page498.

Catutthasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 493-498. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=744&items=7&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=744&items=7&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=744&items=7&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=744&items=7&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=744              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10207              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10207              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :