ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [763]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhagavatā
bhikkhūnaṃ    nisīdanaṃ   anuññātaṃ   hoti   .   chabbaggiyā   bhikkhū   bhagavatā
nisīdanaṃ    anuññātanti   appamāṇikāni   nisīdanāni   dhārenti   mañcassapi
pīṭhassapi   puratopi  pacchatopi  olambenti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū   appamāṇikāni  nisīdanāni  dhāressantīti  .pe.  saccaṃ  kira  tumhe
bhikkhave   appamāṇikāni   nisīdanāni   dhārethāti   .  saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  appamāṇikāni
nisīdanāni   dhāressatha   netaṃ   moghapurisā   appasannānaṃ  vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {763.1}    nisīdanaṃ    pana    bhikkhunā   kārayamānena   pamāṇikaṃ
kāretabbaṃ   .   tatridaṃ   pamāṇaṃ  dīghaso  dve  vidatthiyo  sugatavidatthiyā
tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiyanti.
     {763.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [764]  Tena  kho  pana samayena āyasmā udāyi mahākāyo hoti.
So   bhagavato   purato   nisīdanaṃ   paññāpetvā   samantato  samañchamāno
nisīdati    .    athakho    bhagavā    āyasmantaṃ    udāyiṃ    etadavoca
Kissa    tvaṃ    udāyi    nisīdanaṃ    paññāpetvā   samantato   samañchasi
seyyathāpi   purāṇasikoṭṭhoti  .  tathā  hi  pana  bhante  bhagavatā  bhikkhūnaṃ
atikhuddakaṃ   nisīdanaṃ   anuññātanti   .   athakho  bhagavā  etasmiṃ  nidāne
etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū  āmantesi  anujānāmi
bhikkhave  nisīdanassa  dasā  1-  vidatthiṃ  evañca  pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
     {764.1}  nisīdanaṃ  pana  bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ.
Tatrīdaṃ  pamāṇaṃ  dīghaso  dve  vidatthiyo  sugatavidatthiyā  tiriyaṃ  diyaḍḍhaṃ dasā
vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyanti.
     [765]  Nisīdanaṃ  nāma  sadasaṃ  vuccati  .  kārayamānenāti karonto
vā   kārāpento   vā   .   pamāṇikaṃ  kāretabbaṃ  .  tatridaṃ  pamāṇaṃ
dīghaso   dve   vidatthiyo  sugatavidatthiyā  tiriyaṃ  diyaḍḍhaṃ  dasā  vidatthi .
Taṃ  atikkāmetvā  karoti  vā  kārāpeti  vā payoge dukkaṭaṃ paṭilābhena
chinditvā pācittiyaṃ desetabbaṃ.
     [766]    Attanā   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa   .   attanā   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa   .   parehi   vippakataṃ   attanā   pariyosāpeti   āpatti
pācittiyassa    .   parehi   vippakataṃ   parehi   pariyosāpeti   āpatti
pācittiyassa.
     {766.1}   Aññassatthāya   karoti  vā  kārāpeti  vā  āpatti
dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa.
@Footnote: 1 Ma. dasaṃ.
     [767]   Anāpatti   pamāṇikaṃ   karoti   ūnakaṃ   karoti   aññena
kataṃ    pamāṇātikkantaṃ    paṭilabhitvā    chinditvā    paribhuñjati    vitānaṃ
vā   bhummattharaṇaṃ   vā   sāṇipākāraṃ   vā   bhisiṃ   vā  bimbohanaṃ  vā
karoti ummattakassa ādikammikassāti
                   sattamasikkhāpadaṃ niṭṭhitaṃ.
                           ---------



             The Pali Tipitaka in Roman Character Volume 2 page 504-506. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=763&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=763&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=763&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=763&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=763              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10249              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10249              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :