[459] 20 Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko nacirasseva
mahantattaṃ 1- vepullattaṃ pāpuṇāti bhogesu katamehi tīhi idha bhikkhave
pāpaṇiko cakkhumā ca hoti vidhūro ca nissayasampanno ca . kathañca
bhikkhave pāpaṇiko cakkhumā hoti idha bhikkhave pāpaṇiko paṇiyaṃ
jānāti idaṃ paṇiyaṃ evaṃ kītaṃ evaṃ vikkayamānaṃ ettakaṃ mūlaṃ bhavissati
ettako udayoti evaṃ kho bhikkhave pāpaṇiko cakkhumā hoti .
Kathañca bhikkhave pāpaṇiko vidhūro hoti idha bhikkhave pāpaṇiko
kusalo hoti paṇiyaṃ ketuñca vikketuñca evaṃ kho bhikkhave pāpaṇiko
vidhūro hoti . kathañca bhikkhave pāpaṇiko nissayasampanno hoti idha
@Footnote: 1 Po. mahattaṃ vā vepullaṃ vā Ma. mahattaṃ vepullattaṃ Yu. mahantattaṃ vā vepullattaṃ
@vā. ito paraṃ īdisameva.
Bhikkhave pāpaṇiko 1- ye te gahapatī vā gahapatiputtā vā
aḍḍhā mahaddhanā mahābhogā te naṃ evaṃ jānanti ayaṃ kho bhavaṃ
pāpaṇiko cakkhumā ca vidhūro ca paṭibalo puttadārañca posetuṃ
amhākañca kālena kālaṃ anuppadātunti te naṃ bhogehi nipatanti 2-
ito samma pāpaṇika bhoge haritvā 3- puttadārañca posehi
amhākañca kālena kālaṃ anuppadehīti evaṃ kho bhikkhave pāpaṇiko
nissayasampanno hoti . imehi kho bhikkhave tīhi aṅgehi samannāgato
pāpaṇiko nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti bhogesu.
{459.1} Evameva kho bhikkhave tīhi dhammehi samannāgato bhikkhu
nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu dhammesu
katamehi tīhi idha bhikkhave bhikkhu cakkhumā ca hoti vidhūro ca
nissayasampanno ca . kathañca bhikkhave bhikkhu cakkhumā
hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ...
Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti
evaṃ kho bhikkhave bhikkhu cakkhumā hoti . kathañca bhikkhave
bhikkhu vidhūro hoti idha bhikkhave bhikkhu āraddhaviriyo
viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ
upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro
kusalesu dhammesu evaṃ kho bhikkhave bhikkhu vidhūro hoti .
Kathañca bhikkhave bhikkhu nissayasampanno hoti idha bhikkhave
bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā
mātikādharā so te kālena kālaṃ upasaṅkamitvā paripucchati
@Footnote: 1 Po. Ma. pāpaṇikaṃ . 2 Po. vikkīṇanti Yu. nimantanti . 3 Ma. Yu. karitvā.
Paripañhati idaṃ bhante kathaṃ imassa ko atthoti tassa te
āyasmanto avivaṭañceva vivaranti anuttānīkatañca
uttānīkaronti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu
kaṅkhaṃ paṭivinodenti evaṃ kho bhikkhave bhikkhu nissayasampanno
hoti . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu
nacirasseva mahantattaṃ vepullattaṃ pāpuṇāti kusalesu
dhammesūti.
Rathakāravaggo dutiyo.
Tassuddānaṃ
ñātako saraṇīyo bhikkhu cakkavattī pacetano
apaṇṇakattā devo ca dve pāpaṇikena cāti.
----------------
The Pali Tipitaka in Roman Character Volume 20 page 146-148.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=459&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=459&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=459&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=459&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=459
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2165
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2165
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com