[461] 22 Tayome bhikkhave gilānā santo saṃvijjamānā lokasmiṃ
katame tayo idha bhikkhave ekacco gilāno labhanto vā sappāyāni
bhojanāni alabhanto vā sappāyāni bhojanāni labhanto vā sappāyāni
Bhesajjāni alabhanto vā sappāyāni bhesajjāni labhanto vā
paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ neva vuṭṭhāti
tamhā ābādhā idha pana bhikkhave ekacco gilāno labhanto
vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni labhanto
vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni
labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ
vuṭṭhāti tamhā ābādhā idha pana bhikkhave ekacco gilāno
labhanto sappāyāni bhojanāni no alabhanto labhanto sappāyāni
bhesajjāni no alabhanto labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto
vuṭṭhāti tamhā ābādhā tatra bhikkhave yvāyaṃ gilāno labhanto
sappāyāni bhojanāni no alabhanto labhanto sappāyāni bhesajjāni
no alabhanto labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto vuṭṭhāti
tamhā ābādhā imaṃ kho bhikkhave gilānaṃ paṭicca gilānabhattaṃ
anuññātaṃ gilānabhesajjaṃ anuññātaṃ gilānupaṭṭhāko anuññāto
imañca pana bhikkhave gilānaṃ paṭicca aññepi gilānā upaṭṭhātabbā
ime kho bhikkhave tayo gilānā santo saṃvijjamānā lokasmiṃ.
{461.1} Evameva kho bhikkhave tayome gilānūpamā puggalā
santo saṃvijjamānā lokasmiṃ katame tayo idha bhikkhave ekacco puggalo
labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya labhanto
vā tathāgatappaveditaṃ dhammavinayaṃ savanāya alabhanto vā tathāgatappaveditaṃ
Dhammavinayaṃ savanāya neva okkamati niyāmaṃ kusalesu dhammesu
sammattaṃ idha pana bhikkhave ekacco puggalo labhanto vā tathāgataṃ
dassanāya alabhanto vā tathāgataṃ dassanāya labhanto vā
tathāgatappaveditaṃ dhammavinayaṃ savanāya alabhanto vā tathāgatappaveditaṃ
dhammavinayaṃ savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ
idha pana bhikkhave ekacco puggalo labhanto tathāgataṃ dassanāya no
alabhanto labhanto tathāgatappaveditaṃ dhammavinayaṃ savanāya no
alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ tatra
bhikkhave yvāyaṃ puggalo labhanto tathāgataṃ dassanāya no alabhanto
labhanto tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati
niyāmaṃ kusalesu dhammesu sammattaṃ imaṃ kho bhikkhave puggalaṃ paṭicca
dhammadesanā anuññātā imañca pana bhikkhave puggalaṃ paṭicca
aññesaṃpi dhammo desetabbo ime kho bhikkhave tayo gilānūpamā
puggalā santo saṃvijjamānā lokasminti.
The Pali Tipitaka in Roman Character Volume 20 page 151-153.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=461&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=461&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=461&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=461&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=461
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2218
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2218
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com