ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [491]  52  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati anāthapiṇḍikassa
ārāme  .  athakho  dve  brāhmaṇā  jiṇṇā  vuḍḍhā mahallakā addhagatā
vayoanuppattā   vīsavassasatikā   jātiyā   yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinnā  kho  te  brāhmaṇā
bhagavantaṃ   etadavocuṃ   mayamassu   bho  gotama  brāhmaṇā  jiṇṇā  vuḍḍhā
mahallakā  addhagatā  vayoanuppattā  vīsavassasatikā  jātiyā  te camha 1-
akatakalyāṇā   akatakusalā   akatabhīruttāṇā   ovadatu  no  bhavaṃ  gotamo
anusāsatu   no   bhavaṃ   gotamo   yaṃ   amhākaṃ   assa  dīgharattaṃ  hitāya
sukhāyāti   .   taggha   tumhe   brāhmaṇā   jiṇṇā   vuḍḍhā  mahallakā
addhagatā    vayoanuppattā    vīsavassasatikā    jātiyā    te    cattha
akatakalyāṇā    akatakusalā    akatabhīruttāṇā    upanīyati    kho    ayaṃ
brāhmaṇā   loko   jarāya  byādhinā  maraṇena  evaṃ  upanīyamāne  kho
brāhmaṇā  loke  jarāya  byādhinā  maraṇena  yo  idha  kāyena saññamo
vācāya    saññamo   manasā   saññamo   taṃ   tassa   petassa   tāṇañca
lenañca dīpañca saraṇañca parāyanañcāti.
@Footnote: 1 Po. Ma. Yu. camhā.
                Upanīyati jīvitamappamāyuṃ 1-
                jarūpanītassa na santi tāṇā
                etaṃ bhayaṃ maraṇe pekkhamāno
                puññāni kayirātha sukhāvahāni.
         Yodha kāyena saññamo       vācāya uda cetasā
                taṃ tassa petassa sukhāya hoti
                yaṃ jīvamāno pakaroti puññanti.



             The Pali Tipitaka in Roman Character Volume 20 page 197-198. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=491&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=491&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=491&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=491&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=491              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3580              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3580              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :