ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [498]    59    Athakho   tikaṇṇo   brāhmaṇo   yena   bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
@Footnote: 1 Po. Yu. yāsukāsu ca. ito paraṃ īdisameva .  2 Po. Ma. jātiye. 3 Ma. Yu.
@tasmiṃyeva .  4 Yu. dānā.

--------------------------------------------------------------------------------------------- page208.

Tikaṇṇo brāhmaṇo bhagavato sammukhā tevijjānaṃ sudaṃ brāhmaṇānaṃ vaṇṇaṃ bhāsati evampi tevijjā brāhmaṇā itipi tevijjā brāhmaṇāti . yathākathaṃ pana brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . idha bho gotama brāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena ajjhāyako mantadharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayoti evaṃ kho bho gotama brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpentīti . aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti aññathā ca pana ariyassa vinaye tevijjo hotīti . yathākathaṃ pana bho gotama ariyassa vinaye tevijjo hoti sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotīti . tenahi brāhmaṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho tikaṇṇo brāhmaṇo bhagavato paccassosi. {498.1} Bhagavā etadavoca idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ

--------------------------------------------------------------------------------------------- page209.

Ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati {498.2} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {498.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte

--------------------------------------------------------------------------------------------- page210.

Sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime 1- vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti [2]- iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {498.4} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime @Footnote: 1 Yu. ime vā pana . 2 Yu. so.

--------------------------------------------------------------------------------------------- page211.

Āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. {498.5} Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayamassa tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti. Anuccāvacasīlassa nipakassa ca jhāyino cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ taṃ ve tamonudaṃ dhīraṃ tevijjaṃ maccuhāyinaṃ hitaṃ devamanussānaṃ āhu saccappahāyinaṃ 1- tīhi vijjāhi sampannaṃ asammūḷhavihārinaṃ buddhaṃ antimasārīraṃ 2- taṃ namassanti gotamaṃ. Pubbenivāsaṃ yo vedī saggāpāyañca passati atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. @Footnote: 1 Po. Ma. sabbappahāyinaṃ 2 Po. antimadehadhāraṃ Ma. antimadehinaṃ Yu. antimasarīraṃ.

--------------------------------------------------------------------------------------------- page212.

Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotīti. Aññathā bho gotama brāhmaṇānaṃ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti imassa ca bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 20 page 207-212. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=498&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=498&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=498&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=498&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=498              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3683              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3683              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :