ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [500]  61  Athakho  sangaravo brahmano yena bhagava tenupasankami
upasankamitva   bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam
@Footnote: 1 Yu. so.
Vitisaretva   ekamantam   nisidi   ekamantam   nisinno   kho  sangaravo
brahmano   bhagavantam   etadavoca   mayamassu   bho   gotama   brahmana
nama  yannam  yajamapi  yajapemapi  tatra  bho  gotama  yo  ceva yannam 1-
yajati   yo   ca   yajapeti   sabbe   te   anekasaririkam   punnapatipadam
patipanna    honti   yadidam   yannadhikaranam   yo   panayam   bho   gotama
yassa    va    tassa   va   kula   agarasma   anagariyam   pabbajito
ekamattanam      dameti      ekamattanam      sameti     ekamattanam
parinibbapeti     evamassayam     ekasaririka     2-    punnapatipada
hoti yadidam pabbajjadhikarananti.
     {500.1}   Tenahi   brahmana   tannevettha  patipucchissami  yatha
te   khameyya   tatha  nam  byakareyyasi  tam  kim  mannasi  brahmana  idha
tathagato   loke   uppajjati   araham  sammasambuddho  vijjacaranasampanno
sugato    lokavidu    anuttaro   purisadammasarathi   sattha   devamanussanam
buddho   bhagava   so   evamaha  etthayam  maggo  ayam  patipada  yatha
patipanno   aham   anuttaram   brahmacariyogadham   sayam   abhinna   sacchikatva
pavedemi   etha   tumhepi   tatha   patipajjatha  yatha  patipanna  tumhepi
anuttaram    brahmacariyogadham    sayam    abhinna    sacchikatva   upasampajja
viharissathati  iti  ayam  ceva  sattha  dhammam  deseti  pare  ca  tathattaya
patipajjanti   tani   kho   pana   honti  anekanipi   satani  anekanipi
sahassani    anekanipi    satasahassani    tam   kim    mannasi   brahmana
iccayam    evam    sante   ekasaririka   va    punnapatipada   hoti
anekasaririka va yadidam pabbajjadhikarananti.
@Footnote: 1 Ma. Yu. ayam patho natthi 2 Ma. Yu. ekasaririkam punnapatipadam patipanno hoti.
     {500.2}   Iccayampi   bho  gotama  evam  sante  anekasaririka
punnapatipada    hoti    yadidam    pabbajjadhikarananti   .   evam   vutte
ayasma   anando   sangaravam   brahmanam   etadavoca   imasam   te
brahmana    dvinnam   patipadanam   katama   patipada   khamati   appatthatara
ca   appasamarambhatara   ca   mahapphalatara   ca   mahanisamsatara  cati .
Evam   vutte   sangaravo   brahmano  ayasmantam  anandam  etadavoca
seyyathapi  bhavam  gotamo  bhavancanando  ete  me  pujja  ete  me
pasamsati.
     {500.3}  Dutiyampi  kho  ayasma  anando  sangaravam  brahmanam
etadavoca  na  kho  tyaham  brahmana evam pucchami ke va te pujja ke
va  te  pasamsati  evanca  kho  tyaham  brahmana  pucchami  imasam te
brahmana   dvinnam   patipadanam   katama   patipada  khamati  appatthatara  ca
appasamarambhatara   ca  mahapphalatara  ca  mahanisamsatara  cati  .  dutiyampi
kho   sangaravo  brahmano  ayasmantam  anandam  etadavoca  seyyathapi
bhavam gotamo bhavancanando ete me pujja ete me pasamsati.
     {500.4}  Tatiyampi  kho  ayasma  anando  sangaravam  brahmanam
etadavoca   na   kho  tyaham  brahmana  pucchami  ke  va  te  pujja
ke   va   te   pasamsati   evanca   kho  tyaham  brahmana  pucchami
imasam   te   brahmana   dvinnam   patipadanam   katama   patipada   khamati
appatthatara   ca   appasamarambhatara   ca  mahapphalatara  ca  mahanisamsatara
cati   .   tatiyampi   kho   sangaravo  brahmano  ayasmantam  anandam
etadavoca  seyyathapi  bhavam  gotamo bhavancanando ete me pujja ete
Me  pasamsati  .  athakho  bhagavato  etadahosi yavatatiyampi kho sangaravo
brahmano    anandena    sahadhammikam   panham   puttho   samsadeti   no
vissajjeti   yannunaham   parimoceyyanti   .   athakho   bhagava  sangaravam
brahmanam   etadavoca   kanujja   brahmana   rajantepure  rajaparisayam
sannisinnanam   sannipatitanam   antarakatha   udapaditi   .   ayam   khvajja
bho    gotama   rajantepure   rajaparisayam   sannisinnanam   sannipatitanam
antarakatha    udapadi    pubbassudam   appatara   ceva   bhikkhu   ahesum
bahutara    ca    uttarimanussadhamma   iddhipatihariyam   dassesum   etarahi
kho    bahutara    ceva    bhikkhu    appatara    ca   uttarimanussadhamma
iddhipatihariyam   dassentiti   ayam   khvajja   bho   gotama  rajantepure
rajaparisayam sannisinnanam sannipatitanam  antarakatha udapaditi.
     {500.5}   Tini   kho   imani  brahmana  patihariyani  katamani
tini    iddhipatihariyam    adesanapatihariyam    anusasanipatihariyam  .
Katamanca   brahmana  iddhipatihariyam  idha  brahmana  ekacco  anekavihitam
iddhividham   paccanubhoti   ekopi   hutva   bahudha  hoti  bahudhapi  hutva
eko   hoti   avibhavam   tirobhavam  tirokuddam  tiropakaram  tiropabbatam
asajjamano   gacchati   seyyathapi   akase   pathaviyapi   ummujjanimujjam
karoti   seyyathapi   udake   udakepi   abhijjamane  gacchati  seyyathapi
pathaviya   akasepi   pallankena   kamati  seyyathapi  pakkhisakuno  imepi
candimasuriye   evammahiddhike  evammahanubhave  panina  parimasati  parimajjati
yavabrahmalokapi    kayena   vasam   vatteti   idam   vuccati   brahmana
Iddhipatihariyam.
     {500.6}    Katamanca    brahmana    adesanapatihariyam    idha
brahmana   ekacco   nimittena   adisati  evampi  te  mano  itthampi
te   mano   itipi   te   cittanti  so  bahuncepi  adisati  tatheva  tam
hoti   no   annatha   idha   pana   brahmana  ekacco  na  heva  kho
nimittena  adisati  apica  kho  manussanam  va  amanussanam  va  devatanam
va   saddam   sutva   adisati  evampi  te  mano  itthampi  te  mano
itipi   te   cittanti   so   bahuncepi  adisati  tatheva  tam  hoti  no
annatha   idha   pana   brahmana   ekacco   na   heva  kho  nimittena
adisati   napi   manussanam   va   amanussanam  va  devatanam  va  saddam
sutva   adisati   apica   kho   vitakkayato  vicarayato  vitakkavicarasaddam
sutva   adisati   evampi   te   mano   itthampi   te   mano  itipi
te   cittanti   so  bahuncepi  adisati  tatheva  tam  hoti  no  annatha
idha   pana   brahmana  ekacco  na  heva  kho  nimittena  adisati  napi
manussanam   va   amanussanam  va  devatanam  va  saddam  sutva  adisati
napi   vitakkayato   vicarayato   vitakkavicarasaddam   sutva  adisati  apica
kho   avitakkam   avicaram   samadhim   samapannassa  cetasa  ceto  paricca
pajanati    yatha    imassa   bhoto   manosankhara   panihita   imassa
cittassa   anantara   amunnama   vitakkam   vitakkissatiti   so   bahuncepi
adisati   tatheva   tam   hoti   no   annatha   idam   vuccati  brahmana
adesanapatihariyam.
     {500.7}     Katamanca    brahmana    anusasanipatihariyam    idha
Brahmana   ekacco   evam   anusasati   evam   vitakketha   ma  evam
vitakkayittha   evam   manasikarotha  ma  evam  manasakattha  idam  pajahatha  idam
upasampajja   viharathati   idam   vuccati   brahmana  anusasanipatihariyam .
Imani   kho   brahmana   tini  patihariyani  .  imesam  te  brahmana
tinnam    patihariyanam    katamam    patihariyam    khamati    abhikkantataranca
panitatarancati.
     {500.8}   Tatra  bho  gotama  yamidam  1-  patihariyam  idhekacco
anekavihitam   iddhividham   paccanubhoti    .pe.   yavabrahmalokapi  kayena
vasam  vattetiti  idam  bho  gotama patihariyam yo ca 2- nam karoti so ca 3-
nam  patisamvedeti  yo  ca  nam  karoti  tassa  4-  ceva  tam  hoti idam me
bho   gotama   patihariyam   mayasahadhammarupam   viya   khayati  yampidam  bho
gotama   patihariyam   idhekacco  nimittena  adisati  evampi  te  mano
itthampi te mano itipi te cittanti
     {500.9}  so  bahuncepi  adisati  tatheva  tam  hoti  no annatha
idha   pana   bho   gotama   ekacco  na  heva  kho  nimittena  adisati
apica   kho   manussanam   va   amanussanam   va   devatanam  va  saddam
sutva   adisati  ...  napi  manusasanam  va  amanussanam  va   devatanam
va    saddam   sutva   adisati   apica   kho   vitakkayato   vicarayato
vitakkavicarasaddam   sutva   adisati   ...   napi  vitakkayato  vicarayato
vitakkavicarasaddam   sutva   adisati  apica  kho  avitakkam  avicaram  samadhim
samapannassa   cetasa   ceto   paricca  pajanati  yatha  imassa  bhoto
manosankhara    panihita    imassa    cittassa    anantara    amunnama
@Footnote: 1 Po. Ma. yadidam  2-3 Ma. va.. ito param idisameva .  4 Ma. tasseva.
Vitakkam    vitakkissatiti   so   bahuncepi   adisati   tatheva   tam   hoti
no   annathati   idampi   bho   gotama  patihariyam  yo  ca  nam  karoti
so  ca  nam  patisamvedeti  yo  ca  nam  karoti  tassa  ceva tam hoti idampi
me   bho   gotama   patihariyam   mayasahadhammarupam   viya   khayati  yanca
kho   idam   bho   gotama  patihariyam  idhekacco  evam  anusasati  evam
vitakketha    ma   evam   vitakkayittha   evam   manasikarotha   ma   evam
manasakattha    idam    pajahatha   idam   upasampajja   viharathati   idam   me
bho    gotama    patihariyam    khamati    imesam    tinnam   patihariyanam
abhikkantataranca panitataranca.
     {500.10}   Acchariyam   bho   gotama   abbhutam  bho  gotama  yava
subhasitancidam   bhota   gotamena   imehi   ca   mayam  tihi  patihariyehi
samannagatam    bhavantam   gotamam   dharema   bhavanhi   gotamo   anekavihitam
iddhividham   paccanubhoti   .pe.   yavabrahmalokapi  kayena  vasam  vatteti
bhavanhi   gotamo  avitakkam  avicaram  samadhim  samapannassa  cetasa  ceto
paricca    pajanati    yatha   imassa   bhoto   manosankhara   panihita
imassa     cittassa     anantara    amunnama    vitakkam    vitakkissatiti
bhavanhi  gotamo  evam  anusasati  evam  vitakketha  ma  evam  vitakkayittha
evam   manasikarotha   ma  evam  manasakattha  idam  pajahatha  idam  upasampajja
viharathati.
     {500.11}   Addha  kho  tyaham  brahmana  asajja  upaniyavaca
bhasita   apica   tyaham   byakarissami   ahanhi   brahmana  anekavihitam
iddhividham   paccanubhomi   .pe.   yavabrahmalokapi  kayena  vasam  vattemi
Ahanhi   brahmana   avitakkam   avicaram   samadhim   samapannassa   cetasa
ceto   paricca   pajanami  yatha  imassa  bhoto  manosankhara  panihita
imassa   cittassa   anantara   amunnama   vitakkam   vitakkissatiti   ahanhi
brahmana   evam   anusasami   evam  vitakketha   ma  evam  vitakkayittha
evam   manasikarotha   ma  evam  manasakattha  idam  pajahatha  idam  upasampajja
viharathati.
     {500.12}  Atthi  pana  bho  gotama  anno  ekabhikkhupi yo imehi
tihi   patihariyehi   samannagato   annatra  bhota  gotamenati  .  na
kho   brahmana   ekamyeva   satam   na   dve   satani  na  tinim  satani
na   cattari   satani   na   panca   satani  athakho  bhiyyova  ye  bhikkhu
imehi   tihi   patihariyehi   samannagatati   .  kaham  pana  bho  gotama
etarahi  te  bhikkhu  viharantiti  .  imasmimyeva kho brahmana bhikkhusangheti.
Abhikkantam    bho   gotama   abhikkantam   bho   gotama   seyyathapi   bho
gotama   nikkujjitam   va  ukkujjeyya  paticchannam  va  vivareyya  mulhassa
va   maggam   acikkheyya   andhakare   va   telappajjotam   dhareyya
cakkhumanto  rupani  dakkhantiti  evamevam  bhota  gotamena anekapariyayena
dhammo   pakasito   esaham   bhavantam   gotamam   saranam  gacchami  dhammanca
bhikkhusanghanca   upasakam   mam  bhavam  gotamo  dharetu  ajjatagge  panupetam
saranam gatanti.
                   Brahmanavaggo pathamo.
                        Tassuddanam
        dve jana brahmana ceva    paribbajakena nibbutam
        palobhajappo tikanno        soni sangaravena cati.
                     -------------



             The Pali Tipitaka in Roman Character Volume 20 page 214-222. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=500&items=1&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=500&items=1&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=500&items=1&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=500&items=1&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=500              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3830              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3830              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :