ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [510]   71   Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .  athakho  visākhā  migāramātā  tadahuposathe  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
nisīdi   ekamantaṃ   nisinnaṃ   kho  visākhaṃ  migāramātaraṃ  bhagavā  etadavoca
handa  kuto  nu  tvaṃ  visākhe  āgacchasi  divā  divassāti  .  uposathāhaṃ
bhante ajja upavasāmīti.
     {510.1}   Tayome   1-   visākhe   uposathā   katame   tayo
gopālakūposatho    nigaṇṭhūposatho    ariyūposatho   .   kathañca   visākhe
gopālakūposatho   hoti   seyyathāpi   visākhe  gopālako  sāyaṇhasamaye
sāmikānaṃ   gāvo   niyyādetvā   iti  paṭisañcikkhati  ajja  kho  gāvo
amusmiñca   amusmiñca   padese   cariṃsu   amusmiñca   amusmiñca   padese
pāniyāni   piviṃsu   2-   svedāni  gāvo  amusmiñca  amusmiñca  padese
carissanti    amusmiñca    amusmiñca    padese    pāniyāni   pivissantīti
@Footnote: 1 Po. Ma. Yu. tayo kho me .  2 Yu. apaṃsu.
Evameva   kho   visākhe  idhekacco  uposathiko  iti  paṭisañcikkhati  ahaṃ
khvajja    idañcidañca    khādanīyaṃ    khādiṃ   idañcidañca   bhojanīyaṃ   bhuñjiṃ
svedānāhaṃ    idañcidañca   khādanīyaṃ   khādissāmi   idañcidañca   bhojanīyaṃ
bhuñjissāmīti   so   tena  lobhena  1-  abhijjhāsahagatena  cetasā  divasaṃ
atināmeti   evaṃ  kho  visākhe  gopālakūposatho  hoti  evaṃ  upavuttho
kho   visākhe   gopālakūposatho   na   mahapphalo   hoti  na  mahānisaṃso
na mahājutiko na mahāvipphāro.
     {510.2}   Kathañca   visākhe  nigaṇṭhūposatho  hoti  atthi  visākhe
nigaṇṭhā   nāma  samaṇajātikā  te  sāvakaṃ  evaṃ  samādapenti  ehi  tvaṃ
ambho   purisa  ye  puratthimāya  disāya  pāṇā  paraṃyojanasataṃ  tesu  daṇḍaṃ
nikkhipāhi   ye   pacchimāya   disāya   pāṇā   paraṃyojanasataṃ  tesu  daṇḍaṃ
nikkhipāhi   ye   uttarāya   disāya   pāṇā   paraṃyojanasataṃ  tesu  daṇḍaṃ
nikkhipāhi   ye   dakkhiṇāya   disāya   pāṇā   paraṃyojanasataṃ  tesu  daṇḍaṃ
nikkhipāhīti    iti    ekaccānaṃ    pāṇānaṃ    anuddayāya    anukampāya
samādapenti     ekaccānaṃ     pāṇānaṃ     nānuddayāya    nānukampāya
samādapenti     te     tadahuposathe    sāvakaṃ    evaṃ    samādapenti
ehi   tvaṃ   ambho  purisa  sabbacelāni  nikkhipitvā  evaṃ  vadehi  nāhaṃ
kvacini  2-  kassaci  kiñcanaṃ  3-  tasmiṃ  na  ca  mama  kvacini  kismiñci 4-
kiñcanatthīti   5-   jānanti   kho   panassa   mātāpitaro   ayaṃ  amhākaṃ
puttoti  sopi  jānāti  ime  mayhaṃ  mātāpitaroti  jānāti  kho  panassa
@Footnote: 1 Po. Ma. ayaṃ pāṭho natthi. 2 Ma. kvacani. Yu. kuvaci .  3 Ma. kiñcanatasmiṃ.
@4 Ma. kvacani katthaci kiñcanatatthīti .  5 Yu. mama kvaci kassaci kiñcanaṃ natthīti.
Puttadāro   ayaṃ  mayhaṃ  bhattāti  sopi  jānāti  ayaṃ  mayhaṃ  puttadāroti
jānanti     kho     panassa     dāsakammakaraporisā     ayaṃ    amhākaṃ
ayyoti    sopi    jānāti   ime   mayhaṃ   dāsakammakaraporisāti   iti
yasmiṃ samaye sacce 1- samādapetabbā musāvāde tasmiṃ samaye samādapeti 2-
idamassa   musāvādasmiṃ   vadāmi   so   tassā   rattiyā  accayena  te
bhoge   adinnaṃyeva   paribhuñjati   idamassa   adinnādānasmiṃ  vadāmi  evaṃ
kho   visākhe   nigaṇṭhūposatho   hoti   evaṃ   upavuttho   kho  visākhe
nigaṇṭhūposatho   na   mahapphalo   hoti  na  mahānisaṃso  na  mahājutiko  na
mahāvipphāro.
     {510.3}   Kathañca   visākhe   ariyūposatho   hoti  upakkiliṭṭhassa
visākhe   cittassa   upakkamena   pariyodapanā   hoti   kathañca   visākhe
upakkiliṭṭhassa   cittassa   upakkamena   pariyodapanā   hoti  idha  visākhe
ariyasāvako  tathāgataṃ  anussarati  itipi  so  bhagavā  arahaṃ  sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ   buddho   bhagavāti   tassa   tathāgataṃ   anussarato
cittaṃ   pasīdati   pāmujjaṃ   uppajjati   ye   cittassa   upakkilesā  te
pahīyanti    seyyathāpi    visākhe    upakkiliṭṭhassa   sīsassa   upakkamena
pariyodapanā     hoti     kathañca    visākhe    upakkiliṭṭhassa    sīsassa
upakkamena   pariyodapanā   hoti   kakkañca   paṭicca   mattikañca   paṭicca
udakañca  paṭicca  purisassa  ca  tajjaṃ  vāyāmaṃ  paṭicca  evaṃ  kho  visākhe
upakkiliṭṭhassa    sīsassa    upakkamena    pariyodapanā   hoti   evameva
@Footnote: 1 Yu. sabbe .  2 Ma. Yu. samādapenti.
Kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti
     {510.4}   kathañca   visākhe   upakkiliṭṭhassa  cittassa  upakkamena
pariyodapanā   hoti  idha  visākhe  ariyasāvako  tathāgataṃ  anussarati  itipi
so   bhagavā   .pe.  buddho  bhagavāti  tassa  tathāgataṃ  anussarato  cittaṃ
pasīdati   pāmujjaṃ   1-   uppajjati   ye   cittassa   upakkilesā   te
pahīyanti   ayaṃ   vuccati   visākhe   ariyasāvako   brahmūposathaṃ   upavasati
brahmunā    saddhiṃ    saṃvasati    brahmañcassa    ārabbha   cittaṃ   pasīdati
pāmujjaṃ   uppajjati  1-  ye  cittassa  upakkilesā  te  pahīyanti  evaṃ
kho visākhe upakkiliṭṭhassa cittassa upakkamena pariyodapanā hoti.
     {510.5}  Upakkiliṭṭhassa  visākhe  cittassa  upakkamena pariyodapanā
hoti   kathañca   visākhe  upakkiliṭṭhassa  cittassa  upakkamena  pariyodapanā
hoti  idha  visākhe  ariyasāvako dhammaṃ anussarati svākkhāto bhagavatā dhammo
sandiṭṭhiko   akāliko  ehipassiko  opanayiko  2-  paccattaṃ  veditabbo
viññūhīti     tassa    dhammaṃ    anussarato    cittaṃ    pasīdati    pāmujjaṃ
uppajjati    ye    cittassa   upakkilesā   te   pahīyanti   seyyathāpi
visākhe   upakkiliṭṭhassa   kāyassa  upakkamena  pariyodapanā  hoti  kathañca
visākhe    upakkiliṭṭhassa    kāyassa    upakkamena   pariyodapanā   hoti
sottiñca   paṭicca   cuṇṇañca   paṭicca   udakañca   paṭicca   purisassa   ca
tajjaṃ   vāyāmaṃ   paṭicca   evaṃ   kho   visākhe  upakkiliṭṭhassa  kāyassa
upakkamena   pariyodapanā   hoti   evameva  kho  visākhe  upakkiliṭṭhassa
@Footnote: 1 Po. Ma. pāmojjaṃ. ito paraṃ īdisameva  .  2 Ma. opaneyyiko.
Cittassa   upakkamena   pariyodapanā  hoti  kathañca  visākhe  upakkiliṭṭhassa
cittassa   upakkamena   pariyodapanā   hoti   idha   visākhe  ariyasāvako
dhammaṃ  anussarati  svākkhāto  bhagavatā  dhammo  .pe.  veditabbo viññūhīti
tassa    dhammaṃ   anussarato   cittaṃ   pasīdati   pāmujjaṃ   uppajjati   ye
cittassa   upakkilesā   te  pahīyanti  ayaṃ  vuccati  visākhe  ariyasāvako
dhammūposathaṃ    upavasati   dhammena   saddhiṃ   saṃvasati   dhammañcassa   ārabbha
cittaṃ   pasīdati   pāmujjaṃ   uppajjati   ye   cittassa   upakkilesā  te
pahīyanti    evaṃ   kho   visākhe   upakkiliṭṭhassa   cittassa   upakkamena
pariyodapanā hoti.
     {510.6}  Upakkiliṭṭhassa  visākhe  cittassa  upakkamena pariyodapanā
hoti   kathañca   visākhe  upakkiliṭṭhassa  cittassa  upakkamena  pariyodapanā
hoti   idha   visākhe  ariyasāvako  saṅghaṃ  anussarati  supaṭipanno  bhagavato
sāvakasaṅgho     ujupaṭipanno    bhagavato    sāvakasaṅgho    ñāyapaṭipanno
bhagavato    sāvakasaṅgho   sāmīcipaṭipanno   bhagavato   sāvakasaṅgho   yadidaṃ
cattāri   purisayugāni   aṭṭha   purisapuggalā   esa  bhagavato  sāvakasaṅgho
āhuneyyo     pāhuneyyo    dakkhiṇeyyo    añjalikaraṇīyo    anuttaraṃ
puññakkhettaṃ    lokassāti    tassa   saṅghaṃ   anussarato   cittaṃ   pasīdati
pāmujjaṃ    uppajjati    ye    cittassa    upakkilesā   te   pahīyanti
seyyathāpi      visākhe      upakkiliṭṭhassa     vatthassa     upakkamena
pariyodapanā     hoti    kathañca    visākhe    upakkiliṭṭhassa    vatthassa
upakkamena   pariyodapanā   hoti   ūsañca   1-  paṭicca  khārañca  paṭicca
@Footnote: 1 Po. osañca. Ma. usamañca.
Gomayañca    paṭicca   udakañca   paṭicca   purisassa   ca   tajjaṃ   vāyāmaṃ
paṭicca    evaṃ    kho   visākhe   upakkiliṭṭhassa   vatthassa   upakkamena
pariyodapanā   hoti   evameva   kho   visākhe   upakkiliṭṭhassa  cittassa
upakkamena    pariyodapanā    hoti    kathañca    visākhe   upakkiliṭṭhassa
cittassa   upakkamena   pariyodapanā   hoti   idha   visākhe  ariyasāvako
saṅghaṃ   anussarati   supaṭipanno   bhagavato   sāvakasaṅgho   ...   anuttaraṃ
puññakkhettaṃ    lokassāti    tassa   saṅghaṃ   anussarato   cittaṃ   pasīdati
pāmujjaṃ  uppajjati  ye  cittassa  upakkilesā  te  pahīyanti  ayaṃ  vuccati
visākhe   ariyasāvako   saṅghūposathaṃ   upavasati   saṅghena   saddhiṃ   saṃvasati
saṅghañcassa    ārabbha    cittaṃ    pasīdati    pāmujjaṃ    uppajjati   ye
cittassa   upakkilesā   te  pahīyanti  evaṃ  kho  visākhe  upakkiliṭṭhassa
cittassa upakkamena pariyodapanā hoti.
     {510.7}  Upakkiliṭṭhassa  visākhe  cittassa  upakkamena pariyodapanā
hoti   kathañca   visākhe  upakkiliṭṭhassa  cittassa  upakkamena  pariyodapanā
hoti   idha   visākhe  ariyasāvako  attano  sīlāni  anussarati  akhaṇḍāni
acchiddāni     asabalāni     akammāsāni    bhujissāni    viññuppasatthāni
aparāmatthāni    samādhisaṃvattanikāni    tassa    sīlaṃ    anussarato   cittaṃ
pasīdati   pāmujjaṃ   uppajjati   ye   cittassa  upakkilesā  te  pahīyanti
seyyathāpi     visākhe     upakkiliṭṭhassa     ādāsassa     upakkamena
pariyodapanā       hoti       kathañca      visākhe      upakkiliṭṭhassa
ādāsassa       upakkamena      pariyodapanā      hoti      telañca
Paṭicca   chārikañca   paṭicca   vālaṇḍukañca   paṭicca   purisassa   ca  tajjaṃ
vāyāmaṃ    paṭicca    evaṃ   kho   visākhe   upakkiliṭṭhassa   ādāsassa
upakkamena   pariyodapanā   hoti   evameva  kho  visākhe  upakkiliṭṭhassa
cittassa   upakkamena   pariyodapanā  hoti  kathañca  visākhe  upakkiliṭṭhassa
cittassa   upakkamena   pariyodapanā   hoti   idha   visākhe  ariyasāvako
attano  sīlāni  anussarati  akhaṇḍāni  acchiddāni  ...  samādhisaṃvattanikāni
tassa    sīlaṃ    anussarato   cittaṃ   pasīdati   pāmujjaṃ   uppajjati   ye
cittassa   upakkilesā   te  pahīyanti  ayaṃ  vuccati  visākhe  ariyasāvako
sīlūposathaṃ   upavasati   sīlena   saddhiṃ   saṃvasati   sīlañcassa  ārabbha  cittaṃ
pasīdati   pāmujjaṃ   uppajjati   ye   cittassa  upakkilesā  te  pahīyanti
evaṃ   kho   visākhe   upakkiliṭṭhassa   cittassa  upakkamena  pariyodapanā
hoti.
     {510.8}     Upakkiliṭṭhassa    visākhe    cittassa    upakkamena
pariyodapanā     hoti    kathañca    visākhe    upakkiliṭṭhassa    cittassa
upakkamena   pariyodapanā   hoti   idha   visākhe   ariyasāvako  devatā
anussarati   santi   devā   cātummahārājikā   santi   devā  tāvatiṃsā
santi   devā  yāmā  santi  devā  tusitā  santi  devā  nimmānaratino
santi   devā   paranimmitavasavattino   santi   devā  brahmakāyikā  santi
devā  taduttari  1-  yathārūpāya  saddhāya  samannāgatā  tā devatā ito
cutā  tatthūpapannā  mayhaṃpi  tathārūpā  saddhā  saṃvijjati  yathārūpena  sīlena
samannāgatā   tā   devatā   ito  cutā  tatthūpapannā  mayhaṃpi  tathārūpaṃ
@Footnote: 1 Ma. tatuttari. Yu. tatuttariṃ.
Sīlaṃ   saṃvijjati   yathārūpena   sutena   samannāgatā   tā  devatā  ito
cutā   tatthūpapannā   mayhaṃpi  tathārūpaṃ  sutaṃ  saṃvijjati  yathārūpena  cāgena
samannāgatā   tā   devatā  ito  cutā  tatthūpapannā  mayhaṃpi  tathārūpo
cāgo    saṃvijjati   yathārūpāya   paññāya   samannāgatā   tā   devatā
ito    cutā    tatthūpapannā    mayhaṃpi   tathārūpā   paññā   saṃvijjatīti
tassa   attano  ca  tāsañca  devatānaṃ  saddhañca  sīlañca  sutañca  cāgañca
paññañca    anussarato    cittaṃ    pasīdati    pāmujjaṃ    uppajjati   ye
cittassa   upakkilesā   te  pahīyanti  seyyathāpi  visākhe  upakkiliṭṭhassa
jātarūpassa     upakkamena    pariyodapanā    hoti    kathañca    visākhe
upakkiliṭṭhassa      jātarūpassa     upakkamena     pariyodapanā     hoti
ukkañca   paṭicca   loṇañca   paṭicca   geruñca   paṭicca   nāḷisaṇḍāsañca
paṭicca  purisassa  ca  tajjaṃ  vāyāmaṃ  paṭicca evaṃ kho visākhe upakkiliṭṭhassa
jātarūpassa upakkamena pariyodapanā hoti
     {510.9}  evameva  kho  visākhe upakkiliṭṭhassa cittassa upakkamena
pariyodapanā   hoti   kathañca  visākhe  upakkiliṭṭhassa  cittassa  upakkamena
pariyodapanā  hoti  idha  visākhe ariyasāvako devatā anussarati santi devā
cātummahārājikā  santi  devā  tāvatiṃsā .pe. Santi devā brahmakāyikā
santi  devā  taduttari  yathārūpāya  saddhāya  samannāgatā tā devatā ito
cutā  tatthūpapannā  mayhaṃpi  tathārūpā saddhā saṃvijjati yathārūpena sīlena ...
Sutena   ...  cāgena  ...  paññāya  samannāgatā  tā  devatā  ito
Cutā    tatthūpapannā    mayhaṃpi    tathārūpā   paññā   saṃvijjatīti   tassa
attano   ca   tāsañca   devatānaṃ   saddhañca   sīlañca   sutañca  cāgañca
paññañca    anussarato    cittaṃ    pasīdati    pāmujjaṃ    uppajjati   ye
cittassa   upakkilesā   te  pahīyanti  ayaṃ  vuccati  visākhe  ariyasāvako
devatūposathaṃ   upavasati   devatāhi  saddhiṃ  saṃvasati  devatā  cassa  ārabbha
cittaṃ   pasīdati   pāmujjaṃ   uppajjati   ye   cittassa   upakkilesā  te
pahīyanti    evaṃ   kho   visākhe   upakkiliṭṭhassa   cittassa   upakkamena
pariyodapanā hoti.
     {510.10}  Sa  kho  so  visākhe  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī    dayāpannā    sabbapāṇabhūtahitānukampī
viharanti    ahampajja    imañca    rattiṃ    imañca   divasaṃ   pāṇātipātaṃ
pahāya      pāṇātipātā      paṭivirato     nihitadaṇḍo     nihitasattho
lajjī     dayāpanno     sabbapāṇabhūtahitānukampī     viharāmi     imināpi
aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati.
     {510.11}  Yāvajīvaṃ  arahanto  adinnādānaṃ  pahāya  adinnādānā
paṭiviratā  dinnādāyī  dinnapāṭikaṅkhī  athenena  sucibhūtena  attanā viharanti
ahampajja  imañca  rattiṃ  imañca  divasaṃ  adinnādānaṃ  pahāya  adinnādānā
paṭivirato  dinnādāyī  dinnapāṭikaṅkhī  athenena  sucibhūtena  attanā viharāmi
imināpi aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati.
     {510.12}     Yājīvaṃ     arahanto     abrahmacariyaṃ     pahāya
brahmacārī     ārācārī     1-     viratā    methunā    gāmadhammā
@Footnote: 1 Yu. anācārī.
Ahampajja   imañca   rattiṃ  imañca  divasaṃ  abrahmacariyaṃ  pahāya  brahmacārī
ārācārī  virato  methunā  gāmadhammā  imināpi  aṅgena arahataṃ anukaromi
uposatho ca me upavuttho bhavissati.
     {510.13}  Yāvajīvaṃ  arahanto musāvādaṃ pahāya musāvādā paṭiviratā
saccavādī   saccasandhā  thetā  paccayikā  avisaṃvādakā  lokassa  ahampajja
imañca   rattiṃ   imañca   divasaṃ   musāvādaṃ  pahāya  musāvādā  paṭivirato
saccavādī   saccasandho   theto  paccayiko  avisaṃvādako  lokassa  imināpi
aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati.
     {510.14}   Yāvajīvaṃ  arahanto  surāmerayamajjapamādaṭṭhānaṃ  pahāya
surāmerayamajjapamādaṭṭhānā   paṭiviratā   ahampajja   imañca  rattiṃ  imañca
divasaṃ    surāmerayamajjapamādaṭṭhānaṃ    pahāya   surāmerayamajjapamādaṭṭhānā
paṭivirato  imināpi  aṅgena  arahataṃ  anukaromi  uposatho  ca me upavuttho
bhavissati.
     {510.15}   Yāvajīvaṃ   arahanto  ekabhattikā  rattūparatā  viratā
vikālabhojanā   ahampajja   imañca   rattiṃ   imañca   divasaṃ   ekabhattiko
rattūparato   virato   vikālabhojanā   imināpi  aṅgena  arahataṃ  anukaromi
uposatho ca me upavuttho bhavissati.
     {510.16}     Yāvajīvaṃ     arahanto    naccagītavāditavisūkadassanā
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā
ahampajja    imañca    rattiṃ    imañca   divasaṃ   naccagītavāditavisūkadassanā
mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā        paṭivirato       imināpi
aṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissati.
     {510.17}      Yāvajīvaṃ      arahanto      uccāsayanamahāsayanaṃ
pahāya uccāsayanamahāsayanā paṭiviratā
Nīcaseyyaṃ    kappenti   mañcake   vā   tiṇasanthārake   vā   ahampajja
imañca     rattiṃ     imañca     divasaṃ     uccāsayanamahāsayanaṃ    pahāya
uccāsayanamahāsayanā     paṭivirato     nīcaseyyaṃ     kappemi    mañcake
vā    tiṇasanthārake    vā    imināpi    aṅgena   arahataṃ   anukaromi
uposatho ca me upavuttho bhavissatīti.
     {510.18}  Evaṃ  kho  visākhe  ariyūposatho  hoti evaṃ upavuttho
kho   visākhe   ariyūposatho   mahapphalo   hoti   mahānisaṃso  mahājutiko
mahāvipphāro     kīvamahapphalo    hoti    kīvamahānisaṃso    kīvamahājutiko
kīvamahāvipphāro  seyyathāpi  visākhe  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ
pahūtasattaratanānaṃ  1-  issariyādhipaccaṃ  2- rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ
magadhānaṃ  kāsīnaṃ  kosalānaṃ  vajjīnaṃ  mallānaṃ  cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ
macchānaṃ    surasenānaṃ    assakānaṃ    avantīnaṃ   gandhārānaṃ   kambojānaṃ
aṭṭhaṅgasamannāgatassa  uposathassa  etaṃ  3-  kalaṃ  nāgghati  soḷasiṃ taṃ kissa
hetu   kapaṇaṃ   visākhe   mānusakaṃ   rajjaṃ   dibbaṃ   sukhaṃ  upanidhāya  yāni
visākhe   mānusakāni   paññāsa   vassāni   cātummahārājikānaṃ   devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni   cātummahārājikānaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ
visākhe  vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā aṭṭhaṅgasamannāgataṃ
uposathaṃ   upavasitvā   kāyassa   bhedā   parammaraṇā  cātummahārājikānaṃ
@Footnote: 1 Yu. pahūtamahāsattaratanānaṃ .  2 Yu. issarādhipaccaṃ .  3 Yu. ekaṃ kalaṃ.
Devānaṃ   sahabyataṃ   upapajjeyya   idaṃ   kho   panetaṃ  visākhe  sandhāya
bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {510.19}   Yaṃ   visākhe  mānusakaṃ  vassasataṃ  tāvatiṃsānaṃ  devānaṃ
eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo māso tena māsena
dvādasamāsiyo    saṃvaccharo    tena    saṃvaccharena    dibbaṃ   vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  visākhe  vijjati
yaṃ   idhekacco   itthī   vā   puriso   vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ
upavasitvā    kāyassa    bhedā    parammaraṇā    tāvatiṃsānaṃ    devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho   panetaṃ   visākhe   sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {510.20}    Yāni    visākhe   mānusakāni   dve   vassasatāni
yāmānaṃ   devānaṃ  eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo
māso   tena   māsena   dvādasamāsiyo   saṃvaccharo   tena  saṃvaccharena
dibbāni    dve    vassasahassāni    yāmānaṃ    devānaṃ    āyuppamāṇaṃ
ṭhānaṃ  kho  panetaṃ  visākhe  vijjati  yaṃ  idhekacco  itthī  vā puriso vā
aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavasitvā   kāyassa   bhedā   parammaraṇā
yāmānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   idaṃ   kho  panetaṃ  visākhe
sandhāya   bhāsitaṃ   kapaṇaṃ  mānusakaṃ  rajjaṃ  dibbaṃ  sukhaṃ  upanidhāya  .  yāni
visākhe   mānusakāni   cattāri   vassasatāni   tusitānaṃ   devānaṃ  eso
eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena  māsena
dvādasamāsiyo    saṃvaccharo    tena    saṃvaccharena    dibbāni   cattāri
vassasahassāni       tusitānaṃ      devānaṃ      āyuppamāṇaṃ      ṭhānaṃ
Kho   panetaṃ   visākhe   vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā
aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavasitvā   kāyassa   bhedā   parammaraṇā
tusitānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   idaṃ   kho  panetaṃ  visākhe
sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {510.21}    Yāni    visākhe   mānusakāni   aṭṭha   vassasatāni
nimmānaratīnaṃ    devānaṃ   eso   eko   rattindivo   tāya   rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena    dibbāni    aṭṭha    vassasahassāni   nimmānaratīnaṃ   devānaṃ
āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  visākhe  vijjati  yaṃ  idhekacco  itthī
vā   puriso   vā   aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavasitvā   kāyassa
bhedā    parammaraṇā    nimmānaratīnaṃ    devānaṃ   sahabyataṃ   upapajjeyya
idaṃ   kho  panetaṃ  visākhe  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ  rajjaṃ  dibbaṃ
sukhaṃ upanidhāya.
     {510.22}    Yāni   visākhe   mānusakāni   soḷasa   vassasatāni
paranimmitavasavattīnaṃ   devānaṃ   eso   eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena     dibbāni     soḷasa    vassasahassāni    paranimmitavasavattīnaṃ
devānaṃ    āyuppamāṇaṃ    ṭhānaṃ    kho    panetaṃ    visākhe    vijjati
yaṃ   idhekacco   itthī   vā   puriso   vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   paranimmitavasavattīnaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho   panetaṃ   visākhe   sandhāya  bhāsitaṃ
kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.
                Pāṇaṃ na haññe  1- na cādinnamādiye
                musā na bhāse na ca majjapo siyā
                abrahmacārā 2- virameyya methunā
                rattiṃ na bhuñjeyya vikālabhojanaṃ
                mālaṃ na dhāre 3- na ca gandhamācare
                mañce chamāyaṃva sayetha santhate
                etañhi aṭṭhaṅgikamāhuposathaṃ
                buddhena dukkhantagunā pakāsitaṃ.
                Cando ca sūro 4- ca ubho sudassanā
                obhāsayantā 5- anuyanti yāvatā
                tamonudā te pana antalikkhagā
                nabhe pabhāsanti disāvirocanā
                etamhi yaṃ vijjati antare dhanaṃ
                muttā 6- maṇi veḷuriyañca bhaddakaṃ
                siṅgisuvaṇṇaṃ athavāpi kāñcanaṃ 7-
                yaṃ jātarūpaṃ haṭakanti vuccati
                aṭṭhaṅgupetassa uposathassa
                kallampi te nānubhavanti soḷasiṃ
                candappabhā tāragaṇā ca sabbe
                tasmā hi nārī ca naro ca sīlavā
@Footnote: 1 Po. hane. Yu. hāne. 2 Po. Ma. Yu. abrahmacariyā. 3 Yu. dhāraye.
@4 Po. Ma. Yu. suriyo. 5 Po. Ma. Yu. obhāsayaṃ anupariyante. 6 Yu. muttaṃ maṇiṃ ...
@7 Po. Ma. Yu. kañcanaṃ.
                Aṭṭhaṅgupetaṃ upavassuposathaṃ
                puññāni katvāna sukhudrayāni
                aninditā saggamupenti ṭhānanti.
                     Mahāvaggo dutiyo.
                        Tassuddānaṃ
         titthabhayañca venāgo       sarabho kesaputtiyo
         sāḷho cāpi kathāvatthu     titthiyā mūluposathoti.
                       ---------



             The Pali Tipitaka in Roman Character Volume 20 page 263-277. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=510&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=510&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=510&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=510&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=510              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4998              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4998              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :