ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [557]   118   Tisso  imā  bhikkhave  vipattiyo  katamā  tisso
sīlavipatti   cittavipatti   diṭṭhivipatti   .   katamā  ca  bhikkhave  sīlavipatti
idha   bhikkhave  ekacco  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu
micchācārī    hoti   musāvādī   hoti   pisuṇavāco   hoti   pharusavāco
hoti    samphappalāpī    hoti   ayaṃ   vuccati   bhikkhave   sīlavipatti  .
Katamā   ca   bhikkhave   cittavipatti   idha   bhikkhave  ekacco  abhijjhālu
hoti   byāpannacitto   hoti   ayaṃ   vuccati   bhikkhave   cittavipatti .
Katamā   ca   bhikkhave  diṭṭhivipatti  idha  bhikkhave  ekacco  micchādiṭṭhiko
hoti    viparītadassano    natthi    dinnaṃ    natthi    yiṭṭhaṃ   natthi   hutaṃ
natthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalavipāko   natthi   ayaṃ  loko  natthi
paro   loko   natthi   mātā   natthi  pitā  natthi  sattā  opapātikā
natthi   loke   samaṇabrāhmaṇā   sammaggatā  sammāpaṭipannā  ye  imañca
lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā   pavedentīti   ayaṃ
vuccati bhikkhave diṭṭhivipatti.
     {557.1}   Sīlavipattihetu   vā  bhikkhave  sattā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ  nirayaṃ  upapajjanti  cittavipattihetu
vā   bhikkhave   sattā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ     nirayaṃ     upapajjanti     diṭṭhivipattihetu    vā    bhikkhave

--------------------------------------------------------------------------------------------- page346.

Sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti . imā kho bhikkhave tisso vipattiyo . tisso imā bhikkhave sampadā katamā tisso sīlasampadā cittasampadā diṭṭhisampadā. Katamā ca bhikkhave sīlasampadā idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sīlasampadā . katamā ca bhikkhave cittasampadā idha bhikkhave ekacco anabhijjhālu hoti abyāpannacitto hoti ayaṃ vuccati bhikkhave cittasampadā . katamā ca bhikkhave diṭṭhisampadā idha bhikkhave ekacco sammādiṭṭhiko hoti aviparītadassano atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti ayaṃ vuccati bhikkhave diṭṭhisampadā. {557.2} Sīlasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti cittasampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti diṭṭhisampadāhetu vā bhikkhave sattā kāyassa bhedā parammaraṇā sugatiṃ

--------------------------------------------------------------------------------------------- page347.

Saggaṃ lokaṃ upapajjanti. Imā kho bhikkhave tisso sampadāti.


             The Pali Tipitaka in Roman Character Volume 20 page 345-347. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=557&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=557&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=557&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=557&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=557              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6079              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6079              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :