ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [567]   128   Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme . Athakho hatthako devaputto abhikkantāya rattiyā
abhikkantavaṇṇo    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavato   purato   ṭhassāmīti  osīdati  2-
saṃsīdati   na   sakkoti  saṇṭhātuṃ  seyyathāpi  nāma  sappi  vā  telaṃ  vā
vālikāya  3-  āsittaṃ  osīdati  saṃsīdati  na  saṇṭhāti  evameva  hatthako
devaputto   bhagavato   purato   ṭhassāmīti   osīdati  saṃsīdati  na  sakkoti
saṇṭhātuṃ   .   athakho   bhagavā   hatthakaṃ  devaputtaṃ  etadavoca  oḷārikaṃ
hatthaka  attabhāvaṃ  abhinimmināhīti  .  evaṃ  bhanteti kho hatthako devaputto
bhagavato      paṭissuṇitvā     oḷārikaṃ     attabhāvaṃ     abhinimminitvā
bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
     {567.1}  Ekamantaṃ  ṭhitaṃ  kho  hatthakaṃ  devaputtaṃ bhagavā etadavoca
ye   te   hatthaka   dhammā   pubbe   manussabhūtassa   pavattino   ahesuṃ
apinu  te  te  dhammā  etarahi  pavattinoti  ye  ca  me  bhante [4]-
dhammā    pubbe    manussabhūtassa    pavattino   ahesuṃ   te   ca   me
dhammā    etarahi   pavattino   ye   ca   me   bhante  dhammā  pubbe
@Footnote: 1 Ma. Yu. yaṃ kapilavatthumhā pakkāmi .  2 Po. Ma. osīdati meva saṃsīdatimeva. Yu.
@osīdati ceva saṃsīdati ceva. ito paraṃ īdisameva. 3 Ma. vālukāya. 4 Po. Yu. bhagavā.
Manussabhūtassa  nappavattino  ahesuṃ  te  ca  me  dhammā  etarahi pavattino
seyyathāpi   bhante   bhagavā  etarahi  ākiṇṇo  viharati  bhikkhūhi  bhikkhunīhi
upāsakehi  upāsikāhi  rājūhi  rājamahāmattehi  titthiyehi  titthiyasāvakehi
evameva   kho   ahaṃ   bhante  ākiṇṇo  viharāmi  devaputtehi  dūratopi
bhante   devaputtā   āgacchanti   hatthakassa  devaputtassa  santike  dhammaṃ
sossāmāti   tiṇṇāhaṃ   bhante  dhammānaṃ  atitto  appaṭivāṇo  kālakato
katamesaṃ  tiṇṇaṃ  bhagavato  ahaṃ  bhante  dassanassa  1-  atitto appaṭivāṇo
kālakato   saddhammassavanassāhaṃ   bhante   atitto  appaṭivāṇo  kālakato
saṅghassāhaṃ   bhante  upaṭṭhānassa  atitto  appaṭivāṇo  kālakato  imesaṃ
kho ahaṃ bhante tiṇṇaṃ dhammānaṃ atitto appaṭivāṇo kālakatoti.
         Bhagavato 2- dassanassa        titti addhā kudācanaṃ
         saṅghassa upaṭṭhānassa         saddhammassavanassa ca.
         Adhisīlaṃ sikkhamāno              saddhammassavane rato
         tiṇṇaṃ dhammānamatitto       hatthako avihaṃ gatoti.



             The Pali Tipitaka in Roman Character Volume 20 page 359-360. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=567&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=567&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=567&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=567&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=567              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6196              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6196              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :