ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                 Paṇṇāsakāsaṅgahitā suttantā
     [596]   157   Tisso   imā  bhikkhave  paṭipadā  katamā  tisso
āgāḷhā  paṭipadā  nijjhāmā  paṭipadā  majjhimā  paṭipadā  .  katamā  ca
bhikkhave   āgāḷhā   paṭipadā  idha  bhikkhave  ekacco  evaṃvādī  hoti
evaṃdiṭṭhi  natthi  kāmesu  dosoti  so  kāmesu  pātabyataṃ  āpajjati ayaṃ
vuccati   bhikkhave  āgāḷhā  paṭipadā  .  katamā  ca  bhikkhave  nijjhāmā
paṭipadā idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano 1-
na    ehibhadantiko    na    tiṭṭhabhadantiko    nābhihaṭaṃ   na   uddissakataṃ
na   nimantanaṃ   sādiyati   so  na  kumbhimukhā  paṭiggaṇhāti  na  kaḷopimukhā
paṭiggaṇhāti   na   elakamantaraṃ   na   daṇḍamantaraṃ   na   musalamantaraṃ   na
dvinnaṃ   bhuñjamānānaṃ   na  gabbhiniyā  na  pāyamānāya  na  purisantaragatāya
na   saṅkittīsu   na   yattha   sā   upaṭṭhito   hoti  na  yattha  makkhikā
saṇḍasaṇḍacārinī  2-  na  macchaṃ  na  maṃsaṃ  na  suraṃ  na  merayaṃ  na  thūsodakaṃ
pivati  so  ekāgāriko  vā  hoti  ekālopiko  dvāgāriko vā hoti
dvālopiko   ...   sattāgāriko  vā  hoti  sattālopiko  ekissāpi
dattiyā  yāpeti  dvīhipi  dattīhi  yāpeti  ...  sattahipi  dattīhi yāpeti
ekāhikampi   āhāraṃ   āhāreti  dvīhikampi  āhāraṃ  āhāreti  ...
Sattāhikampi    āhāraṃ    āhāreti    iti    evarūpaṃ   aḍḍhamāsikampi
pariyāyabhattabhojanānuyogamanuyutto viharati
     {596.1}    so    sākabhakkhopi   hoti   sāmākabhakkhopi   hoti
nivārabhakkhopi      hoti      daddulabhakkhopi      hoti      haṭabhakkhopi
@Footnote: 1 Ma. hatthāpalekhano .  2 Yu. saṇḍacārinī.
Hoti    kaṇabhakkhopi    hoti    ācāmabhakkhopi    hoti   piññākabhakkhopi
hoti    tiṇabhakkhopi    hoti    gomayabhakkhopi    hoti   vanamūlaphalāhāro
yāpeti   pavattaphalabhojī   so   sāṇānipi   dhāreti  masāṇānipi  dhāreti
chavadussānipi    dhāreti    paṃsukūlānipi    dhāreti   tirīṭakānipi   dhāreti
ajinānipi    dhāreti    ajinakkhipampi    dhāreti    kusacīrampi    dhāreti
vākacīrampi    dhāreti    phalakacīrampi   dhāreti   kesakambalampi   dhāreti
vālakambalampi    dhāreti    ulūkapakkhampi    dhāreti    kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhaṭṭhakopi      hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi     hoti      kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi     1-     udakorohaṇānuyogamanuyutto     viharati    iti
evarūpaṃ     anekavihitaṃ     kāyassa     ātāpanaparitāpanānuyogamanuyutto
viharati ayaṃ vuccati bhikkhave nijjhāmā paṭipadā.
     {596.2}  Katamā  ca  bhikkhave  majjhimā  paṭipadā idha bhikkhave bhikkhu
kāye  kāyānupassī  viharati  ātāpī  sampajāno  satimā  vineyya  loke
abhijjhādomanassaṃ  vedanāsu  ...  citte  ... Dhammesu dhammānupassī viharati
ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ  ayaṃ vuccati
bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 20 page 380-381. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=596&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=596&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=596&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=596&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=596              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :