ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [103]   Cattārome   bhikkhave  kumbhā  katame  cattāro  tuccho
pihito   pūro  vivaṭo  tuccho  vivaṭo  pūro  pihito  ime  kho  bhikkhave
cattāro   kumbhā   .   evameva  kho  bhikkhave  cattārome  kumbhūpamā
puggalā   santo  saṃvijjamānā  lokasmiṃ  katame  cattāro  tuccho  pihito
pūro vivaṭo tuccho vivaṭo pūro pihito.
     {103.1}   Kathañca   bhikkhave  puggalo  tuccho  hoti  pihito  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ  hoti  abhikkantaṃ   paṭikkantaṃ
ālokitaṃ     vilokitaṃ     sammiñjitaṃ    pasāritaṃ    saṅghāṭipattacīvaradhāraṇaṃ
so    idaṃ    dukkhanti    yathābhūtaṃ    nappajānāti   ayaṃ   dukkhasamudayoti
yathābhūtaṃ    nappajānāti    ayaṃ    dukkhanirodhoti   yathābhūtaṃ   nappajānāti
ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti   evaṃ   kho
bhikkhave  puggalo  tuccho  hoti  pihito  seyyathāpi  so  bhikkhave  kumbho
tuccho    pihito   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  .  kathañca
@Footnote: 1 Yu. hoti.
Bhikkhave  puggalo  pūro  hoti  vivaṭo  idha  bhikkhave  ekaccassa puggalassa
na   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ  ālokitaṃ  vilokitaṃ  sammiñjitaṃ
pasāritaṃ   saṅghāṭipattacīvaradhāraṇaṃ   so   idaṃ  dukkhanti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ  pajānāti  evaṃ
kho   bhikkhave   puggalo   pūro  hoti  vivaṭo  seyyathāpi  so  bhikkhave
kumbho pūro vivaṭo tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {103.3}  Kathañca  bhikkhave  puggalo tuccho hoti vivaṭo idha bhikkhave
ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ  ālokitaṃ
vilokitaṃ   sammiñjitaṃ   pasāritaṃ   saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ  dukkhanti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  nappajānāti  ayaṃ
dukkhanirodhoti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ  nappajānāti  evaṃ  kho  bhikkhave  puggalo  tuccho  hoti  vivaṭo
seyyathāpi  so  bhikkhave  kumbho  tuccho  vivaṭo  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ vadāmi.
     {103.4}   Kathañca   bhikkhave   puggalo  pūro  hoti  pihito  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ    vilokitaṃ   sammiñjitaṃ   pasāritaṃ   saṅghāṭipattacīvaradhāraṇaṃ   so
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   evaṃ   kho  bhikkhave  puggalo  pūro  hoti  pihito
Seyyathāpi   so  bhikkhave  kumbho  pūro  pihito  tathūpamāhaṃ  bhikkhave  imaṃ
puggalaṃ   vadāmi   .   ime  kho  bhikkhave  cattāro  kumbhūpamā  puggalā
santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 138-140. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=103&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=103&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=103&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=103&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=103              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8523              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8523              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :