ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Yodhājīvavaggo catuttho
     [181]  Catūhi  bhikkhave  aṅgehi  samannāgato yodhājīvo rājāraho
hoti   rājabhoggo   rañño   aṅgantveva  saṅkhaṃ  gacchati  katamehi  catūhi
idha  bhikkhave  yodhājīvo  ṭhānakusalo  ca  hoti  dūrepātī  ca  akkhaṇavedhī
ca  mahato  ca  kāyassa  padāletā  imehi  kho  bhikkhave  catūhi  aṅgehi
samannāgato  yodhājīvo  rājāraho  hoti  rājabhoggo rañño aṅgantveva
saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  catūhi  dhammehi  samannāgato
bhikkhu  āhuneyyo  hoti  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ   lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  ṭhānakusalo
ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {181.1}  Kathañca  bhikkhave  bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu
sīlavā  hoti  .pe.  samādāya  sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu
ṭhānakusalo   hoti   .   kathañca   bhikkhave   bhikkhu  dūrepātī  hoti  idha
@Footnote: 1 Ma.                    tassuddānaṃ
@       cetanā vibhatti koṭṭhiko         ānando upavāṇapañcamaṃ
@       āyācanarāhulajambālī          nibbānaṃ mahāpadesenāti.

--------------------------------------------------------------------------------------------- page232.

Bhikkhave bhikkhu yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā ... yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti. {181.2} Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti. {181.3} Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu mahato kāyassa padāletā hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [182] Catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ katamesaṃ catunnaṃ jarādhammaṃ mā jirīti 1- natthi koci pāṭibhogo samaṇo @Footnote: 1 Ma. Yu. jīrīti.

--------------------------------------------------------------------------------------------- page233.

Vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . byādhidhammaṃ mā byādhiyīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . maraṇadhammaṃ mā miyyīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ . yāni kho pana tāni [1]- pāpakāni kammāni saṃkilesikāni ponobbhavikāni sadarāni dukkhavipākāni āyatiṃjātijarāmaraṇikāni tesaṃ vipāko mā nibbattīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ kho bhikkhave catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti. [183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca mayaṃ 2- hi bho gotama evaṃvādī evaṃdiṭṭhī yokoci diṭṭhaṃ bhāsati evaṃ me diṭṭhanti natthi tato doso yokoci sutaṃ bhāsati evaṃ me sutanti natthi tato doso yokoci mutaṃ bhāsati evaṃ me mutanti natthi @Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page234.

Tato doso yokoci viññātaṃ bhāsati evaṃ me viññātanti natthi tato dosoti. {183.1} Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ sutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ sutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ mutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ mutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ viññātaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ viññātaṃ na bhāsitabbanti vadāmi yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato 1- akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ diṭṭhaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa diṭṭhaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ diṭṭhaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa sutaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ sutaṃ na bhāsitabbanti vadāmi {183.2} yañca khvassa brāhmaṇa sutaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ sutaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa mutaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ mutaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa mutaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ mutaṃ bhāsitabbanti @Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page235.

Vadāmi yaṃ hi brāhmaṇa viññātaṃ bhāsato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ viññātaṃ na bhāsitabbanti vadāmi yañca khvassa brāhmaṇa viññātaṃ bhāsato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ viññātaṃ bhāsitabbanti vadāmīti . athakho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. [184] Athakho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho khānussoṇī brāhmaṇo bhagavantaṃ etadavoca mayaṃ 1- hi bho gotama evaṃvādī evaṃdiṭṭhī natthi yo so maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassāti. {184.1} Atthi brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa atthi pana brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa katamo ca brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa idha brāhmaṇa ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena @Footnote: 1 Ma. Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page236.

Phuṭṭhassa evaṃ hoti piyā vata maṃ kāmā jahissanti piye cāhaṃ kāme jahissāmīti so socati kilamati paridevati urattāḷī kandati 1- sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.2} Puna caparaṃ brāhmaṇa idhekacco kāye avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti piyo vata maṃ kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.3} Puna caparaṃ brāhmaṇa idhekacco akatakalyāṇo hoti akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ akataṃ bhīruttāṇaṃ kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ yāvatā bho akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmīti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. {184.4} Puna caparaṃ brāhmaṇa idhekacco kaṅkhī hoti vicikicchī aniṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho @Footnote: 1 uttāḷiṃ kandatītipi.

--------------------------------------------------------------------------------------------- page237.

Rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti kaṅkhī vatamhi vicikicchī aniṭṭhaṃ gato saddhammeti so socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa. Ime kho brāhmaṇa cattāro maraṇadhammā samānā bhāyanti santāsaṃ āpajjanti maraṇassa. {184.5} Katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa idha brāhmaṇa ekacco kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti piyā vata maṃ kāmā khahissanti piye cāhaṃ kāme jahissāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa. {184.6} Puna caparaṃ brāhmaṇa idhekacco kāye vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa na evaṃ hoti piyo vata maṃ kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.

--------------------------------------------------------------------------------------------- page238.

{184.7} Puna caparaṃ brāhmaṇa idhekacco akatapāpo hoti akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me pāpaṃ akataṃ luddaṃ akataṃ kibbisaṃ kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ yāvatā bho akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmīti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa. {184.8} Puna caparaṃ brāhmaṇa idhekacco akaṅkhī hoti avicikicchī niṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akaṅkhī vatamhi avicikicchī niṭṭhaṃ gato saddhammeti so na socati na kilamati na paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa . Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti na santāsaṃ āpajjanti maraṇassāti . abhikkantaṃ bho gotama .pe. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti. [185] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā

--------------------------------------------------------------------------------------------- page239.

Sappiniyā tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro 1- vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami. {185.1} Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti . athakho bhagavā yena te paribbājakā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi nisajja kho bhagavā te paribbājake etadavoca kāyanuttha paribbājakā etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti. Idha bho gotama amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti. {185.2} Cattārīmāni paribbājakā brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri idha paribbājakā brāhmaṇo evamāha sabbe pāṇā avajjhāti iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti. {185.3} Puna caparaṃ paribbājakā brāhmaṇo evamāha @Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.

--------------------------------------------------------------------------------------------- page240.

Sabbe kāmā aniccā dukkhā vipariṇāmadhammāti idaṃ vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. {185.4} Puna caparaṃ paribbājakā brāhmaṇo evamāha sabbe bhavā aniccā dukkhā vipariṇāmadhammāti iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. {185.5} Puna caparaṃ paribbājakā brāhmaṇo evamāha nāhaṃ kvacini 1- kassaci kiñcanatasmiṃ na ca mama kvacini 1- katthaci kiñcinatthīti 2- iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti . imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. @Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.

--------------------------------------------------------------------------------------------- page241.

[186] Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca kena nu kho bhante loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ gacchatīti. {186.1} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo 1- bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi kena nu kho bhante loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ gacchatīti . evaṃ bhante . cittena kho bhikkhu loko nīyati cittena parikassati cittassa uppannassa vasaṃ gacchatīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi bahussuto dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante bahussuto dhammadharo hotīti. {186.2} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi bahussuto dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante bahussuto dhammadharo hotīti . evaṃ bhante. Bahū kho bhikkhu mayā dhammā desitā suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ catuppadāya cepi bhikkhu gāthāya atthamaññāya @Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page242.

Dhammamaññāya dhammānudhammapaṭipanno hoti bahussuto dhammadharoti alaṃ vacanāyāti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi sutavā nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti. {186.3} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi sutavā nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā nu kho bhante sutavā nibbedhikapañño hotīti . evaṃ bhante . Idha bhikkhu bhikkhuno idaṃ dukkhanti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhasamudayoti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhanirodhoti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati ayaṃ dukkhanirodhagāminī paṭipadāti sutaṃ hoti paññāya cassa atthaṃ ativijjha passati evaṃ kho bhikkhu sutavā nibbedhikapañño hotīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi paṇḍito mahāpañño paṇḍito mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito mahāpañño hotīti. {186.4} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi paṇḍito mahāpañño paṇḍito

--------------------------------------------------------------------------------------------- page243.

Mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito mahāpañño hotīti . evaṃ bhante . idha bhikkhu paṇḍito mahāpañño nevattabyābādhāya ceteti na parabyābādhāya ceteti na ubhayabyābādhāya ceteti attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitameva cintayamāno cinteti evaṃ kho bhikkhu paṇḍito mahāpañño hotīti. [187] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca jāneyya nu kho bho gotama asappuriso asappurisaṃ asappuriso ayaṃ bhavanti . Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . jāneyya pana bho gotama asappuriso sappurisaṃ sappuriso ayaṃ bhavanti . etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti . jāneyya nu kho bho gotama sappuriso sappurisaṃ sappuriso ayaṃ bhavanti . ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti . jāneyya pana bho gotama sappuriso asappurisaṃ asappuriso ayaṃ bhavanti .

--------------------------------------------------------------------------------------------- page244.

Etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. {187.1} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. {187.2} Ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa parisati parūpārambhaṃ vattenti bālo ayaṃ rājā eḷeyyo yo samaṇe rāmaputte abhippasanno samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ 1- imepi rañño eḷeyyassa parihārakā bālā yamako moggaṃllo uggo nāvinākī 2- gandhabbo aggivesso ye samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti tyassudaṃ todeyyo brāhmaṇo iminā nayena neti taṃ kiṃ maññanti bhonto paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu @Footnote: 1 Ma. Yu. sāmīcikammanti. 2 Ma. Yu. nāvindakī.

--------------------------------------------------------------------------------------------- page245.

Vacanīyesu alamatthadasatarehi alamatthadasataroti evaṃ bho paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti yasmā [1]- kho bho samaṇo rāmaputto raññā eḷeyyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarena alamatthadasataro {187.3} tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ taṃ kiṃ maññanti bhonto paṇḍitā rañño eḷeyyassa parihārakā yamako moggallo uggo nāvinākī gandhabbo aggivesso karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataroti evaṃ bho paṇḍitā rañño eḷeyyassa parihārakā yamako moggallo uggo nāvinākī gandhabbo aggivesso karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasataroti yasmā kho bho samaṇo rāmaputto rañño eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro tasmā rañño eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā @Footnote: 1 Ma. ca.

--------------------------------------------------------------------------------------------- page246.

Gotamena aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti. {187.4} Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti etaṃ kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . handacadāni mayaṃ bho gotama gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti . athakho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti. [188] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Athakho upako maṇḍikāputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho upako maṇḍikāputto bhagavantaṃ etadavoca ahaṃ hi bhante evaṃvādī evaṃdiṭṭhī yokoci parūpārambhaṃ vatteti parūpārambhaṃ vattento sabbo 1- so na uppādeti anuppādento gārayho hoti upavajjoti. {188.1} Parūpārambhaṃ ce upaka vatteti parūpārambhaṃ vattento na uppādeti anuppādento gārayho hoti upavajjo tvaṃ kho upaka parūpārambhaṃ vattesi parūpārambhaṃ vattento na uppādesi anuppādento gārayhosi upavajjoti . seyyathāpi @Footnote: 1 Yu. sabbaso.

--------------------------------------------------------------------------------------------- page247.

Bhante ummujjamānakaṃyeva mahatā pāsena bandheyya evameva kho ahaṃ bhante ummujjamānakoyeva bhagavatā mahatā vādapāsena baddhoti. {188.2} Idaṃ akusalanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ akusalanti 1- taṃ kho panidaṃ akusalaṃ pahātabbanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ akusalaṃ pahātabbanti idaṃ kusalanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalanti 2- taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho upaka mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalaṃ bhāvetabbanti. {188.3} Athakho upako maṇḍikāputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto tenupasaṅkami upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa vedehiputtassa ārocesi . evaṃ vutte rājā māgadho ajātasattu vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca yāvadhaṃsīvatāyaṃ loṇakārakadārako yāvamukharo yāvapagabbho @Footnote: 1-2 Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page248.

Yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ apasādetabbaṃ 1- maññissati apehi tvaṃ upaka vinassa mā taṃ 2- addasanti. [189] Cattārome bhikkhave sacchikaraṇīyā dhammā katame cattāro atthi bhikkhave dhammā kāyena sacchikaraṇīyā atthi bhikkhave dhammā satiyā sacchikaraṇīyā atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā atthi bhikkhave dhammā paññāya sacchikaraṇīyā katame ca bhikkhave dhammā kāyena sacchikaraṇīyā aṭṭha mokkhā 3- bhikkhave kāyena sacchikaraṇīyā katame ca bhikkhave dhammā satiyā sacchikaraṇīyā pubbenivāso bhikkhave satiyā sacchikaraṇīyo katame ca bhikkhave dhammā cakkhunā sacchikaraṇīyā sattānaṃ cutupapāto bhikkhave cakkhunā sacchikaraṇīyo katame ca bhikkhave dhammā paññāya sacchikaraṇīyā āsavānaṃ khayo bhikkhave paññāya sacchikaraṇīyo ime kho bhikkhave cattāro sacchikaraṇīyā dhammāti. [190] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha- parivuto nisinno hoti . athakho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi appalāpāyaṃ bhikkhave parisā nippalāpāyaṃ bhikkhave parisā suddhā sāre patiṭṭhitā tathārūpo @Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.

--------------------------------------------------------------------------------------------- page249.

Ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā dullabhā dassanāyapi lokasmiṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpāya parisāya appampi dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭaṃsenāpi 1- tathārūpo ayaṃ bhikkhave bhikkhusaṅgho santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe devappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe brahmappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe āneñjappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe ariyappattā viharanti. {190.1} Kathañca bhikkhave bhikkhu devappatto hoti idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicāranaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu devappatto hoti. {190.2} Kathañca bhikkhave bhikkhu brahmappatto hoti idha bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati @Footnote: 1 Ma. paṭosenāpi.

--------------------------------------------------------------------------------------------- page250.

Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati evaṃ kho bhikkhave bhikkhu brahmappatto hoti. {190.3} Kathañca bhikkhave bhikkhu āneñjappatto hoti idha bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu āneñjappatto hoti. {190.4} Kathañca bhikkhave bhikkhu ariyappatto hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.

--------------------------------------------------------------------------------------------- page251.

Yodhājīvavaggo catuttho. [1]- ----------------


             The Pali Tipitaka in Roman Character Volume 21 page 231-251. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=181&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=181&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=181&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=181&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :