ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [199]  [1]- Taṇhaṃ vo bhikkhave desessāmi jāliniṃ saṃsaritaṃ 2- visaṭaṃ
visattikaṃ   yāya   ayaṃ   loko   uddhasto  pariyonaddho  tantākulakajāto
@Footnote: 1 Ma. bhagavā etadavoca. 2 Ma. Yu. saritaṃ.
Gulāguṇṭhikajāto    muñjapabbajabhūto    apāyaṃ   duggatiṃ   vinipātaṃ   saṃsāraṃ
nātivattati   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     {199.1}  Bhagavā  etadavoca  katamā  ca sā bhikkhave taṇhā jālinī
saṃsaritā   visaṭā   visattikā   yāya  ayaṃ  loko  uddhasto  pariyonaddho
tantākulakajāto    gulāguṇṭhikajāto    muñjapabbajabhūto    apāyaṃ   duggatiṃ
vinipātaṃ   saṃsāraṃ   nātivattati   .   aṭṭhārasa   kho   panimāni  bhikkhave
taṇhāvicaritāni      ajjhattikassupādāya     aṭṭhārasa     taṇhāvicaritāni
bāhirassupādāya     katamāni     tāni     aṭṭhārasa     taṇhāvicaritāni
ajjhattikassupādāya   asmīti   bhikkhave   sati   itthasmīti  hoti  evasmīti
hoti   aññathāsmīti   hoti   asasmīti  hoti  satasmīti  hoti  santi  hoti
itthaṃ  santi  hoti  evaṃ  santi  hoti  aññathā  santi  hoti api 1- santi
hoti  api  itthaṃ  santi  hoti  api  evaṃ  santi  hoti  api aññathā santi
hoti   bhavissanti   hoti   itthaṃ  bhavissanti  hoti  evaṃ  bhavissanti  hoti
aññathā     bhavissanti    hoti    imāni    aṭṭhārasa    taṇhāvicaritāni
ajjhattikassupādāya.
     {199.2}   Katamāni   aṭṭhārasa   taṇhāvicaritāni  bāhirassupādāya
iminā    asmīti    bhikkhave   sati   iminā   itthasmīti   hoti   iminā
evasmīti       hoti     iminā     aññathāsmīti     hoti     iminā
asasmīti    hoti    iminā    satasmīti    hoti   iminā   santi   hoti
@Footnote: 1 Ma. apihaṃ. Yu. apiha. ito paraṃ īdisameva.
Iminā    itthaṃ   santi   hoti   iminā   evaṃ   santi   hoti   iminā
aññathā   santi   hoti   iminā   api   santi  hoti  iminā  api  itthaṃ
santi   hoti   iminā   api   evaṃ   santi  hoti  iminā  api  aññathā
santi    hoti    iminā   bhavissanti   hoti   iminā   itthaṃ   bhavissanti
hoti   iminā   evaṃ   bhavissanti   hoti   iminā   aññathā   bhavissanti
hoti iminā aṭṭhārasa taṇhāvicaritāni bāhirassupādāya.
     {199.3}   Iti   aṭṭhārasa   taṇhāvicaritāni   ajjhattikassupādāya
aṭṭhārasa   taṇhāvicaritāni   bāhirassupādāya   iminā   vuccanti  bhikkhave
chattiṃsa   taṇhāvicaritāni  iti  evarūpāni  atītāni  chattiṃsa  taṇhāvicaritāni
anāgatāni   chattiṃsa  taṇhāvicaritāni  paccuppannāni  chattiṃsa  taṇhāvicaritāni
[1]-  Aṭṭhataṇhāvicaritasataṃ  2-  hoti. Ayaṃ kho sā bhikkhave taṇhā jālinī
saṃsaritā  3-  visaṭā  visattikā  yāya  ayaṃ  loko  uddhasto pariyonaddho
tantākulakajāto    gulāguṇṭhikajāto    muñjapabbajabhūto    apāyaṃ   duggatiṃ
vinipātaṃ saṃsāraṃ nātivattatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 288-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=199&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=199&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=199&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=199&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=199              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :