ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                  Paṇṇāsakāsaṅgahitā vaggā
                    sappurisavaggo paṭhamo
     [201]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato  paccassosuṃ  .  bhagavā  etadavoca  katamo  ca bhikkhave asappuriso
idha   bhikkhave  ekacco  pāṇātipātī  hoti  adinnādāyī  hoti  kāmesu
micchācārī   hoti   musāvādī   hoti   surāmerayamajjapamādaṭṭhāyī   hoti
ayaṃ vuccati bhikkhave asappuriso.
     {201.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
attanā  ca  adinnādāyī  hoti  parañca  adinnādāne  samādapeti attanā
ca   kāmesu  micchācārī  hoti  parañca  kāmesu  micchācāre  samādapeti
attanā  ca  musāvādī  hoti  parañca  musāvāde  samādapeti  attanā  ca
surāmerayamajjapamādaṭṭhāyī    hoti    parañca   surāmerayamajjapamādaṭṭhāne
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
     {201.2} Katamo ca bhikkhave sappuriso idha bhikkhave ekacco pāṇātipātā
paṭivirato   hoti   adinnādānā  paṭivirato  hoti  kāmesu   micchācārā
paṭivirato   hoti  musāvādā  paṭivirato  hoti  surāmerayamajjapamādaṭṭhānā
Paṭivirato  hoti  ayaṃ  vuccati  bhikkhave  sappuriso  .  katamo  ca  bhikkhave
sappurisena  sappurisataro  idha  bhikkhave  ekacco  attanā ca pāṇātipātā
paṭivirato    hoti    parañca    pāṇātipātā    veramaṇiyā   samādapeti
attanā   ca   adinnādānā   paṭivirato   hoti   parañca   adinnādānā
veramaṇiyā   samādapeti   attanā   ca   kāmesu  micchācārā  paṭivirato
hoti   parañca   kāmesu   micchācārā   veramaṇiyā  samādapeti  attanā
ca  musāvādā  paṭivirato  hoti  parañca  musāvādā  veramaṇiyā samādapeti
attanā    ca    surāmerayamajjapamādaṭṭhānā   paṭivirato   hoti   parañca
surāmerayamajjapamādaṭṭhānā    veramaṇiyā    samādapeti    ayaṃ    vuccati
bhikkhave sappurisena sappurisataroti.
     [202]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca   katamo   ca   bhikkhave
asappuriso   idha   bhikkhave   ekacco   assaddho  hoti  ahiriko  hoti
anottappī    hoti    appassuto    hoti    kusīto   hoti   muṭṭhassati
hoti duppañño hoti ayaṃ vuccati bhikkhave asappuriso.
     {202.1} Katamo ca bhikkhave asappurisena asappurisataro idha bhikkhave ekacco
attanā  ca  assaddho  hoti  parañca  assaddhiye 1- samādapeti attanā ca
@Footnote: 1 Yu. asaddhāya.
Ahiriko   hoti   parañca  ahirikatāya  samādapeti  attanā  ca  anottappī
hoti    parañca    anottappe   samādapeti   attanā   ca   appassuto
hoti   parañca   appassute   samādapeti   attanā   ca   kusīto   hoti
parañca   kosajje   samādapeti   attanā   ca   muṭṭhassati  hoti  parañca
muṭṭhasacce    samādapeti    attanā    ca    duppañño   hoti   parañca
duppaññatāya     samādapeti    ayaṃ    vuccati    bhikkhave    asappurisena
asappurisataro.
     {202.2}  Katamo  ca bhikkhave sappuriso idha bhikkhave ekacco saddho
hoti   hirimā   hoti   ottappī   hoti  bahussuto  hoti  āraddhaviriyo
hoti satimā hoti paññavā hoti ayaṃ vuccati bhikkhave sappuriso.
     {202.3}   Katamo   ca   bhikkhave   sappurisena  sappurisataro  idha
bhikkhave    ekacco    attanā    ca   saddhāsampanno   hoti   parañca
saddhāsampadāya   samādapeti  attanā  ca  hirimā  hoti  parañca  hirimatāya
samādapeti   attanā  ca  ottappī  hoti  parañca  ottappe  samādapeti
attanā   ca   bahussuto   hoti  parañca  bāhusacce  samādapeti  attanā
ca   āraddhaviriyo   hoti   parañca  viriyārambhe  samādapeti  attanā  ca
upaṭṭhitassati    hoti   parañca   satipaṭṭhāne   samādapeti   attanā   ca
paññāsampanno    hoti    parañca    paññāsampadāya    samādapeti   ayaṃ
vuccati bhikkhave sappurisena sappurisataroti.
     [203]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
.pe.   Katamo   ca   bhikkhave   asappuriso   idha   bhikkhave   ekacco
pāṇātipātī   hoti   adinnādāyī   hoti   kāmesu   micchācārī   hoti
musāvādī   hoti   pisuṇavāco   hoti   pharusavāco   hoti   samphappalāpī
hoti ayaṃ vuccati bhikkhave asappuriso.
     {203.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
attanā  ca  adinnādāyī  hoti  parañca  adinnādāne  samādapeti attanā
ca   kāmesu  micchācārī  hoti  parañca  kāmesu  micchācāre  samādapeti
attanā  ca  musāvādī  hoti  parañca  musāvāde  samādapeti  attanā  ca
pisuṇavāco   hoti   parañca   pisuṇāya   vācāya  samādapeti  attanā  ca
pharusavāco   hoti   parañca   pharusāya   vācāya  samādapeti  attanā  ca
samphappalāpī   hoti   parañca   samphappalāpe   samādapeti   ayaṃ   vuccati
bhikkhave asappurisena asappurisataro.
     {203.2}  Katamo  ca  bhikkhave  sappuriso  idha  bhikkhave  ekacco
pāṇātipātā    paṭivirato    hoti    adinnādānā    paṭivirato   hoti
kāmesu   micchācārā   paṭivirato   hoti   musāvādā   paṭivirato  hoti
pisuṇāya   vācāya   paṭivirato   hoti  pharusāya  vācāya  paṭivirato  hoti
samphappalāpā paṭivirato hoti ayaṃ vuccati bhikkhave sappuriso.
     {203.3}   Katamo   ca   bhikkhave   sappurisena  sappurisataro  idha
bhikkhave   ekacco   attanā  ca  pāṇātipātā  paṭivirato  hoti  parañca
pāṇātipātā    veramaṇiyā    samādapeti   attanā   ca   adinnādānā
Paṭivirato    hoti    parañca    adinnādānā    veramaṇiyā   samādapeti
attanā   ca   kāmesu   micchācārā   paṭivirato  hoti  parañca  kāmesu
micchācārā   veramaṇiyā   samādapeti  attanā  ca  musāvādā  paṭivirato
hoti    parañca    musāvādā    veramaṇiyā   samādapeti   attanā   ca
pīsuṇāya    vācāya    paṭivirato    hoti    parañca   pisuṇāya   vācāya
veramaṇiyā    samādapeti   attanā   ca   pharusāya   vācāya   paṭivirato
hoti   parañca   pharusāya   vācāya   veramaṇiyā  samādapeti  attanā  ca
samphappalāpā    paṭivirato    hoti   parañca   samphappalāpā   veramaṇiyā
samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
     [204]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca      sappurisañca     sappurisena     sappurisatarañca     taṃ
suṇātha   .pe.  katamo  ca  bhikkhave  asappuriso  idha  bhikkhave  ekacco
pāṇātipātī     hoti    .pe.    abhijjhālū    hoti    byāpannacitto
hoti micchādiṭṭhiko hoti ayaṃ vuccati bhikkhave asappuriso.
     {204.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  pāṇātipātī  hoti  parañca pāṇātipāte samādapeti
.pe.   attanā   ca   abhijjhālū   hoti   parañca  abhijjhāya  samādapeti
attanā   ca   byāpannacitto   hoti   parañca   byāpāde   samādapeti
attanā   ca   micchādiṭṭhiko   hoti   parañca   micchādiṭṭhiyā  samādapeti
ayaṃ  vuccati  bhikkhave  asappurisena  asappurisataro  .  katamo  ca  bhikkhave
Sappuriso   idha   bhikkhave   ekacco   pāṇātipātā   paṭivirato   hoti
.pe.    anabhijjhālū    hoti    abyāpannacitto   hoti   sammādiṭṭhiko
hoti  ayaṃ  vuccati  bhikkhave  sappuriso  .  katamo  ca  bhikkhave sappurisena
sappurisataro    idha   bhikkhave   ekacco   attanā   ca   pāṇātipātā
paṭivirato   hoti   parañca   pāṇātipātā  veramaṇiyā  samādapeti  .pe.
Attanā   ca   anabhijjhālū  hoti  parañca  anabhijjhāya  samādapeti  attanā
ca   abyāpannacitto  hoti  parañca  abyāpāde  samādapeti  attanā  ca
sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā   samādapeti   ayaṃ  vuccati
bhikkhave sappurisena sappurisataroti.
     [205]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
.pe.  katamo  ca  bhikkhave  asappuriso idha bhikkhave ekacco micchādiṭṭhiko
hoti   micchāsaṅkappo   hoti   micchāvāco  hoti  micchākammanto  hoti
micchāājīvo   hoti  micchāvāyāmo  hoti  micchāsati  hoti  micchāsamādhi
hoti ayaṃ vuccati bhikkhave asappuriso.
     {205.1}  Katamo  ca bhikkhave asappurisena asappurisataro idha bhikkhave
ekacco  attanā  ca  micchādiṭṭhiko  hoti parañca micchādiṭṭhiyā samādapeti
attanā   ca   micchāsaṅkappo   hoti  parañca  micchāsaṅkappe  samādapeti
attanā  ca  micchāvāco  hoti  parañca  micchāvācāya  samādapeti attanā
ca   micchākammanto   hoti   parañca  micchākammante  samādapeti  attanā
Ca   micchāājīvo   hoti  parañca  micchāājīve  samādapeti  attanā  ca
micchāvāyāmo   hoti   parañca   micchāvāyāme  samādapeti  attanā  ca
micchāsati  hoti  parañca  micchāsatiyā  samādapeti  attanā  ca micchāsamādhi
hoti    parañca    micchāsamādhimhi   samādapeti   ayaṃ   vuccati   bhikkhave
asappurisena asappurisataro.
     {205.2}  Katamo  ca  bhikkhave  sappuriso  idha  bhikkhave  ekacco
sammādiṭṭhiko    hoti    sammāsaṅkappo    hoti    sammāvāco   hoti
sammākammanto    hoti    sammāājīvo   hoti   sammāvāyāmo   hoti
sammāsati hoti sammāsamādhi hoti ayaṃ vuccati bhikkhave sappuriso.
     {205.3}  Katamo  ca  bhikkhave  sappurisena sappurisataro idha bhikkhave
ekacco   attanā   ca   sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā
samādapeti   attanā   ca   sammāsaṅkappo  hoti  parañca  sammāsaṅkappe
samādapeti   attanā   ca   sammāvāco   hoti   parañca   sammāvācāya
samādapeti   attanā   ca   sammākammanto  hoti  parañca  sammākammante
samādapeti   attanā   ca   sammāājīvo   hoti   parañca  sammāājīve
samādapeti   attanā   ca   sammāvāyāmo  hoti  parañca  sammāvāyāme
samādapeti    attanā    ca    sammāsati   hoti   parañca   sammāsatiyā
samādapeti   attanā   ca   sammāsamādhi   hoti   parañca  sammāsamādhimhi
samādapeti ayaṃ vuccati bhikkhave sappurisena sappurisataroti.
     [206]   Asappurisañca   vo   bhikkhave   desessāmi  asappurisena
asappurisatarañca    sappurisañca    sappurisena   sappurisatarañca   taṃ   suṇātha
.pe.  Katamo  ca  bhikkhave  asappuriso idha bhikkhave ekacco micchādiṭṭhiko
hoti   .pe.   micchāñāṇī   hoti   micchāvimutti   hoti   ayaṃ   vuccati
bhikkhave asappuriso.
     {206.1}   Katamo   ca  bhikkhave  asappurisena  asappurisataro  idha
bhikkhave  ekacco  attanā  ca  micchādiṭṭhiko  hoti  parañca micchādiṭṭhiyā
samādapeti   .pe.   attanā  ca  micchāñāṇī  hoti  parañca  micchāñāṇe
samādapeti   attanā   ca   micchāvimutti   hoti   parañca  micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave asappurisena asappurisataro.
     {206.2}  Katamo  ca  bhikkhave  sappuriso  idha  bhikkhave  ekacco
sammādiṭṭhiko   hoti   .pe.   sammāñāṇī   hoti   sammāvimutti   hoti
ayaṃ   vuccati   bhikkhave   sappuriso   .  katamo  ca  bhikkhave  sappurisena
sappurisataro   idha   bhikkhave  ekacco  attanā  ca  sammādiṭṭhiko  hoti
parañca   sammādiṭṭhiyā   samādapeti   .pe.   attanā   ca   sammāñāṇī
hoti    parañca   sammāñāṇe   samādapeti   attanā   ca   sammāvimutti
hoti    parañca    sammāvimuttiyā   samādapeti   ayaṃ   vuccati   bhikkhave
sappurisena sappurisataroti.
     [207]   Pāpañca  vo  bhikkhave  desessāmi  pāpena  pāpatarañca
kalyāṇañca     kalyāṇena     kalyāṇatarañca     taṃ    suṇātha    .pe.
Katamo   ca  bhikkhave  pāpo  idha  bhikkhave  ekacco  pāṇātipātī  hoti
.pe.   micchādiṭṭhiko   hoti   ayaṃ  vuccati  bhikkhave  pāpo  .  katamo
ca   bhikkhave   pāpena   pāpataro  idha  bhikkhave  ekacco  attanā  ca
Pāṇātipātī    hoti    parañca    pāṇātipāte    samādapeti    .pe.
Attanā   ca   micchādiṭṭhiko   hoti   parañca   micchādiṭṭhiyā  samādapeti
ayaṃ vuccati bhikkhave pāpena pāpataro.
     {207.1}  Katamo  ca  bhikkhave  kalyāṇo  idha  bhikkhave  ekacco
pāṇātipātā   paṭivirato  hoti  .pe.  sammādiṭṭhiko  hoti  ayaṃ  vuccati
bhikkhave  kalyāṇo  .  katamo  ca  bhikkhave  kalyāṇena  kalyāṇataro  idha
bhikkhave   ekacco   attanā  ca  pāṇātipātā  paṭivirato  hoti  parañca
pāṇātipātā   veramaṇiyā  samādapeti  .pe.  attanā  ca  sammādiṭṭhiko
hoti  parañca  sammādiṭṭhiyā  samādapeti  ayaṃ  vuccati  bhikkhave  kalyāṇena
kalyāṇataroti.
     [208]   Pāpañca  vo  bhikkhave  desessāmi  pāpena  pāpatarañca
kalyāṇañca   kalyāṇena   kalyāṇatarañca   taṃ   suṇātha  .pe.  katamo  ca
bhikkhave   pāpo   idha   bhikkhave  ekacco  micchādiṭṭhiko  hoti  .pe.
Micchāñāṇī hoti micchāvimutti hoti ayaṃ vuccati bhikkhave pāpo.
     {208.1}   Katamo  ca  bhikkhave  pāpena  pāpataro  idha  bhikkhave
ekacco   attanā   ca   micchādiṭṭhiko   hoti   parañca   micchādiṭṭhiyā
samādapeti   .pe.   attanā  ca  micchāñāṇī  hoti  parañca  micchāñāṇe
samādapeti   attanā   ca   micchāvimutti   hoti   parañca  micchāvimuttiyā
samādapeti   ayaṃ   vuccati   bhikkhave   pāpena  pāpataro  .  katamo  ca
bhikkhave     kalyāṇo     idha    bhikkhave    ekacco    sammādiṭṭhiko
Hoti   .pe.   sammāñāṇī   hoti   sammāvimutti   hoti   ayaṃ   vuccati
bhikkhave kalyāṇo.
     {208.2}  Katamo  ca  bhikkhave  kalyāṇena kalyāṇataro idha bhikkhave
ekacco   attanā   ca   sammādiṭṭhiko   hoti   parañca   sammādiṭṭhiyā
samādapeti   .pe.   attanā  ca  sammāñāṇī  hoti  parañca  sammāñāṇe
samādapeti   attanā   ca   sammāvimutti   hoti   parañca  sammāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave kalyāṇena kalyāṇataroti.
     [209]   Pāpadhammañca   vo   bhikkhave   desessāmi  pāpadhammena
pāpadhammatarañca     kalyāṇadhammañca    kalyāṇadhammena    kalyāṇadhammatarañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  pāpadhammo  idha bhikkhave ekacco
pāṇātipātī   hoti   .pe.   micchādiṭṭhiko  hoti  ayaṃ  vuccati  bhikkhave
pāpadhammo.
     {209.1}   Katamo   ca  bhikkhave  pāpadhammena  pāpadhammataro  idha
bhikkhave  ekacco  attanā  ca  pāṇātipātī  hoti  parañca  pāṇātipāte
samādapeti    .pe.    attanā    ca    micchādiṭṭhiko   hoti   parañca
micchādiṭṭhiyā    samādapeti    ayaṃ    vuccati    bhikkhave    pāpadhammena
pāpadhammataro.
     {209.2}  Katamo  ca  bhikkhave  kalyāṇadhammo idha bhikkhave ekacco
pāṇātipātā   paṭivirato  hoti  .pe.  sammādiṭṭhiko  hoti  ayaṃ  vuccati
bhikkhave kalyāṇadhammo.
     {209.3}  Katamo  ca  bhikkhave  kalyāṇadhammena kalyāṇadhammataro idha
bhikkhave ekacco attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā
Veramaṇiyā   samādapeti  .pe.  attanā  ca  sammādiṭṭhiko  hoti  parañca
sammādiṭṭhiyā    samādapeti    ayaṃ    vuccati   bhikkhave   kalyāṇadhammena
kalyāṇadhammataroti.
     [210]   Pāpadhammañca   vo   bhikkhave   desessāmi  pāpadhammena
pāpadhammatarañca     kalyāṇadhammañca    kalyāṇadhammena    kalyāṇadhammatarañca
taṃ  suṇātha  .pe.  katamo  ca  bhikkhave  pāpadhammo  idha bhikkhave ekacco
micchādiṭṭhiko   hoti   .pe.   micchāñāṇī   hoti   micchāvimutti   hoti
ayaṃ vuccati bhikkhave pāpadhammo.
     {210.1}   Katamo   ca  bhikkhave  pāpadhammena  pāpadhammataro  idha
bhikkhave  ekacco  attanā  ca  micchādiṭṭhiko  hoti  parañca micchādiṭṭhiyā
samādapeti   .pe.   attanā  ca  micchāñāṇī  hoti  parañca  micchāñāṇe
samādapeti   attanā   ca   micchāvimutti   hoti   parañca  micchāvimuttiyā
samādapeti ayaṃ vuccati bhikkhave pāpadhammena pāpadhammataro.
     {210.2}  Katamo  ca  bhikkhave  kalyāṇadhammo idha bhikkhave ekacco
sammādiṭṭhiko   hoti   .pe.  sammāñāṇī  hoti  sammāvimutti  hoti  ayaṃ
vuccati bhikkhave kalyāṇadhammo.
     {210.3}   Katamo   ca  bhikkhave  kalyāṇadhammena  kalyāṇadhammataro
idha   bhikkhave   ekacco   attanā   ca   sammādiṭṭhiko   hoti  parañca
sammādiṭṭhiyā     samādapeti     .pe.    attanā    ca    sammāñāṇī
hoti    parañca   sammāñāṇe   samādapeti   attanā   ca   sammāvimutti
hoti    parañca    sammāvimuttiyā   samādapeti   ayaṃ   vuccati   bhikkhave
Kalyāṇadhammena kalyāṇadhammataroti.
                   Sappurisavaggo paṭhamo.
                         [1]-
                    --------------



             The Pali Tipitaka in Roman Character Volume 21 page 297-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=201&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=201&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=201&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=201&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=201              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10057              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10057              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :