ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [244]   Cattārīmāni   bhikkhave   āpattibhayāni  katamāni  cattāri
seyyathāpi  bhikkhave  coraṃ  āgucāriṃ  gahetvā  rañño  dasseyyuṃ ayante
deva  coro  āgucārī  imassa  devo  daṇḍaṃ  paṇetūti tamenaṃ rājā evaṃ
vadeyya  gacchatha  bho  imaṃ  purisaṃ  daḷhāya  rajjuyā pacchābāhaṃ gāḷhabandhanaṃ
bandhitvā    khuramuṇḍaṃ    karitvā   kharassarena   paṇavena   rathiyā   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   parinetvā   dakkhiṇena  dvārena  nikkhāmetvā
dakkhiṇato   nagarassa   sīsaṃ   chindathāti   tamenaṃ   rañño  purisā  daḷhāya
@Footnote: 1 Ma. jīvikaṃ. 2 Ma. Yu. santā.
Rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā    khuramuṇḍaṃ   karitvā
kharassarena   paṇavena   rathiyā   rathiyaṃ  siṅghāṭakena  siṅghāṭakaṃ  parinetvā
dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato  nagarassa  sīsaṃ  chindeyyuṃ
tatraññatarassa   thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata  bho  ayaṃ
puriso  kammaṃ  akāsi  gārayhaṃ  sīsacchejjaṃ  yatra  hi  nāma  rañño purisā
daḷhāya    rajjuyā    pacchābāhaṃ    gāḷhabandhanaṃ    bandhitvā   khuramuṇḍaṃ
karitvā   kharassarena   paṇavena   rathiyā   rathiyaṃ   siṅghāṭakena  siṅghāṭakaṃ
parinetvā    dakkhiṇena   dvārena   nikkhāmetvā   dakkhiṇato   nagarassa
sīsaṃ  chindissanti  so  vatassāyaṃ  1-  evarūpaṃ  pāpakammaṃ  na  kareyya 2-
sīsacchejjanti  evameva  kho  bhikkhave  yassakassaci  bhikkhussa  vā bhikkhuniyā
vā   evaṃ   tibbā  bhayasaññā  paccupaṭṭhitā  hoti  pārājikesu  dhammesu
tassetaṃ   pāṭikaṅkhaṃ   anāpanno   vā  pārājikaṃ  dhammaṃ  na  āpajjissati
āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.
     {244.1}  Seyyathāpi  bhikkhave  puriso  kāḷakaṃ  3-  vatthaṃ paridhāya
kese  pakiritvā  musalaṃ  khandhe  āropetvā  mahājanakāyaṃ  upasaṅkamitvā
evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ  mosallaṃ  yena
me    āyasmanto    attamanā   honti   taṃ   karomīti   tatraññatarassa
thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata   bho  ayaṃ  puriso  kammaṃ
akāsi  gārayhaṃ  mosallaṃ  yatra  hi  nāma  kāḷakaṃ  vatthaṃ  paridhāya  kese
pakiritvā   musalaṃ  khandhe  āropetvā  mahājanakāyaṃ  upasaṅkamitvā  evaṃ
vakkhati   ahaṃ   bhante   pāpakammaṃ   akāsiṃ  gārayhaṃ  mosallaṃ  yena  me
@Footnote: 1 Ma. Yu. vatassāhaṃ. 2 Ma. Yu. kareyyaṃ. ito paraṃ īdisameva. 3 Ma. kāḷavatthaṃ.
Āyasmanto   attamanā   honti   taṃ   karomīti  so  vatassāyaṃ  evarūpaṃ
pāpakammaṃ   na   kareyya   gārayhaṃ   mosallanti  evameva  kho  bhikkhave
yassakassaci   bhikkhussa   vā   bhikkhuniyā   vā   evaṃ   tibbā  bhayasaññā
paccupaṭṭhitā    hoti    saṅghādisesesu    dhammesu   tassetaṃ   pāṭikaṅkhaṃ
anāpanno   vā   saṅghādisesaṃ   dhammaṃ   na  āpajjissati  āpanno  vā
saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati.
     {244.2}   Seyyathāpi   bhikkhave   puriso  kāḷakaṃ  vatthaṃ  paridhāya
kese   pakiritvā   assapuṭaṃ   1-   khandhe   āropetvā  mahājanakāyaṃ
upasaṅkamitvā   evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ
assapuṭaṃ   yena   me   āyasmanto   attamanā   honti   taṃ   karomīti
tatraññatarassa   thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata  bho  ayaṃ
puriso   kammaṃ   akāsi  gārayhaṃ  assapuṭaṃ  yatra  hi  nāma  kāḷakaṃ  vatthaṃ
paridhāya   kese   pakiritvā  assapuṭaṃ  khandhe  āropetvā  mahājanakāyaṃ
upasaṅkamitvā   evaṃ   vakkhati   ahaṃ   bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ
assapuṭaṃ   yena   me   āyasmanto   attamanā   honti   taṃ   karomīti
so   vatassāyaṃ   evarūpaṃ   pāpakammaṃ  na  kareyya  assapuṭanti  evameva
kho   bhikkhave   yassakassaci   bhikkhussa  vā  bhikkhuniyā  vā  evaṃ  tibbā
bhayasaññā    paccupaṭṭhitā    hoti    pācittiyesu    dhammesu    tassetaṃ
pāṭikaṅkhaṃ   anāpanno   vā  pācittiyaṃ  dhammaṃ  na  āpajjissati  āpanno
vā   pācittiyaṃ   dhammaṃ   yathādhammaṃ   paṭikarissati  .  seyyathāpi  bhikkhave
@Footnote: 1 Ma. bhasmapuṭaṃ. ito paraṃ īdisameva.
Puriso  kāḷakaṃ  vatthaṃ  paridhāya  kese  pakiritvā mahājanakāyaṃ upasaṅkamitvā
evaṃ   vadeyya   ahaṃ  bhante  pāpakammaṃ  akāsiṃ  gārayhaṃ  upavajjaṃ  yena
me    āyasmanto    attamanā   honti   taṃ   karomīti   tatraññatarassa
thalaṭṭhassa   purisassa   evamassa   pāpakaṃ   vata   bho  ayaṃ  puriso  kammaṃ
akāsi   gārayhaṃ   upavajjaṃ   yatra   hi   nāma   kāḷakaṃ  vatthaṃ  paridhāya
kese   pakiritvā  mahājanakāyaṃ  upasaṅkamitvā  evaṃ  vakkhati  ahaṃ  bhante
pāpakammaṃ   akāsiṃ   gārayhaṃ  upavajjaṃ  yena  me  āyasmanto  attamanā
honti   taṃ   karomīti   so   vatassāyaṃ  evarūpaṃ  pāpakammaṃ  na  kareyya
gārayhaṃ   upavajjanti   evameva  kho  bhikkhave  yassakassaci  bhikkhussa  vā
bhikkhuniyā  vā  evaṃ  tibbā  bhayasaññā  paccupaṭṭhitā  hoti pāṭidesanīyesu
dhammesu   tassetaṃ   pāṭikaṅkhaṃ   anāpanno  vā  pāṭidesanīyaṃ  1-  dhammaṃ
na   āpajjissati   āpanno   vā   pāṭidesanīyaṃ   2-  dhammaṃ  yathādhammaṃ
paṭikarissati. Imāni kho bhikkhave cattāri āpattibhayānīti.



             The Pali Tipitaka in Roman Character Volume 21 page 326-329. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=244&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=244&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=244&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=244&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=244              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10166              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :