ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [40]   Athakho   udāyi   brāhmaṇo   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho  udāyi brāhmaṇo
bhagavantaṃ   etadavoca   bhavaṃpi   no   gotamo   yaññaṃ   vaṇṇetīti  .  na
kho   ahaṃ   brāhmaṇa   sabbaṃ   yaññaṃ   vaṇṇemi   na   panāhaṃ  brāhmaṇa
sabbaṃ   yaññaṃ   na   vaṇṇemi   yathārūpe   kho  brāhmaṇa  yaññe  gāvo
haññanti     ajeḷakā     haññanti    kukkuṭasūkarā    haññanti    vividhā
pāṇā   saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ  brāhmaṇa  sārambhaṃ
yaññaṃ   na   vaṇṇemi   taṃ   kissa   hetu  evarūpañhi  brāhmaṇa  sārambhaṃ
yaññaṃ   na   upasaṅkamanti   arahanto   vā  arahattamaggaṃ  vā  samāpannā
yathārūpe   ca   kho   brāhmaṇa   yaññe   neva   gāvo   haññanti  na
ajeḷakā   haññanti   na   kukkuṭasūkarā   haññanti   na   vividhā   pāṇā
saṅghātaṃ   āpajjanti   evarūpaṃ   kho   ahaṃ   brāhmaṇa  nirārambhaṃ  yaññaṃ
@Footnote: 1 Ma. Yu. ye ca yaññā nirārambhā. 2 Po. yattha na haññare. Ma. Yu. nettha
@haññare. 3-4 Ma. Yu. etaṃ.

--------------------------------------------------------------------------------------------- page56.

Vaṇṇemi yadidaṃ niccadānaṃ anukulayaññaṃ taṃ kissa hetu evarūpañhi brāhmaṇa nirārambhaṃ yaññaṃ upasaṅkamanti arahanto vā arahattamaggaṃ vā samāpannāti. Abhisaṅkhataṃ nirārambhaṃ yaññaṃ kālena kappiyaṃ tādisaṃ upasaṃyanti saññatā brahmacārayo 1- vivaṭṭacchadā ca ye loke vītivattā kulaṃ gatiṃ yaññametaṃ pasaṃsanti buddhā puññassa 2- kovidā yaññe vā yadi vā saddhe huññaṃ 3- katvā yathārahaṃ pasannacitto yajati sukhette brahmacārisu suhutaṃ suyiṭṭhaṃ sampattaṃ 4- dakkhiṇeyyesu yaṃ kataṃ yañño ca vipulo hoti pasīdanti ca devatā. Evaṃ yajitvā medhāvī saddho muttena cetasā abyāpajjhaṃ sukhaṃ lokaṃ paṇḍito upapajjatīti. Cakkavaggo catuttho. Tassuddānaṃ cakko saṅgaho sīho pasādo vassakārena pañcamaṃ doṇo aparihāni paṭilīno ujjayo udāyena te dasāti. ----------------- @Footnote: 1 Yu. brahmacariyā. 2 Ma. yaññassa. 3 Ma. habyaṃ. Yu. bhabyaṃ. @4 Ma. Yu. suppattaṃ.


             The Pali Tipitaka in Roman Character Volume 21 page 55-56. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=40&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=40&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=40&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=40&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=40              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7905              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7905              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :