ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [45]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   athakho   rohitasso   devaputto   abhikkantāya  rattiyā
abhikkantavaṇṇo      kevalakappaṃ     jetavanaṃ     obhāsetvā     yena
@Footnote: 1 Po. vihariṃsu viharanti ca.
Bhagavā   tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ
aṭṭhāsi  ekamantaṃ  ṭhito  kho  rohitasso  devaputto  bhagavantaṃ etadavoca
yattha  nu  kho  bhante  na  jāyati  na jiyyati na miyyati na cavati na upapajjati
sakkā  nu  kho  [1]-  bhante  gamanena  lokassa  antaṃ  2-  ñātuṃ  vā
daṭṭhuṃ  vā  pāpuṇituṃ  vāti  .  yattha  kho  āvuso  na  jāyati  na jiyyati
na   miyyati   na   cavati  na  upapajjati  nāhantaṃ  gamanena  lokassa  antaṃ
ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {45.1}   Acchariyaṃ   bhante   abbhutaṃ   bhante  yāva  subhāsitañcidaṃ
bhante  bhagavatā  yattha  kho  āvuso  na  jāyati  na  jiyyati  na miyyati na
cavati   na  upapajjati  nāhantaṃ  gamanena  lokassa  antaṃ  ñātayyaṃ  daṭṭhayyaṃ
pattayyanti    vadāmīti    bhūtapubbāhaṃ   bhante   rohitasso   nāma   isi
ahosiṃ  bhojaputto  iddhimā  vehāsaṅgamo  tassa  mayhaṃ  bhante  evarūpo
javo  ahosi  seyyathāpi  nāma  daḷhadhammo  dhanuggaho  susikkhito katahattho
katupāsano  lahukena  asanena  appakasirena tiriyaṃ tālacchāyaṃ 3- atipāteyya
evarūpo  padavītihāro  ahosi  seyyathāpi  nāma puratthimā samuddā pacchimo
samuddo  tassa  mayhaṃ  bhante  evarūpena  javena  samannāgatassa evarūpena
ca   padavītihārena   evarūpaṃ   icchāgataṃ  uppajji  ahaṃ  gamanena  lokassa
antaṃ  pāpuṇissāmīti  so  kho  ahaṃ  bhante aññatreva asitapītakhāyitasāyitā
aññatra     uccārapassāvakammā     aññatra     niddākilamathapaṭivinodanā
vassasatāyuko      vassasatajīvī      vassasataṃ     gantvā     appatvāva
@Footnote: 1 Ma. so. Yu. no. 2 Ma. anto. ito paraṃ īdisameva. 3 Yu. tālacchātiṃ.
Lokassa    antaṃ    antarāyeva   kālakato   acchariyaṃ   bhante   abbhutaṃ
bhante   yāva   subhāsitañcidaṃ   bhante   bhagavatā   yattha   kho   āvuso
na   jāyati   na   jiyyati   na  miyyati  na  cavati  na  upapajjati  nāhantaṃ
gamanena lokassa antaṃ ñātayyaṃ daṭṭhayyaṃ pattayyanti vadāmīti.
     {45.2}  Yattha  kho  āvuso  na jāyati na jiyyati na miyyati na cavati
na   upapajjati   nāhantaṃ   gamanena   lokassa   antaṃ   ñātayyaṃ  daṭṭhayyaṃ
pattayyanti   vadāmi   na   cāhaṃ   āvuso   appatvāva   lokassa  antaṃ
dukkhassa   antakiriyaṃ   vadāmi   apicāhaṃ  āvuso  imasmiṃyeva  byāmamatte
kaḷevare   sasaññamhi   1-   samanake  lokañca  paññāpemi  lokasamudayañca
lokanirodhañca lokanirodhagāminiñca paṭipadanti.
         Gamanena na pattabbo          lokassanto kudācanaṃ
         na ca appatvā lokantaṃ       dukkhā atthi pamocanaṃ.
               Tasmā have lokavidū sumedho
               lokantagū vusitabrahmacariyo
               lokassa antaṃ samitāvi ñatvā
               nāsiṃsati lokamimaṃ parañcāti.



             The Pali Tipitaka in Roman Character Volume 21 page 60-62. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=45&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=45&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=45&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=45&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=45              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7964              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7964              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :