ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [50]   Cattārome   bhikkhave   candimasuriyānaṃ  upakkilesā  yehi
upakkilesehi   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   katame  cattāro  abbhā  bhikkhave  candimasuriyānaṃ  upakkilesā
yena    upakkilesena    upakkiliṭṭhā    candimasuriyā   na   tapanti   na
bhāsanti   na   virocanti   mahiyā   bhikkhave   candimasuriyānaṃ  upakkilesā
yena   upakkilesena   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na   virocanti   dhūmarajo   bhikkhave   candimasuriyānaṃ   upakkileso   yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   rāhu   bhikkhave   asurindo  candimasuriyānaṃ  upakkileso  yena
upakkilesena   upakkiliṭṭhā   candimasuriyā   na   tapanti  na  bhāsanti  na
virocanti   ime   kho   bhikkhave   cattāro  candimasuriyānaṃ  upakkilesā
yehi   upakkilesehi   upakkiliṭṭhā  candimasuriyā  na  tapanti  na  bhāsanti
na virocanti.
     {50.1}  Evameva  kho  bhikkhave  cattāro  1-  samaṇabrāhmaṇānaṃ
upakkilesā   yehi   upakkilesehi   upakkiliṭṭhā  eke  samaṇabrāhmaṇā
na   tapanti   na   bhāsanti   na   virocanti   katame   cattāro   santi
@Footnote: 1 Ma. cattārome.

--------------------------------------------------------------------------------------------- page69.

Bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ surāmerayapānā appaṭiviratā ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.2} Santi bhikkhave eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti methunasmā dhammā appaṭiviratā ayaṃ bhikkhave dutiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.3} Santi bhikkhave eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā ayaṃ bhikkhave tatiyo samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.4} Santi bhikkhave eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti 1- micchājīvā appaṭiviratā ayaṃ bhikkhave catuttho samaṇabrāhmaṇānaṃ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. {50.5} Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṃ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Rāgadosupaṭikkiṭṭhā 2- eke samaṇabrāhmaṇā avijjānivutā posā piyarūpābhinandino suraṃ pivanti merayaṃ paṭisevanti methunaṃ @Footnote: 1 Ma. Yu. micchājīvena jīvanti. 2 Ma. rāgadosaparikkiṭṭhā. @Yu. rāgadosapaṭikkiṭṭhā.

--------------------------------------------------------------------------------------------- page70.

Rajataṃ jātarūpañca sādiyanti aviddasū. Micchājīvena jīvanti eke samaṇabrāhmaṇā ete upakkilesā vuttā buddhenādiccabandhunā yehi upakkilesehi eke samaṇabrāhmaṇā na tapanti na bhāsanti asuddhā sarajā matā 1-. Andhakārena onaddhā taṇhādāsā sanettikā vaḍḍhenti kaṭasiṃ ghoraṃ ādiyanti punabbhavanti. Rohitassavaggo pañcamo. Tassuddānaṃ samādhipañhā dve kodhā rohitassāpare duve suvidūravisākhā vipallāso upakkilesena te dasāti. Paṭhamo paṇṇāsako niṭṭhito. ------------- @Footnote: 1 Ma. magā.


             The Pali Tipitaka in Roman Character Volume 21 page 68-70. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=50&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=50&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=50&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=50&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=50              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8037              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8037              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :