ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [167]  Tatra  kho  āyasmā  sārīputto bhikkhū āmantesi codakena
āvuso    bhikkhunā    paraṃ    codetukāmena   pañca   dhamme   ajjhattaṃ
upaṭṭhāpetvā   4-  paro  codetabbo  katame  pañca  kālena  vakkhāmi
no   akālena   bhūtena   vakkhāmi  no  abhūtena  saṇhena  vakkhāmi  no
pharusena   atthasañhitena   vakkhāmi  no  anatthasañhitena  mettacitto  5-
vakkhāmi  no  dosantaro  6- codakena āvuso bhikkhunā paraṃ codetukāmena
ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo.
@Footnote: 1 Ma. Yu. anelagalāya .  2 Ma. na saṃvijjeyyuṃ na taṃ sabrahmacārī sakkareyyuṃ na garuṃ
@kareyyuṃ na māneyyuṃ na pūjeyyuṃ .  3 Ma. valittacatāya .  4 Yu. upaṭṭhapetvā
@5 Po. Yu. mettacittena .  6 Po. Yu. dosantarena.

--------------------------------------------------------------------------------------------- page219.

{167.1} Idhāhaṃ āvuso ekaccaṃ puggalaṃ passāmi akālena codiyamānaṃ no kālena kupitaṃ abhūtena codiyamānaṃ no bhūtena kupitaṃ pharusena codiyamānaṃ no saṇhena kupitaṃ anatthasañhitena codiyamānaṃ no atthasañhitena kupitaṃ dosantarena codiyamānaṃ no mettacittena kupitaṃ. {167.2} Adhammacuditassa āvuso bhikkhuno pañcahākārehi avippaṭisāro upadahitabbo 1- akālenāyasmā cudito no kālena alante avippaṭisārāya abhūtenāyasmā cudito no bhūtena alante avippaṭisārāya pharusenāyasmā cudito no saṇhena alante avippaṭisārāya anatthasañhitenāyasmā cudito no atthasañhitena alante avippaṭisārāya dosantarenāyasmā cudito no mettacittena alante avippaṭisārāyāti. {167.3} Adhammacuditassa āvuso bhikkhuno imehi pañcahākārehi avippaṭisāro upadahitabbo . adhammacodakassa āvuso bhikkhuno pañcahākārehi vippaṭisāro upadahitabbo akālena te āvuso cudito no kālena alante vippaṭisārāya abhūtena te āvuso cudito no bhūtena alante vippaṭisārāya pharusena te āvuso cudito no saṇhena alante vippaṭisārāya anatthasañhitena te āvuso cudito no atthasañhitena alante vippaṭisārāya dosantarena te āvuso cudito no mettacittena alante vippaṭisārāyāti. {167.4} Adhammacodakassa āvuso bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo taṃ kissa hetu yathā nāññopi @Footnote: 1 Po. Yu. upadahātabbo. sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page220.

Bhikkhu abhūtena codetabbaṃ maññeyyāti. {167.5} Idha panāhaṃ āvuso ekaccaṃ puggalaṃ passāmi kālena codiyamānaṃ no akālena kupitaṃ bhūtena codiyamānaṃ no abhūtena kupitaṃ saṇhena codiyamānaṃ no pharusena kupitaṃ atthasañhitena codiyamānaṃ no anatthasañhitena kupitaṃ mettacittena codiyamānaṃ no dosantarena kupitaṃ. {167.6} Dhammacuditassa āvuso bhikkhuno pañcahākārehi vippaṭisāro upadahitabbo kālenāyasmā cudito no akālena alante vippaṭisārāya bhūtenāyasmā cudito no abhūtena alante vippaṭisārāya saṇhenāyasmā cudito no pharusena alante vippaṭisārāya atthasañhitenāyasmā cudito no anatthasañhitena alante vippaṭisārāya mettacittenāyasmā cudito no dosantarena alante vippaṭisārāyāti . dhammacuditassa āvuso bhikkhuno imehi pañcahākārehi vippaṭisāro upadahitabbo. {167.7} Dhammacodakassa āvuso bhikkhuno pañcahākārehi avippaṭisāro upadahitabbo kālena te āvuso cudito no akālena alante avippaṭisārāya bhūtena te āvuso cudito no abhūtena alante avippaṭisārāya saṇhena te āvuso cudito no pharusena alante avippaṭisārāya atthasañhitena te āvuso cudito no anatthasañhitena alante avippaṭisārāya mettacittena te āvuso cudito no dosantarena alante avippaṭisārāyāti . dhammacodakassa āvuso bhikkhuno imehi pañcahākārehi avippaṭisāro upadahitabbo taṃ kissa hetu yathā

--------------------------------------------------------------------------------------------- page221.

Aññopi bhikkhu bhūtena coditabbaṃ maññeyyāti. {167.8} Cuditena āvuso puggalena dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe ca. Pañcahi [1]- āvuso pare codeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena vā pharusena vā atthasañhitena vā anatthasañhitena vā mettacittā vā dosantarā vā 2-. Ahaṃpi dvīsuyeva dhammesu patiṭṭhaheyyaṃ sacce ca akuppe ca. Sace jāneyyaṃ attheso mayi dhammoti atthīti naṃ vadeyyaṃ saṃvijjate eso mayi dhammoti sace jāneyyaṃ nattheso mayi dhammoti natthīti naṃ vadeyyaṃ neso dhammo mayi saṃvijjatīti [3]-. Evaṃpi kho te sārīputta vuccamānā atha ca panidhekacce moghapurisā na padakkhiṇaṃ gaṇhantīti . ye te bhante puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhullikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā te mayā evaṃ vuccamānā na pakkhiṇaṃ gaṇhanti ye pana te bhante kulaputtā @Footnote: 1 Ma. Yu. maṃ cepi . 2 Po. Yu. mettacittena vā dosantarena vā. @3 ito paraṃ sabbesu dissamānapotthakesu īdisameva paññāyati taṃ vicāretabbayuttakaṃ @hoti.

--------------------------------------------------------------------------------------------- page222.

Saddhā agārasmā anagāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhullikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā te mayā evaṃ vuccamānā padakkhiṇaṃ gaṇhantīti. {167.9} Ye te sārīputta puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabbajitā saṭhā māyāvino keṭubhino uddhatā unnaḷā capalā mukharā vikiṇṇavācā indriyesu aguttadvārā bhojane amattaññuno jāgariyaṃ ananuyuttā sāmaññe anapekkhavanto sikkhāya na tibbagāravā bāhullikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā kusītā hīnaviriyā muṭṭhassatino asampajānā asamāhitā vibbhantacittā duppaññā eḷamūgā tiṭṭhatu [1]- {167.10} ye pana te sārīputta kulaputtā saddhā agārasmā anāgāriyaṃ pabbajitā asaṭhā amāyāvino akeṭubhino anuddhatā anunnaḷā acapalā amukharā avikiṇṇavācā indriyesu guttadvārā bhojane mattaññuno jāgariyaṃ anuyuttā sāmaññe apekkhavanto sikkhāya tibbagāravā na bāhullikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā āraddhaviriyā pahitattā upaṭṭhitassatino sampajānā samāhitā ekaggacittā paññavanto aneḷamūgā te tvaṃ sārīputta vadeyyāsi ovada @Footnote:[1] Po. Ma. Yu. te.

--------------------------------------------------------------------------------------------- page223.

Sārīputta sabrahmacārī anusāsa sārīputta sabrahmacārī asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpessāmi sabrahmacārīti evaṃ hi te sārīputta sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 22 page 218-223. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=167&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=167&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=167&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=167&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=167              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1445              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1445              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :