ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [176]   Athakho  anāthapiṇḍiko  gahapati  pañcamattehi  upāsakasatehi
parivuto     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinnaṃ   kho  anāthapiṇḍikaṃ
gahapatiṃ   bhagavā   etadavoca  tumhe  kho  gahapati  bhikkhusaṅghaṃ  paccupaṭṭhitā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena        na        kho
gahapati   tāvatakeneva   tuṭṭhi   karaṇīyā   mayaṃ   bhikkhusaṅghaṃ   paccupaṭṭhitā
@Footnote: 1 Po. Yu. so upapajjatīti .  2 Ma. upāsakapatikuṭṭho .  3 Ma. kotūhala ....
@4 Po. Yu. upāsakapuṇḍarīko ca.

--------------------------------------------------------------------------------------------- page231.

Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti tasmā tiha gahapati evaṃ sikkhitabbaṃ kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti. {176.1} Evaṃ vutte āyasmā sārīputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhutaṃ bhante yāva subhāsitañcidaṃ bhante bhagavatā tumhe kho gahapati bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena na kho gahapati tāvatakeneva tuṭṭhi karaṇīyā mayaṃ bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārenāti tasmā tiha gahapati evaṃ sikkhitabbaṃ kinti mayaṃ kālena kālaṃ pavivekaṃ pītiṃ upasampajja vihareyyāmāti evaṃ hi vo gahapati sikkhitabbanti. {176.2} Yasmiṃ bhante samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati pañcassa ṭhānāni tasmiṃ samaye na honti yampissa kāmūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa kāmūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa kusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yasmiṃ bhante samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati imāni 1- pañcassa ṭhānāni tasmiṃ samaye na hontīti . sādhu sādhu sārīputta yasmiṃ sārīputta samaye ariyasāvako @Footnote: 1 Ma. Yu. imānissa pañca.

--------------------------------------------------------------------------------------------- page232.

Pavivekaṃ pītiṃ upasampajja viharati pañcassa ṭhānāni tasmiṃ samaye na honti yampissa kāmūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa kāmūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yampissa akusalūpasañhitaṃ sukhaṃ somanassaṃ tampissa tasmiṃ samaye na hoti yampissa kusalūpasañhitaṃ dukkhaṃ domanassaṃ tampissa tasmiṃ samaye na hoti yasmiṃ sārīputta samaye ariyasāvako pavivekaṃ pītiṃ upasampajja viharati imāni pañcassa ṭhānāni tasmiṃ samaye na hontīti.


             The Pali Tipitaka in Roman Character Volume 22 page 230-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=176&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=176&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=176&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=176&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=176              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1514              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1514              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :