ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [180]  Ekaṃ  samayaṃ bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ    addasā    kho    bhagavā    addhānamaggapaṭipanno    aññatarasmiṃ
padese   mahantaṃ  sālavanaṃ  disvāna  maggā  okkamma  yena  taṃ  sālavanaṃ
tenupasaṅkami   upasaṅkamitvā   taṃ   sālavanaṃ   ajjhogāhetvā  aññatarasmiṃ
padese  sitaṃ  pātvākāsi  .  athakho  āyasamto  ānandassa  etadahosi
@Footnote: 1 Po. Yu. kāsu ca .  2 Po. Ma. dadanti.

--------------------------------------------------------------------------------------------- page240.

Ko nu kho hetu ko paccayo bhagavato sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti . athakho āyasmā ānando bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo bhagavato sitassa pātukammāya na akāraṇena tathāgatā sitaṃ pātukarontīti. {180.1} Bhūtapubbaṃ ānanda imasmiṃ padese nagaraṃ ahosi iddhañceva phītañca bahujanaṃ ākiṇṇamanussaṃ taṃ kho panānanda nagaraṃ kassapo bhagavā arahaṃ sammāsambuddho upanissāya viharati 1- kassapassa kho panānanda bhagavato arahato sammāsambuddhassa bhavesī nāma upāsako ahosi sīlesu aparipūrakārī bhavesinā kho ānanda upāsakena pañcamattāni upāsakasatāni paṭidesitāni samādapitāni ahesuṃ sīlesu aparipūrakārino athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu aparipūrakārī imānipi pañca upāsakasatāni sīlesu aparipūrakārino iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.2} Athakho ānanda bhavesī 2- upāsako yena tāni pañca upāsakasatāni tenupasaṅkami upasaṅkamitvā tāni pañca upāsakasatāni etadavoca ajjatagge maṃ āyasmanto sīlesu paripūrakāriṃ dhārethāti. Athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā @Footnote: 1 Ma. Yu. vihāsi . 2 Ma. Yu. gavesī.

--------------------------------------------------------------------------------------------- page241.

Ayyo hi nāma bhavesī 1- sīlesu paripūrakārī bhavissati kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena bhavesī upāsako tenupasaṅkamiṃsu upasaṅkamitvā bhavesiṃ upāsakaṃ etadavocuṃ ajjatagge ayyo bhavesī imānipi pañca upāsakasatāni sīlesu paripūrakārino dhāretūti . athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu paripūrakārī imānipi 2- pañca upāsakasatāni sīlesu paripūrakārino iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.3} Athakho ānanda bhavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami upasaṅkamitvā tāni pañca upāsakasatāni etadavoca ajjatagge maṃ āyasmanto brahmacāriṃ dhāretha ārācāriṃ virataṃ methunā gāmadhammāti . athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā ayyo hi nāma bhavesī brahmacārī bhavissati ārācārī virato methunā gāmadhammā kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena bhavesī upāsako tenupasaṅkamiṃsu upasaṅkamitvā bhavesiṃ upāsakaṃ etadavocuṃ ajjatagge ayyo bhavesī imānipi @Footnote: 1 Ma. Yu. gavesī. sabbattha īdisameva . 2 Yu. imāni ca.

--------------------------------------------------------------------------------------------- page242.

Pañca upāsakasatāni brahmacārino dhāretu ārācārino virate 1- methunā gāmadhammāti . athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu paripūrakārī imānipi pañca upāsakasatāni sīlesu paripūrakārino ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.4} Athakho ānanda bhavesī upāsako yena tāni pañca upāsakasatāni tenupasaṅkami upasaṅkamitvā tāni pañca upāsakasatāni etadavoca ajjatagge maṃ āyasmanto ekabhattikaṃ dhāretha rattūparataṃ virataṃ vikālabhojanāti . athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ 2- bahūpakāro pubbaṅgamo samādapetā ayyo hi nāma bhavesī ekabhattiko bhavissati rattūparato virato vikālabhojanā kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena bhavesī upāsako tenupasaṅkamiṃsu upasaṅkamitvā bhavesiṃ upāsakaṃ etadavocuṃ ajjatagge ayyo bhavesī imānipi pañca upāsakasatāni ekabhattike dhāretu rattūparate virate vikālabhojanāti . athakho ānanda bhavesissa upāsakassa etadahosi ahaṃ kho imesaṃ @Footnote: 1 Po. ma viratā . 2 Ma. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page243.

Pañcannaṃ upāsakasatānaṃ bahūpakāro pubbaṅgamo samādapetā ahañcamhi sīlesu paripūrakārī imānipi pañca upāsakasatāni sīlesu paripūrakārino ahañcamhi brahmacārī ārācārī virato methunā gāmadhammā imānipi pañca upāsakasatāni brahmacārino ārācārino viratā methunā gāmadhammā ahañcamhi ekabhattiko rattūparato virato vikālabhojanā imānipi pañca upāsakasatāni ekabhattikā rattūparatā viratā vikālabhojanā iccetaṃ samasamaṃ natthi kiñci atirekaṃ handāhaṃ atirekāyāti. {180.5} Athakho ānanda bhavesī upāsako yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkami upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavoca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . alattha kho ānanda bhavesī upāsako kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ acirūpasampanno kho panānanda bhavesī bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panānanda bhavesī bhikkhu arahataṃ ahosi.

--------------------------------------------------------------------------------------------- page244.

{180.6} Athakho ānanda tesaṃ pañcannaṃ upāsakasatānaṃ etadahosi ayyo kho bhavesī amhākaṃ bahūpakāro pubbaṅgamo samādapetā ayyo hi nāma bhavesī kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissati kimaṅgaṃ pana mayanti . athakho ānanda tāni pañca upāsakasatāni yena kassapo bhagavā arahaṃ sammāsambuddho tenupasaṅkamiṃsu upasaṅkamitvā kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti alabhiṃsu kho ānanda tāni pañca upāsakasatāni kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alabhiṃsu upasampadaṃ {180.7} athakho ānanda bhavesissa bhikkhuno etadahosi ahaṃ kho imassa anuttarassa vimuttisukhassa nikāmalābhī [1]- akicchalābhī akasiralābhī ahovatimānipi pañca bhikkhusatāni imassa anuttarassa vimuttisukhassa nikāmalābhino assu akicchalābhino akasiralābhinoti athakho ānanda tāni pañca bhikkhusatāni ekekā 2- vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsu khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññiṃsu iti @Footnote: 1 Ma. hoti . 2 Ma. yu ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page245.

Kho ānanda tāni pañca bhikkhusatāni bhavesipamukhāni uttaruttariṃ 1- paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchākaṃsu . tasmā tiha ānanda evaṃ sikkhitabbaṃ uttaruttariṃ 1- paṇītapaṇītaṃ vāyamamānā anuttaraṃ vimuttiṃ sacchikarissāmāti evaṃ hi vo ānanda sikkhitabbanti. Upāsakavaggo tatiyo. Tassuddānaṃ sārajjaṃ visārado nirayaṃ evaṃ caṇḍālapañcamaṃ pīti vaṇijjā rājāno gihī ceva bhavesināti. --------------


             The Pali Tipitaka in Roman Character Volume 22 page 239-245. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=180&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=180&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=180&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=180&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=180              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1544              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1544              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :