ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [195]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ  .  tena kho pana samayena pañcamattāni licchavisatāni bhagavantaṃ
payirupāsanti   appekacce   licchavī   nīlā   honti  nīlavaṇṇā  nīlavatthā
nīlālaṅkārā   appekacce   licchavī   pītā  honti  pītavaṇṇā  pītavatthā
@Footnote: 1 Ma. evamevaṃ.

--------------------------------------------------------------------------------------------- page266.

Pītālaṅkārā appekacce licchavī lohitakā honti lohitakavaṇṇā lohitakavatthā lohitakālaṅkārā appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā tyassudaṃ 1- bhagavā atirocati vaṇṇena ceva yasasā ca athakho piṅgiyānī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca paṭibhāti maṃ bhagavā paṭibhāti maṃ sugatāti . paṭibhātu taṃ piṅgiyānīti bhagavā avoca . athakho piṅgiyānī brāhmaṇo bhagavato sammukhā sārūpāya 2- gāthāya abhitthavi padmaṃ 3- yathā kokanudaṃ 4- sugandhaṃ pāto siyā phullamavītagandhaṃ aṅgīrasaṃ passa virocamānaṃ tapantamādiccamivantalikkheti. Athakho te licchavī pañcahi uttarāsaṅgasatehi piṅgiyāniṃ brāhmaṇaṃ acchādesuṃ . athakho piṅgiyānī brāhmaṇo tehi pañcahi uttarāsaṅgasatehi bhagavantaṃ acchādesi . athakho bhagavā te licchavī etadavoca pañcannaṃ licchavī ratanānaṃ pātubhāvo dullabho lokasmiṃ katamesaṃ pañcannaṃ tathāgatassa arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa desitā 5- puggalo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa desitassa viññātā puggalo dullabho lokasmiṃ tathāgatappaveditassa dhammavinayassa desitassa @Footnote: 1 Ma. tyāssudaṃ . 2 Po. Ma. Yu. sāruppāya . 3 Po. Ma. Yu. padumaṃ. @4 Ma. Yu. kokanadaṃ . 5 Ma. Yu. desetā.

--------------------------------------------------------------------------------------------- page267.

Viññātā dhammānudhammapaṭipanno puggalo dullabho lokasmiṃ kataññukatavedī puggalo dullabho lokasmiṃ imesaṃ kho licchavī pañcannaṃ ratanānaṃ pātubhāvo dullabho lokasminti.


             The Pali Tipitaka in Roman Character Volume 22 page 265-267. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=195&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=195&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=195&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=195&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=195              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1735              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1735              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :