ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [196]   Tathāgatassa   bhikkhave  arahato  sammāsambuddhassa  pubbeva
sambodhā    anabhisambuddhassa   bodhisattasseva   sato   pañca   mahāsupinā
pāturahesuṃ   katame  pañca  tathāgatassa  bhikkhave  arahato  sammāsambuddhassa
pubbeva   sambodhā  anabhisambuddhassa  bodhisattasseva  sato  ayaṃ  mahāpaṭhavī
mahāsayanaṃ   ahosi  himavā  pabbatarājā  bimbohanaṃ  1-  ahosi  puratthime
samudde   vāmo   hattho   ohito   ahosi  pacchime  samudde  dakkhiṇo
hattho  ohito  ahosi  dakkhiṇe  samudde  ubho  pādā  ohitā  ahesuṃ
tathāgatassa    bhikkhave   arahato   sammāsambuddhassa   pubbeva   sambodhā
anabhisambuddhassa bodhisattasseva sato ayaṃ paṭhamo mahāsupino pāturahosi.
     {196.1}  Puna  caparaṃ  bhikkhave  tathāgatassa arahato sammāsambuddhassa
pubbeva   sambodhā   anabhisambuddhassa  bodhisattasseva  sato  tiriyā  nāma
tiṇajāti   nābhiyā   uggantvā   nabhaṃ  āhacca  ṭhitā  ahosi  tathāgatassa
bhikkhave   arahato   sammāsambuddhassa   pubbeva  sambodhā  anabhisambuddhassa
bodhisattasseva sato ayaṃ dutiyo mahāsupino pāturahosi.
     {196.2} Puna caparaṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva
sambodhā  anabhisambuddhassa  bodhisattasseva sato setā kimī kaṇhasīsā pādehi
ussakkitvā  [2]-  yāva  jānumaṇḍalā  paṭicchādesuṃ  tathāgatassa  bhikkhave
@Footnote: 1 Po. Ma. bibbohanaṃ .  2 Ma. agganakhatoti dissati.
Arahato     sammāsambuddhassa     pubbeva    sambodhā    anabhisambuddhassa
bodhisattasseva sato ayaṃ tatiyo mahāsupino pāturahosi.
     {196.3}  Puna  caparaṃ  bhikkhave  tathāgatassa arahato sammāsambuddhassa
pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva   sato   cattāro
sakuṇā   nānāvaṇṇā   catūhi   disāhi   āgantvā   pādamūle  nipatitvā
sabbasetā   sampajjiṃsu   tathāgatassa   bhikkhave   arahato  sammāsambuddhassa
pubbeva   sambodhā   anabhisambuddhassa  bodhisattasseva  sato  ayaṃ  catuttho
mahāsupino pāturahosi.
     {196.4}  Puna  caparaṃ bhikkhave tathāgato arahaṃ sammāsambuddho pubbeva
sambodhā   anabhisambuddho   bodhisattova   samāno   mahato  miḷhapabbatassa
uparūpari   caṅkamati   alippamāno   miḷhena  tathāgatassa  bhikkhave  arahato
sammāsambuddhassa    pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva
sato ayaṃ pañcamo mahāsupino pāturahosi.
     {196.5}   Yampi   bhikkhave  tathāgatassa  arahato  sammāsambuddhassa
pubbeva    sambodhā    anabhisambuddhassa    bodhisattasseva    sato   ayaṃ
mahāpaṭhavī   mahāsayanaṃ   ahosi   himavā   pabbatarājā   bimbohanaṃ  ahosi
puratthime   samudde   vāmo   hattho  ohito  ahosi  pacchime  samudde
dakkhiṇo   hattho   ohito   ahosi   dakkhiṇe   samudde   ubho  pādā
ohitā  ahesuṃ  tathāgatena  bhikkhave  arahatā  sammāsambuddhena  anuttarā
sammāsambodhi   abhisambuddhā  tassa  abhisambodhāya  ayaṃ  paṭhamo  mahāsupino
pāturahosi.
     {196.6}   Yampi   bhikkhave  tathāgatassa  arahato  sammāsambuddhassa
pubbeva    sambodhā    anabhisambuddhassa   bodhisattasseva   sato   tiriyā
Nāma  tiṇajāti  nābhiyā  uggantvā  nabhaṃ  āhacca  ṭhitā ahosi tathāgatena
bhikkhave    arahatā    sammāsambuddhena    ariyo    aṭṭhaṅgiko   maggo
abhisambujjhitvā   yāva   devamanussehi   suppakāsito  tassa  abhisambodhāya
ayaṃ dutiyo mahāsupino pāturahosi.
     {196.7}   Yampi   bhikkhave  tathāgatassa  arahato  sammāsambuddhassa
pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva  sato  setā  kimī
kaṇhasīsā    pādehi    ussakkitvā   yāva   jānumaṇḍalā   paṭicchādesuṃ
bahū   bhikkhave   gihī  odātavasanā  tathāgataṃ  pāṇupetaṃ  1-  saraṇaṃ  gatā
tassa abhisambodhāya ayaṃ tatiyo mahāsupino pāturahosi.
     {196.8}   Yampi   bhikkhave  tathāgatassa  arahato  sammāsambuddhassa
pubbeva  sambodhā  anabhisambuddhassa  bodhisattasseva  sato  cattāro sakuṇā
nānāvaṇṇā   catūhi   disāhi  āgantvā  pādamūle  nipatitvā  sabbasetā
sampajjiṃsu   cattārome   bhikkhave   vaṇṇā  khattiyā  brāhmaṇā  vessā
suddā    te    tathāgatappavedite   dhammavinaye   agārasmā   anagāriyaṃ
pabbajitvā  anuttaraṃ  vimuttiṃ  sacchikaronti  tassa  abhisambodhāya ayaṃ catuttho
mahāsupino pāturahosi.
     {196.9}  Yampi  bhikkhave  tathāgato  arahaṃ  sammāsambuddho pubbeva
sambodhā   anabhisambuddho   bodhisattova   samāno   mahato  miḷhapabbatassa
uparūpari   caṅkamati   alippamāno   miḷhena   lābhī   bhikkhave   tathāgato
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tattha
ca   tathāgato   agadhito   2-   amucchito  anajjhopanno  ādīnavadassāvī
nissaraṇapañño   paribhuñjati   tassa  abhisambodhāya  ayaṃ  pañcamo  mahāsupino
@Footnote: 1 Po. Ma. pāṇupetā .  2 Ma. taṃ tathāgato agathito.
Pāturahosi    .    tathāgatassa    bhikkhave    arahato   sammāsambuddhassa
pubbeva   sambodhā   anabhisambuddhassa   bodhisattasseva  sato  ime  pañca
mahāsupinā pāturahesunti.



             The Pali Tipitaka in Roman Character Volume 22 page 267-270. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=196&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=196&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=196&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=196&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=196              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1749              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1749              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :