[281] 10 Ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ
nigrodhārāme . atha kho mahānāmo sakko yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ
nisinno kho mahānāmo sakko bhagavantaṃ etadavoca yo so bhante
ariyasāvako āgataphalo viññātasāsano so katamena vihārena bahulaṃ
viharatīti.
{281.1} Yo so mahānāma ariyasāvako āgataphalo viññātasāsano
so iminā vihārena bahulaṃ viharati idha mahānāma ariyasāvako tathāgataṃ
anussarati itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno
sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavāti yasmiṃ mahānāma samaye ariyasāvako tathāgataṃ anussarati nevassa
tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti
na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye cittaṃ
hoti tathāgataṃ ārabbha ujugatacitto kho pana mahānāma ariyasāvako
labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ pāmujjaṃ
pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo
sukhaṃ vedayati 1- sukhino cittaṃ samādhiyati ayaṃ vuccati mahānāma
ariyasāvako visamagatāya pajāya samappatto 2- viharati sabyāpajjhāya
@Footnote: 1 Po. Ma. Yu. vediyati. aparaṃpi evaṃ ñātabbaṃ . 2 Yu. sampanno. aparaṃpi evaṃ
@ñātabbaṃ.
Pajāya abyāpajjho viharati dhammasotaṃ samāpanno buddhānussatiṃ
bhāveti.
{281.2} Puna caparaṃ mahānāma ariyasāvako dhammaṃ anussarati
svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko 1-
paccattaṃ veditabbo viññūhīti yasmiṃ mahānāma samaye ariyasāvako
dhammaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti
na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti
ujugatamevassa tasmiṃ samaye cittaṃ hoti dhammaṃ ārabbha ujugatacitto
kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ
labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa
kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati
ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto
viharati sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ
samāpanno dhammānussatiṃ bhāveti.
{281.3} Puna caparaṃ mahānāma ariyasāvako saṅghaṃ anussarati
supaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho
ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato
sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa
bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti yasmiṃ mahānāma
samaye ariyasāvako saṅghaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ
cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ
@Footnote: 1 Ma. opaneyyiko.
Hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti saṅghaṃ ārabbha ujugatacitto
kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ
labhati dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa
kāyo passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ
samādhiyati ayaṃ vuccati mahānāma ariyasāvako visamagatāya pajāya
samappatto viharati sabyāpajjhāyapajāya abyāpajjho viharati dhammasotaṃ
samāpanno saṅghānussatiṃ bhāveti.
{281.4} Puna caparaṃ mahānāma ariyasāvako attano sīlāni anussarati
akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññūpasaṭṭhāni
aparāmaṭṭhāni samādhisaṃvattanikāni yasmiṃ mahānāma samaye ariyasāvako
attano sīlāni 1- anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ
hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ hoti
ujugatamevassa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha ujugatacitto kho
pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati
dhammūpasañhitaṃ *- pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo
passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati
mahānāma ariyasāvako visamagatāya pajāya samappatto viharati
sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno
sīlānussatiṃ bhāveti.
{281.5} Puna caparaṃ mahānāma ariyasāvako attano cāgaṃ
anussarati lābhā vata me suladdhaṃ vata me yohaṃ maccheramalapariyuṭṭhitāya
@Footnote: 1 Ma. Yu. sīlaṃ.
@mīkārkṛ´์ khagœ dhammūsapasañhitaṃ peḌna dhammūpasañhitaṃ
Pajāya vigatamalamaccherena cetasā agāraṃ ajjhāvasāmi muttacāgo
payatapāṇi vossaggarato yācayogo dānasaṃvibhāgaratoti yasmiṃ mahānāma
samaye ariyasāvako cāgaṃ anussarati nevassa tasmiṃ samaye rāgapariyuṭṭhitaṃ
cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ hoti na mohapariyuṭṭhitaṃ cittaṃ
hoti ujugatamevassa tasmiṃ samaye cittaṃ hoti cāgaṃ ārabbha ujugatacitto
kho pana mahānāma ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati
dhammūpasañhitaṃ pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo
passambhati passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ
vuccati mahānāma ariyasāvako visamagatāya pajāya samappatto viharati
sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno
cāgānussatiṃ bhāveti.
{281.6} Puna caparaṃ mahānāma ariyasāvako devatānussatiṃ
bhāveti santi devā cātummahārājikā 1- santi devā tāvatiṃsā
santi devā yāmā santi devā tusitā santi devā nimmānaratino
santi devā paranimmitavasavattino santi devā brahmakāyikā santi
devā taduttari yathārūpāya saddhāya samannāgatā tā devatā ito
cutā tatthūpapannā mayhaṃpi tathārūpā saddhā saṃvijjati yathārūpena
sīlena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi
tathārūpaṃ sīlaṃ saṃvijjati yathārūpena sutena samannāgatā tā devatā
tato cutā tatthūpapannā mayhaṃpi tathārūpaṃ sutaṃ saṃvijjati yathārūpena
cāgena samannāgatā tā devatā ito cutā tatthūpapannā mayhaṃpi
@Footnote: 1 Po. Ma. cātumahārājikā.
Tathārūpo cāgo saṃvijjati yathārūpāya paññāya samannāgatā tā
devatā ito cutā tatthūpapannā mayhaṃpi tathārūpā paññā saṃvijjatīti
yasmiṃ mahānāma samaye ariyasāvako attano ca tāsañca devatānaṃ
saddhañca sīlañca sutañca cāgañca paññañca anussarati nevassa
tasmiṃ samaye rāgapariyuṭṭhitaṃ cittaṃ hoti na dosapariyuṭṭhitaṃ cittaṃ
hoti na mohapariyuṭṭhitaṃ cittaṃ hoti ujugatamevassa tasmiṃ samaye
cittaṃ hoti devatā ārabbha ujugatacitto kho pana mahānāma
ariyasāvako labhati atthavedaṃ labhati dhammavedaṃ labhati dhammūpasañhitaṃ
pāmujjaṃ pamuditassa pīti jāyati pītimanassa kāyo passambhati
passaddhakāyo sukhaṃ vedayati sukhino cittaṃ samādhiyati ayaṃ vuccati
mahānāma ariyasāvako visamagatāya pajāya samappatto viharati
sabyāpajjhāya pajāya abyāpajjho viharati dhammasotaṃ samāpanno
devatānussatiṃ bhāveti . yo so mahānāma ariyasāvako āgataphalo
viññātasāsano so iminā vihārena bahulaṃ viharatīti.
Āhuneyyavaggo paṭhamo.
Tassuddānaṃ
dve āhuneyyā indriya- balāni tayo ājāniyā
anuttariyaanussatā 1- mahānāmena te dasāti.
--------------
@Footnote: 1 Ma. ...anussatī.
Sārāṇiyādivaggo dutiyo
The Pali Tipitaka in Roman Character Volume 22 page 317-322.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=281&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=281&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=281&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=281&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=281
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2142
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2142
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com