[281] 10 Ekam samayam bhagava sakkesu viharati kapilavatthusmim
nigrodharame . atha kho mahanamo sakko yena bhagava tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi ekamantam
nisinno kho mahanamo sakko bhagavantam etadavoca yo so bhante
ariyasavako agataphalo vinnatasasano so katamena viharena bahulam
viharatiti.
{281.1} Yo so mahanama ariyasavako agataphalo vinnatasasano
so imina viharena bahulam viharati idha mahanama ariyasavako tathagatam
anussarati itipi so bhagava araham sammasambuddho vijjacaranasampanno
sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam buddho
bhagavati yasmim mahanama samaye ariyasavako tathagatam anussarati nevassa
tasmim samaye ragapariyutthitam cittam hoti na dosapariyutthitam cittam hoti
na mohapariyutthitam cittam hoti ujugatamevassa tasmim samaye cittam
hoti tathagatam arabbha ujugatacitto kho pana mahanama ariyasavako
labhati atthavedam labhati dhammavedam labhati dhammupasanhitam pamujjam
pamuditassa piti jayati pitimanassa kayo passambhati passaddhakayo
sukham vedayati 1- sukhino cittam samadhiyati ayam vuccati mahanama
ariyasavako visamagataya pajaya samappatto 2- viharati sabyapajjhaya
@Footnote: 1 Po. Ma. Yu. vediyati. aparampi evam natabbam . 2 Yu. sampanno. aparampi evam
@natabbam.
Pajaya abyapajjho viharati dhammasotam samapanno buddhanussatim
bhaveti.
{281.2} Puna caparam mahanama ariyasavako dhammam anussarati
svakkhato bhagavata dhammo sanditthiko akaliko ehipassiko opanayiko 1-
paccattam veditabbo vinnuhiti yasmim mahanama samaye ariyasavako
dhammam anussarati nevassa tasmim samaye ragapariyutthitam cittam hoti
na dosapariyutthitam cittam hoti na mohapariyutthitam cittam hoti
ujugatamevassa tasmim samaye cittam hoti dhammam arabbha ujugatacitto
kho pana mahanama ariyasavako labhati atthavedam labhati dhammavedam
labhati dhammupasanhitam pamujjam pamuditassa piti jayati pitimanassa
kayo passambhati passaddhakayo sukham vedayati sukhino cittam samadhiyati
ayam vuccati mahanama ariyasavako visamagataya pajaya samappatto
viharati sabyapajjhaya pajaya abyapajjho viharati dhammasotam
samapanno dhammanussatim bhaveti.
{281.3} Puna caparam mahanama ariyasavako sangham anussarati
supatipanno bhagavato savakasangho ujupatipanno bhagavato savakasangho
nayapatipanno bhagavato savakasangho samicipatipanno bhagavato
savakasangho yadidam cattari purisayugani attha purisapuggala esa
bhagavato savakasangho ahuneyyo pahuneyyo dakkhineyyo
anjalikaraniyo anuttaram punnakkhettam lokassati yasmim mahanama
samaye ariyasavako sangham anussarati nevassa tasmim samaye ragapariyutthitam
cittam hoti na dosapariyutthitam cittam hoti na mohapariyutthitam cittam
@Footnote: 1 Ma. opaneyyiko.
Hoti ujugatamevassa tasmim samaye cittam hoti sangham arabbha ujugatacitto
kho pana mahanama ariyasavako labhati atthavedam labhati dhammavedam
labhati dhammupasanhitam pamujjam pamuditassa piti jayati pitimanassa
kayo passambhati passaddhakayo sukham vedayati sukhino cittam
samadhiyati ayam vuccati mahanama ariyasavako visamagataya pajaya
samappatto viharati sabyapajjhayapajaya abyapajjho viharati dhammasotam
samapanno sanghanussatim bhaveti.
{281.4} Puna caparam mahanama ariyasavako attano silani anussarati
akhandani acchiddani asabalani akammasani bhujissani vinnupasatthani
aparamatthani samadhisamvattanikani yasmim mahanama samaye ariyasavako
attano silani 1- anussarati nevassa tasmim samaye ragapariyutthitam cittam
hoti na dosapariyutthitam cittam hoti na mohapariyutthitam cittam hoti
ujugatamevassa tasmim samaye cittam hoti silam arabbha ujugatacitto kho
pana mahanama ariyasavako labhati atthavedam labhati dhammavedam labhati
dhammupasanhitam *- pamujjam pamuditassa piti jayati pitimanassa kayo
passambhati passaddhakayo sukham vedayati sukhino cittam samadhiyati ayam vuccati
mahanama ariyasavako visamagataya pajaya samappatto viharati
sabyapajjhaya pajaya abyapajjho viharati dhammasotam samapanno
silanussatim bhaveti.
{281.5} Puna caparam mahanama ariyasavako attano cagam
anussarati labha vata me suladdham vata me yoham maccheramalapariyutthitaya
@Footnote: 1 Ma. Yu. silam.
@mikarkr khagoe dhammusapasanhitam peDna dhammupasanhitam
Pajaya vigatamalamaccherena cetasa agaram ajjhavasami muttacago
payatapani vossaggarato yacayogo danasamvibhagaratoti yasmim mahanama
samaye ariyasavako cagam anussarati nevassa tasmim samaye ragapariyutthitam
cittam hoti na dosapariyutthitam cittam hoti na mohapariyutthitam cittam
hoti ujugatamevassa tasmim samaye cittam hoti cagam arabbha ujugatacitto
kho pana mahanama ariyasavako labhati atthavedam labhati dhammavedam labhati
dhammupasanhitam pamujjam pamuditassa piti jayati pitimanassa kayo
passambhati passaddhakayo sukham vedayati sukhino cittam samadhiyati ayam
vuccati mahanama ariyasavako visamagataya pajaya samappatto viharati
sabyapajjhaya pajaya abyapajjho viharati dhammasotam samapanno
caganussatim bhaveti.
{281.6} Puna caparam mahanama ariyasavako devatanussatim
bhaveti santi deva catummaharajika 1- santi deva tavatimsa
santi deva yama santi deva tusita santi deva nimmanaratino
santi deva paranimmitavasavattino santi deva brahmakayika santi
deva taduttari yatharupaya saddhaya samannagata ta devata ito
cuta tatthupapanna mayhampi tatharupa saddha samvijjati yatharupena
silena samannagata ta devata ito cuta tatthupapanna mayhampi
tatharupam silam samvijjati yatharupena sutena samannagata ta devata
tato cuta tatthupapanna mayhampi tatharupam sutam samvijjati yatharupena
cagena samannagata ta devata ito cuta tatthupapanna mayhampi
@Footnote: 1 Po. Ma. catumaharajika.
Tatharupo cago samvijjati yatharupaya pannaya samannagata ta
devata ito cuta tatthupapanna mayhampi tatharupa panna samvijjatiti
yasmim mahanama samaye ariyasavako attano ca tasanca devatanam
saddhanca silanca sutanca caganca pannanca anussarati nevassa
tasmim samaye ragapariyutthitam cittam hoti na dosapariyutthitam cittam
hoti na mohapariyutthitam cittam hoti ujugatamevassa tasmim samaye
cittam hoti devata arabbha ujugatacitto kho pana mahanama
ariyasavako labhati atthavedam labhati dhammavedam labhati dhammupasanhitam
pamujjam pamuditassa piti jayati pitimanassa kayo passambhati
passaddhakayo sukham vedayati sukhino cittam samadhiyati ayam vuccati
mahanama ariyasavako visamagataya pajaya samappatto viharati
sabyapajjhaya pajaya abyapajjho viharati dhammasotam samapanno
devatanussatim bhaveti . yo so mahanama ariyasavako agataphalo
vinnatasasano so imina viharena bahulam viharatiti.
Ahuneyyavaggo pathamo.
Tassuddanam
dve ahuneyya indriya- balani tayo ajaniya
anuttariyaanussata 1- mahanamena te dasati.
--------------
@Footnote: 1 Ma. ...anussati.
The Pali Tipitaka in Roman Character Volume 22 page 317-321.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=281&items=1&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=281&items=1&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=281&items=1&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=281&items=1&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=281
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2142
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2142
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com